Book Title: Parishisht Parv
Author(s): Hemchandracharya,
Publisher: Yashovijay Jain Granthmala
View full book text
________________
श्रष्टमः
॥ ८१ ॥
Jain Educationa International
कदा हि भगवन्तत्पुरमुषेष्टयिष्यते । श्रख्याहि जानन्ति खलु प्रायः सर्व जवादृशाः ॥ ३०६ ॥ चन्द्रगुप्तगुरुः स्माह हो शृणुत नागराः । मातरो यावदत्रैतास्तावद्देष्टनं कुतः ॥ ३०७ ॥ surrोत्पाटयामासुः पौरास्तन्मातृमण्डलम् । किं नाम कुरुते नार्तो धूर्तवश्यो विशेषतः ॥ ३०८ ॥ चाणक्यदत्तसङ्केतौ चन्द्रपर्वतकौ तदा । पलायिषातां जहृषुश्चात्यन्तं ते तु नागराः ॥ ३०५ ॥ व्यावृत्य वार्धिवेलेव दुर्धरौ पुनरेव तौ । श्रचिन्तितौ विविशतुः पुरे तत्र परन्तपौ ॥ ३१० ॥ ततश्च तत्पुरं जङ्क्त्वा तौ धावपि महारथौ । साधयामासतुर्नन्ददेशं 'चाणक्यसारथी ॥ ३११ ॥ चाणक्यबुद्ध्या सन्नद्धौ तौ रुद्रः स्मामितैर्बलैः । परितः पाटलीपुत्रनगरं गुरुविक्रमौ ॥ ३१२ ॥ क्षीणकोशः क्षीणबलः क्षीणधीः क्षीणविक्रमः । नन्दः पुष्यक्ष्येणानूद्यावत्पुष्यं हि शङ्खयः ॥ ३१३ ॥ चाणक्यपार्श्वे नन्दोऽथ नासाग्रारूढजीवितः । धर्मधारमयाचिष्ट प्रेयः कस्य न जीवितम् ॥ ३१४ ॥ ज्ञापयच्च चाणक्यस्त्वमेकेन रथेन जोः । निर्याहि तत्र चात्मेष्टं यथाशक्त्यधिरोपयेः ॥ ३१५ ॥ ह को susोता रथेनैकेन गच्छतः । समाश्वसिहि मा नैषी जिम्मेव न हन्यसे ॥ ३१६ ॥ नार्ये द्वे कन्यकां चैकां यथाशक्ति वसूनि च । रथमारोप्य निरगान्नगरादद्य नन्दराट् ॥ ३१७ ॥ समायान्तं चन्द्रगुप्तं दृष्ट्वा प्रागनुरागजाक् । रथस्था नन्ददुहिता देवीवानिमिषाक्ष्यत् ॥ ३१० ॥ मुखचन्द्रमयूखैश्च कटाक्षैर्नन्दनन्दिनी । चन्द्रगुप्तस्य सम्जोगसत्यङ्कारमिवार्पयत् ॥ ३१ ॥ नन्दो जगाद तां वत्से जव स्वैरं स्वयंवरा । प्रायः क्षत्रियकन्यानां शस्यते हि स्वयंवरः ॥ ३२० ॥ १ शत्रुतापक
For Personal and Private Use Only
सर्गः
॥ ८१ ॥
www.jainelibrary.org

Page Navigation
1 ... 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222