Book Title: Parishisht Parv
Author(s): Hemchandracharya,
Publisher: Yashovijay Jain Granthmala
View full book text
________________
प्रथमः
॥ ए ॥
Jain Educationamentalisonal
1
सोमचन्द्रः प्रसन्नश्च ततो वल्कलची रिणम् । सुरार्पितय तिलिङ्गं प्राप्तबोधौ प्रणेमतुः ॥ २९४ ॥ वयं च समवासा विहरन्तोऽन्यदा नृप । उद्याने पोतनप्रत्यासन्ने नाम्ना मनोरमे ॥ २५५ ॥ प्रत्येकबुद्धः पितरं निजं वटकलचीर्यपि । श्रर्पयित्वा तदास्माकं गतोऽन्यत्र नराधिप ॥ २५६ ॥ राजा प्रसन्नचन्द्रोऽपि प्रययौ पोतनं पुरम् । तस्थौ च स्थिरवैराग्यो वाग्निर्वटकलची रिणः ॥ २५७ ॥ तदा प्रसन्नचन्द्रः स्वे राज्येऽर्द्धमपि नन्दनम् । स्वयं न्यस्य विरक्तात्मा प्रात्राजीदस्मदन्तिके ॥ २५८ ॥ एवमाख्याय विरते श्रीवीरे परमेश्वरे । ददर्श देवसम्पातमाकाशे मगधेश्वरः ॥ २५९ ॥
श्रेणिको जूयः प्रणम्य जगदीश्वरम् । किमेष देवसम्पातो दृश्यते द्योतिताम्बरः ॥ २६० ॥ स्वाम्यप्याख्यत्प्रसन्नर्षेरुत्पन्नमिह केवलम् । कर्तुं च तन्महिमानममराः सम्पतन्त्यमी ॥ २६१ ॥ पुनर्विज्ञपयामास जिनेन्द्रं मगधाधिपः । जगवन्केवलज्ञानं कस्मिन्व्युच्छेदमेष्यति ॥ २६२ ॥ restarts विद्युन्माली सुरो ह्यसौ । सामानिको ब्रह्मेन्द्रस्य चतुर्देवी समावृतः ॥ २६३ ॥ श्रमुष्मात्सप्तमेऽह्नि च्युत्वा जावी पुरे तव । श्रेष्ठिऋषजदत्तस्य जम्बूः पुत्रोऽन्त्य केवखी ॥ २६४ ॥ राजापृष्ठदसौ यद्यासन्नप्रच्यवनोऽमरः । तेजोऽस्य तत्किमक्षीणमथाचख्यौ जगरुः ॥ २६५ ॥ राजन्नेकावताराणामन्तकालेऽपि नाकिनाम् । तेजःक्षयादिच्यवन खिङ्गान्याविर्भवन्ति न ॥ २६६ ॥ तदा मुदानादृताख्यो जम्बूद्दीपपतिः सुरः । शब्देन महतावादिदहो मे कुलमुत्तमम् ॥ २६७ ॥ तदा च श्रेणिकोऽपृगवन्तं कृताञ्जलिः । देवोऽयमेवं स्वकुलप्रशंसां कुरुते कुतः ॥ २६८ ॥ सर्वज्ञः कथयामास राजन्नचैव पत्तने । इज्यो गुप्तमतिर्नाम बभूव जुवि विश्रुतः ॥ २६९ ॥
For Personal and Private Use Only
सर्गः
॥ ॥
www.jainelibrary.org

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 ... 222