Book Title: Parishisht Parv
Author(s): Hemchandracharya,
Publisher: Yashovijay Jain Granthmala
View full book text
________________
ततो ऽहमित्यवोचं च साक्षादाख्याति चेजिनः । ततो हृदयंसंवित्तिर्जायते मम नान्यथा ॥ २ ॥ अत्रार्थे सकलः सङ्घः कायोत्सर्गमदादथ । एत्य शासन देव्योक्तं ब्रूत कार्य करोमि किम् ॥ ३ ॥ सङ्घ वाषिष्ट जनपार्श्वमिमां नय । साख्यन्निर्विघ्नगत्यर्थं कायोत्सर्गेण तिष्ठत ॥ ए४ ॥ सङ्घे तत्प्रतिपेदाने मां सानैषी नान्तिके । ततः सीमन्धरः स्वामी भगवान्वन्दितो मया ॥ एए ॥ भरतादागतार्येयं निर्दोषत्यवदनिः । ततो ऽहं छिन्नसन्देहा देव्यानीता निजाश्रयम् ॥ ए६ ॥ श्री सङ्घायोपदां प्रैषीन्मन्मुखेन प्रसादभाक् । श्रीमान्सी मन्धरस्वामी चत्वार्यध्ययनानि च ॥ ए ॥ जावना च विमुक्तिश्च रतिकल्पमथापरम् । तथा विचित्रचर्या च तानि चैतानि नामतः ॥ ए८ ॥ अप्येकया वाचनया मया तानि धृतानि च । उङ्गीतानि च सङ्घाय तत्तथाख्यानपूर्वकम् ॥ एए ॥
चाराङ्गस्य चूले घे श्रद्यमध्ययनध्यम् । दशवैकालिकस्यान्यदथ सङ्केन योजितम् ॥ १०० ॥ इत्याख्याय स्थूलनानुज्ञाता निजमाश्रयम् । ता ययुः स्थूलमो ऽपि वाचनार्थमगाङ्कुरुम् ॥ १०१ ॥ न ददौ वाचनां तस्यायोग्यो ऽसीत्यादिशद्गुरुः । दीक्षादिनात्प्रनृत्येषो ऽप्यपराधान्व्य चिन्तयत् ॥ १०२ ॥ चिन्तयित्वा च न ह्यागः स्मरामीति जगाद च । कृत्वा न मन्यसे शान्तं पापमित्यवदगुरुः ॥ १०३ ॥ स्थूलजस्ततः स्मृत्वा पपात गुरुपादयोः । न करिष्यामि जूयो ऽदः क्षम्यतामिति चाब्रवीत् ॥ १०४ ॥ न करिष्यसि नूयस्त्वमकार्षीर्यदिदं पुनः । न दास्ये वाचनां तेनेत्याचार्यास्तमनूचिरे ॥ १०५ ॥ स्थूलनत्रस्ततः सर्वसङ्घनामानयङ्गुरुम् । महतां कुपितानां दि महान्तो ऽलं प्रसादने ॥ १०६ ॥
१ हृदयानुभवः
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222