Book Title: Parishisht Parv
Author(s): Hemchandracharya, 
Publisher: Yashovijay Jain Granthmala

View full book text
Previous | Next

Page 156
________________ अष्टमः ॥ ७८ ॥ इति निश्चित्य तत्रागात्प्रविश्य च नृपौकसि । अग्रे दत्तेष्वासनेषु निषसादादिमासने ॥ २१६ ॥ चाणक्येन तदाक्रान्तमासनं प्रथमं सदा । नन्द एव ह्यलञ्चक्रे तस्य जासनं हि तत् ॥ २१७ ॥ नन्देन च सहायातो नन्दपुत्रस्तदावदत् । ब्राह्मणो निषसादेष छायामाक्रम्य भूपतेः ॥ ११८ ॥ राज्ञो दास्यैकया प्रोचे चाणक्यः सामपूर्वकम् । निषीदास्मिन्द्वितीयस्मिन्नासने त्वमदो द्विज ॥ २१९ ॥ कमसुर्मदीयो ऽत्र स्थास्यतीत्यनिधाय सः । कमएमयुं न्यधात्तत्र नौज्जत्प्रथममासनम् ॥ २२० ॥ एवं तृतीयं दमेन चतुर्थ जपमालया । पश्चमं चोपवीतेनोत्थाप्यमानो रुरोध सः ॥ २२१ ॥ दास्यवोचदहो धृष्टो न मुञ्चत्याद्यमासनम् । विशेषो ऽयं यदन्यान्यप्यासनानि रुद्भ्यसौ ॥ २२२ ॥ तत्किमेतेन धृष्टेन वातुलेन द्विजन्मना । पादेनाहत्य चाणक्यमित्युत्थापयति स्म सा ॥ २२३ ॥ चाणक्यस्तत्क्षणाद्रुष्टो दएमघृष्ट इवोरगः । पश्यतः सर्वलोकस्य प्रतिज्ञामकरोदिमाम् ॥ २२४ ॥ सकोशनृत्यं ससुहृत्पुत्रं सबलवाहनम् । नन्दमुन्मूलयिष्यामि महावायुरिव द्रुमम् ॥ २२५ ॥* श्राध्मातताम्रताम्रास्यो ज्वलन्वह्निरिव क्रुधा । नगरान्निरगान्मङ्क्षु सभ्रूपं चणिप्रसूः ॥ २२६ ॥ धीमतां मौलिमाणिक्यं चाणक्यश्चास्मरत्किल । यद्विम्बान्तरितो ऽह हि जविष्यामि महीपतिः ॥ २२७ ॥ स राज्य नरं कंचित्पश्यामीत्यभ्रमद्भुवि । अपमानान्नापमानं विस्मरन्त्यभिमानिनः ॥ २२८ ॥ वणेश्वरी कुक्षिजन्मा विजन्मा सो ऽन्यदा ययौ । मयूरपोषका यत्रावात्सुर्नन्दमहीपतेः ॥ २२ ॥ मयूरपोषकग्रामे तस्मिंश्च चणिनन्दनः । प्राविशत्कण निक्षार्थ परिव्राजकवेषनृत् ॥ २३० ॥ * असंहृत्य नृपं नन्दमखर्वगर्वपर्वतं । छुटिष्यति शिखा नैषा कालरात्रिवि द्विषां ॥ इत्थं महापइन्नं कुणमाणो सो गले गहेऊणं । जं रोयह तं कुज्जा इय भणिरनरेहि निच्छूढो ॥ For Personal and Private Use Only Jain Educationa International ॥ ५८ ॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222