Book Title: Parishisht Parv
Author(s): Hemchandracharya, 
Publisher: Yashovijay Jain Granthmala

View full book text
Previous | Next

Page 192
________________ एकादशः ॥ए६॥ Atttttttttt मदीये शिष्यसन्ताने स्थूलनमुनेः परम् । पतत्प्रकर्षा साधूनां सामाचारीजविष्यति ॥११॥ स्थूलनामुनेः पश्चादावां तीर्थप्रवर्तौं । अनूव तदिदं स्वामिवचः सत्यापितं त्वया ॥ १२॥ स्थापयित्वेत्यसम्लोगिकल्पमार्यमहागिरिः । जीवन्तस्वामिप्रतिमां नत्वावन्त्या विनिर्ययौ ॥ १३ ॥ हैपूर्व हि समवसृतौ श्रीमतश्चरमाईतः । दशार्णनसम्बोधसमये यानि जज्ञिरे ॥ १४ ॥ गजेन्द्रस्याग्रपदानि समायाते दिवस्पतौ । तथैवास्थुश्च तत्रागात्तीर्थे चार्यमहागिरिः॥ १२५ ॥ युग्मं ॥ ख्याते तत्र महातीर्थे गजेन्डपदनामनि । त्यक्तदेहो ऽनशनेन ययौ स्वर्ग महागिरिः॥ १२६॥ पार्थिवः सम्प्रतिरपि पालयश्रावकव्रतम् । पूर्णायुर्देव्यत्सिहिं क्रमेण च गमिष्यति ॥१२७॥ अत्र विहत्यान्यत्रार्यसुहस्त्युायिनी पुनः। जीवन्तस्वामिप्रतिमावन्दनार्थ समाययौ ॥ १२ ॥ बाह्योद्याने च लगवान् सुहस्ती समवासरत् । वसतिं याचितुं प्रैषीत्पूर्मध्ये घौ मुनी च सः॥ १२ ॥ तौ तु नजानिधानायाः श्रेष्ठिन्या जग्मतुहे । सापि पप्रश्न तौ नत्वा किं नामादिशयो युवाम् ॥१३०॥ तावप्यूचतुरावां हि शिष्यावार्यसुहस्तिनः । तदादेशेन कल्याणि वसतिं प्रार्थयावहे ॥ १३१॥ विशालां वाहनकुटी वसतिं सार्पयत्ततः । सुहस्ती सपरीवारो ऽप्यलञ्चके ततश्च ताम् ॥ १३ ॥ परावर्तितुमारेने प्रदोषसमये ऽन्यदा । आचार्यैनलिनीगुल्मानिधमध्ययनं वरम् ॥ १३३॥ जायाश्च सुतो ऽवन्तिसुकुमालः सुरोपमः। तदा च विलसन्नासीत्सप्तनूनिगृहोपरि ॥१३॥ छात्रिंशता कलत्रैः स क्रीमन् स्वःस्त्रीनिन्नैरपि । तस्मिन्नध्ययने कर्ण ददौ कर्णरसायने ॥ १३५॥ तत्सम्यगाकर्णयितुं नजासूनुरनूनधीः । प्रासादाद्रुतमुत्तीर्य वसतिघारमाययौ॥ १३६ ॥ ॥ ६॥ Jain Educationa International For Personal and Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222