Book Title: Parishisht Parv
Author(s): Hemchandracharya,
Publisher: Yashovijay Jain Granthmala
View full book text
________________
दशमः
॥ ए १ ॥
Jain Educationa International
पतिप्रवास विधुरां पप्रच च धनेश्वरीम् । जावसारे पतिः किं ते धनदेवो न दृश्यते ॥ १५ ॥ धनेश्वर्ययदोवादीत्पतिर्हि जगवन्मम । व्ययते स्म धनं सर्व यगृहे ऽनुद्वहिः स्थितम् ॥ १६ ॥ सो ऽर्थहीनः पुरे ऽत्रानूलघुरेव तृणादपि । श्रर्थाः सर्वत्र पूज्यन्ते न शरीराणि देहिनाम् ॥ १७ ॥ पूर्वपुरुष निधी नन्वेषयन्नपि । निर्भाग्यस्यान्तिकस्थापि श्रीहिं दीपान्तर स्थिता ॥ १८ ॥
व्यवहारेण प्रविणोपार्जनेन्छया । गतो देशान्तरं को हि विदेशो व्यवसायिनाम् ॥ १५ ॥ ज्ञात्वा श्रुतबलेनाथ निधिस्थानं तदोकसि । श्राख्यातुं चिन्तयामास तस्यै सूरिः कृपानिधिः ॥ २० ॥ धर्मोपदेशव्याजेन जगवान्हस्तसञ्ज्ञया । अधः स्थितनिधिं स्तम्नं मुनिस्तस्यै प्रदर्शयन् ॥ २१ ॥ व्याहार्षीदयि संसारस्वरूपं पश्य कीदृशम् । गृहमीदृक्तव जर्तुर्वाणिज्यं तच्च तादृशम् ॥ २२ ॥ युग्मं ॥ एवमाख्याय जगवान्धनेश्वर्या मुहुर्मुहुः । ययौ विहर्तुमन्यत्रार्हतं धर्म प्रजावयन् ॥ २३ ॥ धनदेवस्ततो लानोदयकर्मविवर्जितः । यादृग्गतस्ताद्दगागा तैरेव वसनैरपि ॥ २४ ॥ स्थूलनागमोदन्तं तस्य चाख्यवनेश्वरी । सहर्ष सो ऽपि पल किमूचे जगवानपि ॥ २५ ॥ साप्याख्यत्स्थूल विहिता धर्मदेशना । अस्य स्तम्नस्यानिमुखहस्ताजिनयपूर्वकम् ॥ २६ ॥ धनदेवो ऽप्यदो दध्यौ तस्य ज्ञानाम्बुवारिधेः । न ह्यनिप्रायरहिता चेष्टा जवति जातुचित् ॥ २७ ॥ स्तनमुद्दिश्य इस्तानियो यदिधे मुहुः । तन्नूनमस्य स्तम्नस्याधस्तात्सम्भाव्यते निधिः ॥ २८ ॥ इति बुद्ध्या धनदेवः स्तम्नमूलमची खनत् । तत्र चाविरजूद्रव्यं तत्पुण्यमिव पुष्कलम् ॥ २७ ॥ धनदेवो ऽनवत्तेन धनेन धनदोपमः । स्थूलन प्रसादो ऽयमिति च व्यस्मरन्न हि ॥ ३० ॥
For Personal and Private Use Only
सर्गः
॥ ए१ ॥
www.jainelibrary.org

Page Navigation
1 ... 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222