Book Title: Parishisht Parv
Author(s): Hemchandracharya, 
Publisher: Yashovijay Jain Granthmala

View full book text
Previous | Next

Page 183
________________ स्थूखनघस्य वन्द्यस्य वयस्यस्योपकारिणः । वन्दनायान्यदा सो ऽगास्पाटलीपुत्रपत्तनम् ॥ ३१ ॥ ततश्च वसतौ गत्वा स्थूलन महामुनिम् । ववन्दे सपरीवारं धनदेवः प्रमोदजाक ॥३॥ ऊचे च स्थूलजर्षी धनदेवः कृताञ्जलिः । त्वत्प्रसादेन दारिद्यसमुझं तीर्णवानहम् ॥ ३३ ॥ नानृणस्त्वत्प्रसादस्य जवामि नगवन्नहम् । त्वं गुरुस्त्वं च मे स्वामी तदादिश करोमि किम् ॥ ३४॥ नूयास्त्वमाईत इति स्थूलनण जटिपतः। मित्युक्त्वा धनदेवः स्वस्थानमगमत्पुनः ॥३५॥ स्वामिना स्थूललण शिष्यौ पावपि दीक्षितौ । आर्यमहागिरिश्चार्यसुहस्ती चानिधानतः ॥ ३६॥5 तौ हि यक्षार्ययाबाह्यादपि मात्रेव पालितौ । इत्यार्योपपदौ जातौ महागिरिसुहस्तिनौ ॥ ३७॥ खड्गधारेव तीव्र तावतीचारविवर्जितम् । परीषदेच्यो निर्जीको पाखयामासतुव॑तम् ॥३॥ तौ स्थूलनपादानसेवामधुकरावुनौ । साङ्गानि दश पूर्वाणि महाप्रज्ञावधीयतुः ॥ ३५॥ शान्तौ दान्तौ सब्धिमन्तावधीतावायुष्मन्तौ वाग्मिनौ दृष्टलक्ती। आचार्यत्वे न्यस्य तौ स्थूलनमः कालं कृत्वा देवयं प्रपेदे ॥ ४० ॥ नाश्त्याचार्यश्रीहेमचन्द्रविरचिते परिशिष्टपर्वणि स्थविरावलीचरिते महाकाव्ये आर्यमहागिरिधार्यसुहस्तिदीक्षास्थूलनप्रवर्गगमनकीर्तनो नाम दशमः सर्गः॥ १ वर्गम् Jain Educational For Personal and Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222