Book Title: Parishisht Parv
Author(s): Hemchandracharya, 
Publisher: Yashovijay Jain Granthmala

View full book text
Previous | Next

Page 59
________________ *ISRISH CHOREOGRAFICA अपानसत्रशालायां विकास्तस्यां दिजा इव । विविशुश्च निरीयुश्चानेकशो नोजनार्थिनः॥ ३०ए॥ एकश्च वायसोऽत्यन्तमतृप्तो मांसनोजनात् । अपानमध्य एवास्थामुत्पन्न श्व विट्कृमिः ॥ ३० ॥ करिकायस्य तस्यान्तः सारमासादयन्स तु । काष्ठस्येव घुणो मध्ये प्रविवेशाधिकाधिकम् ॥ ३ए१॥ सशरीरः परपुरे प्रवेश नाटयन्तृशम् । अपूर्वो योगविदजूदनायासः स वायसः॥३ए॥ लूतेव करिकायस्य सोऽनन्नव्यग्रमामिषम् । पूर्वापरविनागाझो बनूवात्यन्तमध्यगः॥३ए३॥ दिवाकरकराक्रान्तं करिकायस्य तस्य तु । संचुकोचापानरन्ध्र मुक्तविष्टं पुरा यथा ॥ ३४ ॥ काकोऽथ संवृतापानरन्ध्रे करिकलेवरे । बघारे करएमेऽहिरिव तस्थौ तथैव सः ॥ ३५ ॥ करिकायः स मेघौं सरिता वारिपूर्णया । तरङ्गहस्तैराकृष्य नर्मदायामनीयत ॥ ३९६ ॥ तरत्प्रवहणमिव तत्कुञ्जरकलेवरम् । रेवयानायि जलधौ तन्नक्राणामिवोपदा ॥ ३ ॥ तस्मात्कलेवरान्निद्यमानात्मविशदर्णसः । वारिणैव कृतधारान्निर्जगाम स वायसः ॥ ३ ॥ तस्यान्तरीपप्रायस्योपरिष्टात्करिवमणः।निषद्य वायसश्चक्रे विष्वग्दिगवलोकनम् ॥ ३एए॥ अग्रतः पार्श्वयोः पश्चान्नीराङ्कतं ददर्श सः। दध्यौ चोड्डीय यास्यामि तीरं नीरनिधेरहम् ॥४०॥ उड्डीयोड्डीय च प्राप न प्रान्तं वार्धिवारिणः। यो नूयोऽपि तत्रैव निषसाद कलेवरे ॥४१॥ आक्रम्यमाणमनितस्तन्मीनमकरादिनिः । सद्यो निमति स्माब्धौ नाराकान्तेव मङ्गिनी॥४०॥ निममऊ दिकः सोऽपि पयोराशौ निराश्रयः। प्राणैश्च मुमुचे सद्यो जलाप्लावनयादिव ॥४.३॥ १ काकाः ।२ अन्यदेहे। ३ नौः। Jain Educationalitematon For Personal and Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222