Book Title: Parishisht Parv
Author(s): Hemchandracharya, 
Publisher: Yashovijay Jain Granthmala

View full book text
Previous | Next

Page 186
________________ एकाएशा सगः ॥ ३ ॥ एवं विमर्ष कुर्वाणो मूर्वितो न्यपतन्नपः। श्राः किमेतदिति वदन्दधावे च परिचदः॥३०॥ व्यजनैर्वीज्यमानश्च सिच्यमानश्च चन्दनैः। जातिस्मरणमासाद्योदस्थादवनिशासनः ॥३१॥ स प्राग्जन्मगुरुं ज्ञात्वा जातिस्मृत्या सुहस्तिनम् । तदैव वन्दितुमगाविस्मृतान्यप्रयोजनः ॥ ३२॥ पञ्चाङ्गस्पृष्टपीठः स नत्वार्यसुहस्तिनम् । पप्रच्छ जिनधर्मस्य जगवन्कीदृशं फलम् ॥ ३३ ॥ सुहस्ती लगवानाख्यन्मोक्षः स्वर्गश्च तत्फलम् । अपृचद्भूपतिर्भूयः सामायिकफलं च किम् ॥ ३४ ॥ सामायिकस्याव्यक्तस्य राजराज्यादिकं फलम् । सुहस्तिनैवमाख्याते प्राक् प्रत्येति स्म नूपतिः॥३५॥ नखाबोटनिकां कृत्वा प्रत्ययव्यञ्जिकां मुहुः । एवमेतन्न सन्देह इत्यनापत नूपतिः ॥३६॥ सुहस्तिनं नमस्कृत्य ततः प्रोवाच पार्थिवः। किं नाम मां यूयमुपलक्ष्यध्वे ऽथवा न हि ॥३७॥ श्राचार्यो ऽप्युपयोगेन ज्ञात्वोचे त्वां नरेश्वर । सम्यगुपलक्ष्ये ऽहं स्वां प्राग्नवकथां शृणु ॥ ३० ॥ महागियोचार्य मिश्रर्विहरन्तो वयं पुरा । सह गजेन कौशाम्ब्यामागबाम नरेश्वर ॥३॥ सङ्कीर्णत्वेन वसतेः पृथक्पृथगवस्थितौ । तत्रावां परिवारो हि महानन्नवदावयोः॥४०॥ तत्राजूदतिपुर्निदं तथाप्यस्मासु लक्तिमान् । लोको नक्तादिकं दातुमुपाक्रस्त विशेषतः॥ १॥ निक्षार्थ साधवो ऽन्येद्यरेकस्य श्रेष्ठिनो गृहे । विविशुः पृष्ठतस्तेषां रङ्कएको विवेश च ॥४॥ तत्रेलाकारमर्यादां विविधां मोदकादितिः। साधवो खेजिरे निदां तस्य पश्यत एव ते॥४३॥ साधूनामात्तनिक्षाणां वसतिं प्रति गवताम् । अनुगः सो ऽब्रवीको दीयतां मम नोजनम् ॥ ४॥ १ विश्वाससूचिका ॥ ए३॥ Jain Education International For Personal and Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222