Book Title: Parishisht Parv
Author(s): Hemchandracharya,
Publisher: Yashovijay Jain Granthmala
View full book text
________________
ततश्च स महाजागो गत्वा सदसि पार्थिव । श्रायोचितमिदं धर्मखानः स्तादित्यवोचत ॥ ७॥ ततः स राजसदनाजुहाया श्व केसरी। निःससार महासारः संसारकरिरोषणः ॥ ७० ॥ किमेष कपट कृत्वा यायी वेश्यागृहं पुनः। इत्यप्रत्ययतः मापो गवाक्षेण निरक्षत ॥ ए॥ प्रदेशे शवपुर्गन्धे ऽप्यविकूणितनासिकम् । यान्तं दृष्ट्वा स्थूलज नरेन्यो ऽधूनयबिरः॥०॥ नगवान्वीतरागो ऽसावस्मिन्धिग्मे कुचिन्तितम् । इत्यात्मानं निनिन्दोच्चैनन्दस्तमनिनन्दयन् ॥१॥ स्थूलनमो ऽपि गत्वा श्रीसम्भूतिविजयान्तिके । दीक्षा सामायिकोच्चारपूर्विकां प्रत्यपद्यत ॥ २॥ गृहीत्वा श्रीयकं दोषिणं ततो नन्दः सगौरवम् । मुसाधिकारे निःशेषव्यापारे सहिते न्यधात्॥३॥ चकार श्रीयको राज्यचिन्तामवहितः सदा । सादादिव शकटालःप्रकृष्टनयपाटवात् ॥४॥ स नित्यमपि कोशाया विनीतः सदने ययौ । स्नेहाज्जातुस्तत्प्रियापि कुलीनर्बहुमन्यते ॥ ५ ॥ स्थूलनावियोगार्ता श्रीयकं प्रेदय सारुदत् । श्ष्टे दृष्टे हि मुखार्ता न सुखं धतुमीशते ॥ ६॥ ततस्तां श्रीयको ऽवोचदार्ये किं कुर्महे वयम् । असौ वररुचिः पापो ऽघातयजानकं हि नः ॥ ७ ॥ अकाएमोस्थितवज्राग्निप्रदीपनसहोदरम् । स्थूलनावियोगं च नवत्या अकरोदयम् ॥ ७॥ त्वजाम्यामुपकोशायां यावषको ऽस्त्यसौ खखः। तावत्प्रतिक्रियां काश्चितिचिन्तय मनस्विनि ॥ नए॥ तदादिशोपकोशां यत्प्रतार्य कथमप्यसौ । विधीयतां वररुचिर्मद्यपानरुचिस्त्वया ॥ ए०॥ प्रेयोवियोजनाबैरादाक्षिण्याद्देवरस्य च । तत्प्रतिज्ञाय सा सद्यो ऽप्युपकोशां समादिशत् ॥ ए१ ॥ १ इस्ते
SACRACT
Jan Educati
onal
For Personal and Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222