Book Title: Parishisht Parv
Author(s): Hemchandracharya,
Publisher: Yashovijay Jain Granthmala
View full book text
________________
SROADCASCAUSACROSOCTOCOCAL
ताश्चोचुराश्रमपदेऽस्मदीये नेहशान्यहो। फलानि कश्चिदशाति नीरसान्यतिनीरसः॥१४॥ अस्मदाश्रमवृक्षाणामीवस्त्र फलवर्णिकाम् । इत्युक्त्वा ता निषेऽर्द्धमूखे तं च न्यषादयन् ॥ १५० ॥ ताश्च तं प्राशयन्खएडफलान्यविफलाशयाः । सोऽपि सद्यस्तदास्वादाद्विस्वाद्युगजागत् ॥ ११ ॥ एकस्थानस्थितं तास्तं स्वाङ्गस्पर्शमचीकरन् । तत्करं च न्यधुः पीनकुचकुम्ने निजोरसि ॥१५॥ स ऊचे कोमलमिदं किमङ्गं वो महर्षयः। किमुन्नते स्थखे एते यौष्माकीणे च वक्षसि ॥ १५३ ॥ ताः प्रोचुस्तं स्पृशन्त्यः स्वैः कोमलैः पाणिपसवैः । अस्मघनफलास्वादे हीदृक् स्यादङ्गमार्दवम् ॥१५॥ श्रास्वादितैर्वनफखैरस्मदीयैर्महारसैः। अत्यन्तोपचयादेते जायेते हृदि च स्थले ॥ १५५ ॥ तपिमुंचाश्रममिममसाराणि फलानि च । अस्मदाश्रममागत्य त्वमप्यस्मादृशो नव ॥ १५६ ॥ श्रथ खएमफलास्वादलुब्धो वहकखचीर्यपि । सङ्केतमग्रहीन्मुग्धस्तानिः सह यियासया ॥ १७ ॥ संस्थाप्य तापसजाएडमागाघटकलचीर्यपि । यथोदितं च सङ्केतस्थानं ताजिरधिष्ठितम् ॥ १५ ॥ तदा च ददृशे वृक्षाधिरूढैश्चरपूरुषैः। आगढन्सोमचर्षिरकथ्यत च योषिताम् ॥१५॥ मा शाप्सीदेष इति तास्तस्मानीता दुतद्रुतम् । नेशुम॒ग्य श्व व्याधादमियन्त्यः परस्परम् ॥१६॥ स्थानं गते च पितरि कुमारस्ताः पणाङ्गनाः। नष्टस्वः स्वमिवान्वेष्टुमुपाक्रस्ताखिले वने ॥ १६१॥ ददर्श रथिनं चैकं स धावन्मृगवने । तमप्यषि मन्यमानोऽवदत्तातानिवादये ॥१६॥ रथ्यपृच्छत्कुमार त्वं व गमिष्यसि सोऽवदत् । गमिष्याम्याश्रमपदं महर्षे पोतनान्निधम् ॥ १६३ ॥
१ नष्टधनः । २ धनमिव ।
Jain Educational
For Personal and Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 222