Book Title: Parishisht Parv
Author(s): Hemchandracharya, 
Publisher: Yashovijay Jain Granthmala

View full book text
Previous | Next

Page 188
________________ एकादशः ॥ए ॥ अन्यग्रहीदथ नृपस्तदने तदनुज्ञया । अर्हन्देवो गुरुः साधुः प्रमाणं मे ऽहतो वचः ॥ ६१॥ अणुव्रतगुणवतशिक्षाव्रतपवित्रितः। प्रधानश्रावको जझे सम्प्रतिस्तत्प्रनृत्यपि ॥ ६॥ त्रिसन्ध्यमप्यवन्ध्यश्रीर्जिना_मर्चति स्म सः। साधर्मिकेषु वात्सल्यं बन्धुष्विव चकार च॥ ३ ॥ स सर्वदा जीवदयातरङ्गितमनाः सुधीः । अवदानरतो दानं दीनेन्यो ऽज्यधिकं ददौ ॥ ६॥ आवैताढ्यं प्रतापाढ्यः स चकाराविकारधीः। त्रिखएम नरतत्रं जिनायतनमएिकतम् ॥६५॥ सुहस्त्याचार्यपादानामवन्त्यामेव तस्थुषाम् । चैत्ययात्रोत्सवश्चक्रे सङ्घनान्यत्रवत्सरे ॥६६॥ मएमपं चैत्ययात्रायां सुहस्ती जगवानपि । एत्य नित्यमलञ्चक्रे श्रीसद्देन समन्वितः॥ ६७॥ सुहस्तिस्वामिनः शिष्यपरमाणुरिवाग्रतः। कृताञ्जलिस्तत्र नित्यं निषसाद च सम्प्रतिः॥ ६ ॥ यात्रोत्सवान्ते सडेन रथयात्रा प्रचक्रमे । यात्रोत्सवो हिनवति सम्पूर्णो रथयात्रया ॥ ६ए॥ रथो ऽथ रथशालाया दिवाकररथोपमः । निर्ययौ स्वर्णमाणिक्यद्युतिद्योतितदिङ्मुखः ॥ ७० ॥ श्रीमदर्हत्प्रतिमाया रथस्थाया महर्द्धिनिः। विधिज्ञैः स्नात्रपूजादि श्रावकैरुपचक्रमे ॥ १ ॥ क्रियमाणे ऽर्हतः स्नात्रे स्नात्राम्लो न्यपतप्रथात् । जन्मकट्याणके पूर्व सुमेरुशिखरादिव ॥ ७ ॥ श्राः सुगन्धिनिर्मव्यैः प्रतिमाया विलेपनम् । स्वामिविशीप्सुन्जिरिवाकारि वाहितांशुकैः ॥ ७३ ॥ मालतीशतपत्रादिदामनिः प्रतिमाईतः। पूजितानात्कलेवेन्दोवृता शारदवारिदैः॥ ४ ॥ दह्यमानागरूत्यानिधूमलेखानिरावृता । अशुजत्प्रतिमा नीलवासोनिरिव पूजिता ॥ ४५ ॥ श्रारात्रिकं जिनार्चायाः कृतं श्रावैर्ध्वसचिखम् । दीप्यमानौषधी चक्रशैलशृङ्गविक्रम्बकम् ॥६॥ ॥ए ॥ Jain Educationa international For Personal and Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222