Book Title: Parishisht Parv
Author(s): Hemchandracharya,
Publisher: Yashovijay Jain Granthmala
View full book text
________________
एकादशः
ततःप्रेषीदनार्येषु साधुवेषधरानरान् । ते सम्प्रत्याज्ञयानार्यानेवमन्वशिषन्नृशम् ॥१॥ विचत्वारिंशता दोषैरेजिरेनिर्विवर्जितम् । वस्त्रपात्रानपानादि देयमस्मास्वहो स्वयम् ॥ ए॥ अध्येतव्यं चेदमिदं ततो युष्मासु तोषनाकू। नविता सम्प्रतिस्वामी कोपिष्यत्यन्यथा पुनः॥ ए३॥ सतः सम्प्रतिराजस्य परितोषार्थमुद्यताः । ते तु तत्पुरुषादिष्टमन्वतिष्ठन्दिने दिने ॥ ए४॥ एवं साधूचिताचारचतुरेषु कृतेषु तु । श्रनार्येषु सम्प्रतिना विज्ञप्ता गुरवः पुनः॥५॥ कदापि श्रमणा एते जगवन्नार्यदेशवत् । अनार्येष्वपि देशेषु विहरन्ति कुतो न हि ॥ ए६॥ व्याजहुः सूरयो ऽनार्यदेशेष्वज्ञानतः सदा । ज्ञानदर्शनचारित्राएयुत्सर्पन्ति न पार्थिव ॥ ए॥ राजा प्रोवाच जगवन्ननार्येष्वपि सम्प्रति । श्रमणान्प्रेष्य जानीध्वं तेषामाचारचातुरीम् ॥ ए॥ एवं राज्ञो ऽतिनिर्बन्धादाचायः के ऽपि साधवः । विहर्तुमादिदिशिरे ततो ऽन्ध्रप्रमिलादिषु ॥ एए॥ अनार्याः प्रेक्ष्य तान्साधून्सम्प्रतेः पुरुषा इति । ज्ञात्वा प्राशिळ्या तेन्यो जक्तपानादिकं दः॥१०॥ निरवधं श्रावकत्वमनार्येष्वपि साधवः । दृष्ट्वा गत्वा स्वगुरवे पुनराख्यन्सविस्मयाः॥११॥ एवं सम्प्रतिराजेन स्वशक्त्या बुद्धिगर्नया । देशाः साधुविहारार्हा श्रनार्या अपि चक्रिरे ॥१०॥ राज्ञा प्राग्जन्मरकत्वं बीनत्सं स्मरता निजम् । महासत्राण्यकार्यन्त पूर्धारेषु चतुर्वपि ॥ १०३ ॥ श्रयं निजः परो वायमित्यपेक्षाविवर्जितम् । तत्रानिवारितं प्रापुर्बोजनं नोजनेबवः॥१०॥ यदवाशिष्यतान्नादि मुक्तवत्सु बुजुकुषु । तचिनज्योपाददिरे महानसनियोगिनः॥१०॥
१ पाचकाः
Jain Education international
For Personal and Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222