Book Title: Parishisht Parv
Author(s): Hemchandracharya, 
Publisher: Yashovijay Jain Granthmala

View full book text
Previous | Next

Page 154
________________ सगे: अष्टमः ॥ ७॥ रथिको ऽप्यथ पप्रच्च य एव वयते त्वया । को नाम स्थूलनमोऽयं महासत्त्वशिरोमणिः ॥१६॥ साप्यूचे शकटालस्य नन्दपालमन्त्रिणः। तनयः स्थूलजको ऽयं तवाग्रे वर्णयामि यम् ॥१७॥ तच्छत्वा सो ऽपि सम्त्रान्त इत्युवाच कृताञ्जलिः। एषो ऽस्मि किङ्करस्तस्य स्थूलनमहामुनेः ॥१०॥ संविग्नं साथ तं ज्ञात्वा विदधे धर्मदेशनाम् । प्रत्यबुध्यत सद्बुधिर्मोहनिजामपास्य सः॥१०॥ प्रतिबुद्धं च तं बुद्धा साख्यन्निजमनिग्रहम् । तच्छ्रुत्वा विस्मयोत्फुललोचनः सोऽब्रवीदिदम् ॥१०॥ बोधितो ऽहं त्वया नजे स्थूलनप्रगुणोक्तितिः। यास्यामि तस्य पन्थानं नवत्यैवाद्य दर्शितम् ॥११॥ कह्याणमस्तु ते नद्रे पालय स्वमनिग्रहम् । उक्त्वैवं सरोः पार्थे गत्वा दीदां स श्राददे ॥ १९॥ जगवान्स्थूखनमो ऽपि तीक्ष्णं व्रतमपाल यत्। बादशाब्दप्रमाणश्च दुष्कालः समजूत्तदा ॥ १५३ ॥ श्तश्च गोलविषये ग्रामे चणकनामनि । ब्राह्मणो ऽच्चपी नाम तन्नार्या च चणेश्वरी ॥ १ ॥ बनूव जन्मप्रति श्रावकत्वचणचणी । शानिनो जैनमुनयः पर्यवात्सुश्च तगृहे ॥ १५ ॥ अन्यदा तूजतैर्दन्तैश्चणेश्वर्या सुतो ऽजनि । जातं च तेन्यः साधुन्यस्तं नमोऽकारयच्चणी ॥१६॥ तं जातदन्तं जातं च मुनियो ऽकथयच्चपी। ज्ञानिनो मुनयोऽप्याख्यन्नावी राजैष बालकः ॥१७॥ राज्यारम्नेण मत्पुत्रो मा जून्नरकनागिति। श्रघर्षयत्तस्य दन्तान्पीडामगणयंश्चणी ॥ १९॥ स मुनिन्यस्तदप्याख्यन्मुनयो ऽप्येवमूचिरे । जाव्येष बिम्बान्तरितो राजा रदनघर्षणात् ॥ १एए॥ चपी चाणक्य इत्याख्यां ददौ तस्याङ्गजन्मनः।चाणक्योऽपि श्रावकोऽनूत्सर्वविद्याब्धिपारगः॥२०॥ श्रमणोपासकत्वेन स सन्तोषधनः सदा । कुलीनब्राह्मणस्यैकामेव कन्यामुपायत ॥२१॥ For Personal and Private Use Only Jain Educationa International www.jainelibrary.org

Loading...

Page Navigation
1 ... 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222