Book Title: Parishisht Parv
Author(s): Hemchandracharya,
Publisher: Yashovijay Jain Granthmala
View full book text
________________
Jain Educationonal
एवं मनसि संस्थाप्य सामर्षास्ते महर्षयः । कुर्वाणाः संयमं मासानष्टावगमयन्क्रमात् ॥ १३ ॥ उत्तम व प्राप्ते काले हृष्टः पुरो गुरोः । साधुः सिंहगुहावासी चकारेति प्रतिश्रवम् ॥ १४० ॥ atravre नित्यं षड्साहारजोजनः । जगवन्समवस्थास्ये चतुर्मासीमिमामहम् ॥ १४१ ॥ स्थूल मात्सर्यादेतदङ्गीकरोत्ययम् । विचार्येत्युपयोगेन ज्ञात्वा च गुरुरादिशत् ॥ १४२ ॥ वत्समानिग्रहं कार्षीरतिदुष्करपुष्करम् । स्थूलनः क्षमः कर्तुमजिराज इव स्थिरः १४३ ॥ न मे करोsप्येष कथं पुष्करपुष्करः । तदवश्यं करिष्यामीत्युवाच स पुनर्गुरुम् ॥ १४४ ॥ गुरुरुचे मुना जावी भ्रंशः प्राक्तपसो ऽपि ते । आरोपितो ऽतिजारो हि गात्रजङ्गाय जायते ॥ १४५॥ गुरोर्वचो ऽवमत्याथ वीरम्मन्यो मुनिः स तु । उन्मीनकेतनं प्राप कोशायास्तनिकेतनम् ॥ १४६ ॥ स्थूलन स्पर्धयेहायाति मन्ये तपस्व्यसौ । जवे पतन् रक्षणीय इत्युत्थाय ननाम सा ॥ १४७ ॥ सत्यै याचितां तेन मुनिना चित्रशालिकाम् । कोशा समर्पयामास स मुनिस्तत्र चाविशत् ॥ १४८ ॥ तं मुक्त षड्रसाहारं मध्याह्वे तु परीक्षितुम् । कोशापि तत्र लावण्यकोशजूता समाययौ ॥ १४९ ॥
हो स पुनर्म पङ्कजाक्षी मुदीक्ष्य ताम् । स्त्री तादृग्नोजनं तादृग्विकाराय न किं जवेत् ॥ १५० ॥ स्मराय याचमानं तं कोशाप्येवमवोचत । वयं हि जगवन्वेश्या वश्याः स्मो धनदानतः ॥ १५१ ॥ व्याहार्षीन्मुनिरप्येवं प्रसीद मृगलोचने । श्रस्मासु जवति द्रव्यं किं तैलं वालुकास्विव ॥ १५२ ॥ नेपाल पूर्वमै साधवे रत्नकम्बलम् । दत्ते तमानयेत्यूचे सा निर्वेदयितुं मुनिम् ॥ १५३ ॥ ततश्चचाख नेपालं प्रावृद्दाले ऽपि बालवत् । पङ्किलाया मिलायां स निजव्रत इव स्खलन् ॥ १५४ ॥
For Personal and Private Use Only
++++++
www.jainelibrary.org

Page Navigation
1 ... 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222