Book Title: Parishisht Parv
Author(s): Hemchandracharya, 
Publisher: Yashovijay Jain Granthmala

View full book text
Previous | Next

Page 128
________________ पठः ॥ ६४ ॥ Jain Educationa International उदायीत्वाददे ऽष्टम्यां चतुर्दश्यां च पौषधम् । श्रवात्सुः सूरयो धर्मकथार्थं च तदन्तिके ॥ २०० ॥ यदा पौषधदिने विकाले ते तु सूरयः । प्रति राजकुलं चेलुर्मायावी यैः स दीक्षितः ॥ २०१ ॥ गृह्यतामुपकरणं यामो राजकुले वयम् । जोः कुलकेत्य निदधुः ससंरम्नं च सूरयः ॥ २०२ ॥ स एव मायाश्रमणः कुर्वाणो जक्तिनाटितम् । उपादायोपकरणान्यग्रे ऽभूहख लिप्सयां ॥ २०३ ॥ चिरसङ्गोपितां कङ्कमयी मादाय कर्त्रिकाम् । प्रन्नां धारयामास स जिघांसुरुदायिनम् ॥ २०४ ॥ चिरप्रत्रजितस्यास्य शमः परिणतो जवेत् । इति तेनैव सहितः सूरी राजकुलं ययौ ॥ २०५ ॥ धर्ममाख्याय सुषुपुः सूरयः पार्थिवो ऽपि हि । स्वाध्याय खिन्नः सुष्वाप प्रतिलिख्य महीतलम् ॥१०६ ॥ डुरात्मा जाग्रदेवास्थात्स मायाश्रमणः पुनः । निद्रापि नैति जीतेव रौषध्यानवतां नृणाम् ॥ २०७ ॥ स मायाश्रमणो राज्ञः सुप्तस्य गलकन्दले । तां कत्रिकां लोहमयीं यमजिह्वोपमां न्यधात् ॥ २०८ ॥ कण्ठो राज्ञस्तयाकर्ति कदलीकाएक कोमलः । निर्ययौ च ततो रक्तं घटकण्ठादिवोदकम् ॥ २०७ ॥ काय चिन्तामिषेणाथ स पापिष्ठस्तदैव हि । निर्जगाम यतिरिति यामिकैरप्यजस्पितः ॥ ११० ॥ राज्ञस्तेनासृजा सिक्ताः प्रबुद्धाः सूरयो ऽपि हि । मूर्धानं ददृशुः कृत्तं निर्नालकमलोपमम् ॥ १११ ॥ सूरिस्तं व्रतिनं तत्रापश्यन्निदमचिन्तयत् । नूनं तस्यैव कर्मैतद्द्व्रतिनो यो न दृश्यते ॥ २१२ ॥ किमकृत्यमकार्षी रे धर्माधारो महीपतिः । यद्व्यनाश्यथ मालिन्यं कृतं प्रवचनस्य च ॥ ११३ ॥ मदीक्षितो पुष्टोऽत्रानीतश्च सहात्मना । तन्मत्कृतं प्रवचनमालिन्यमिदमागतम् ॥ २१४ ॥ तदहं दर्शनम्लानिं रक्षाम्यात्मव्ययादहम् । राजा गुरुश्च केनापि हतावित्यस्तु खोकगीः ॥ ११५ ॥ For Personal and Private Use Only सर्गः ॥ ६४ ॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222