Book Title: Parishisht Parv
Author(s): Hemchandracharya,
Publisher: Yashovijay Jain Granthmala
View full book text
________________
एकादश
॥ ए
॥
एकादशः सर्गः जविकाननुगृह्णन्तौ कुर्वाणौ धर्मदेशनाम् । महीं विहरतः स्मायौँ महागिरिसुहस्तिनौ ॥ १॥ कालक्रमेण लगवाञ्जगद्वन्धुर्महागिरिः। शिष्यान्निष्पादयामास वाचनाभिरनेकशः ॥२॥ महागिरिर्निजंगलमन्यदादात्सुदस्तिने । विहर्तु जिनकापेन त्वेको ऽन्मनसा स्वयम् ॥३॥ व्युच्छेदाजिनकटपस्य गठनिश्रास्थितोऽपि हि । जिनकटपार्हया वृत्त्या विजहार महागिरिः॥४॥ ते धर्मदेशनावारि वर्षन्तो वारिदा इव । विहरम्तो ऽन्यदा जग्मुः पाटलीपुत्रपत्तनम् ॥ ५॥ वसुनूतिरिति श्रेष्ठी तत्र चार्यसुहस्तिना। सम्बोधितः श्रावको ऽनूजीवाजीवादितत्त्ववित् ॥६॥ सुहस्त्याख्यातधर्मानुवादेन स्वजनानपि । प्रबोधयितुमारेने वसुन्नतिर्दिवानिशम् ॥ ७॥ प्रबोध्यमाना अपि ते सादरं वसुजूतिना । नाबुध्यन्त विना धर्माचार्य मित्यटपमेधसः ॥७॥ वसुजूतिर्गुरोराख्यन्नगवन्स्वजना मया। न पारिता बोधयितुं तान्बोधयितुमईसि ॥ ए॥ इति तत्प्रतिबोधाय सुहस्ती तद्गृहं ययौ । सुधातरङ्गिणीप्रायां प्रारेने धर्मदेशनाम् ॥ १० ॥ प्राविशत्तत्र निदाथै तदा चार्यमहागिरिः। तमभ्युदस्थादाचार्यः सुहस्ती वन्दते स्म च ॥११॥ श्रेष्ठयप्युवाच युष्माकमपि को ऽप्यस्ति किं गुरुः । युष्मानिर्वन्द्यते विश्ववन्द्यैर्यदयमागतः॥१२॥ सुहस्ती स्माह नोः श्रेष्ठिन्ममैते गुरवः खलु । त्यागाहलक्तपानादिनिदामाददते सदा ॥१३॥ ईदृग्निक्षाशना ह्येते ऽपरथा स्युरुपोषिताः । सुगृहीतं च नामैषां वन्द्यं पादरजो ऽपि हि ॥१४॥ १ अन्यथा
Jain Educationa international
For Personal and Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222