Book Title: Parishisht Parv
Author(s): Hemchandracharya,
Publisher: Yashovijay Jain Granthmala
View full book text
________________
Jain Educationa International
राज्ञा प्रदत्ता कोशापि तुष्टेन रथिने ऽन्यदा । राजायतेति शिश्राय विना रागेण सा तु तम् ॥ १७० ॥ स्थूलन विना नान्यः पुमान्को ऽपीत्यहर्निशम् । सा तस्य रथिनो ऽन्यर्णे वर्णयामास वर्णिनी ॥ १७१ ॥ रथी गत्वा गृहोद्याने पर्यङ्के च निषद्य सः । तन्मनोरञ्जनायेति स्वविज्ञानमदर्शयत् ॥ १७२ ॥ माकन्दलुम्बी बाणेन विव्याध तमपीषुषा । पुङ्क्ते ऽन्येन तमप्यन्येनेत्याहस्तं शरास्यनूत् ॥ १७३ ॥ वृन्तं द्वित्वा कुरप्रेण बाणश्रेणिमुख स्थिताम् । लुम्बीं स्वपापिनाकृष्यासीनस्तस्यै समार्पयत् ॥ १७४ ॥ इदानीं मम विज्ञानं पश्येत्यालप्य सापि हि । व्यधत्त सार्षपं राशि तस्योपरि ननर्त च ॥ १७५ ॥ सूचीं दिप्ता तत्र राशी पुष्पपत्रैः पिधाय ताम् । सा ननर्त च नो सूच्या विश्वा राशिश्च न कृतः ॥ १७६ ॥ ततः स चे तुष्टोऽस्मि दुष्करेणामुना तव । याचस्व यन्ममायत्तं ददामि तदहं ध्रुवम् ॥ ११७ ॥ सोवाच किं मयाकारि दुष्करं येन रञ्जितः । इदमप्यधिकं नास्मात्किमन्यासेन दुष्करम् ॥ १७८ ॥ किं चाम्रलुम्बीवेदोऽयं नृत्तं चेदं न दुष्करम् । अशिक्षितं स्थूलजो यच्चक्रे तत्तु दुष्करम् ॥ १७९ ॥ अनुक्त वादशाब्दानि जोगान्यत्र समं मया । तत्रैव चित्रशालायामस्थात्सोऽखमितव्रतः ॥ १८० ॥ दुग्धं नकुलसञ्चारादिव स्त्रीणां प्रचारतः । योगिनां पुष्यते चेतः स्थूलजमुनिं विना ॥ १०१ ॥ दिनमेकमपि स्थातुं को लं स्त्रीसन्निधौ तथा । चतुर्मासीं यथा तिष्ठत्स्थूलनको तत्रतः ॥ १८२ ॥ श्राहारः षड्रसश्चित्रशालावासो ऽङ्गनान्तिके । श्रप्येकं व्रतलोपायान्यस्य लौहतनोरपि ॥ १८३ ॥ विलीयन्ते धातुमयाः पार्श्वे वह्नेरिव स्त्रियाः । स तु वज्रमयो मन्ये स्थूलन महामुनिः ॥ १८४ ॥ स्थूलनऽं महासत्त्वं कृतपुष्करदुष्करम् । व्यावर्ण्य युक्ता मुव मुखे वर्णयितुं परम् ॥ १०५ ॥
For Personal and Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222