Book Title: Parishisht Parv
Author(s): Hemchandracharya, 
Publisher: Yashovijay Jain Granthmala

View full book text
Previous | Next

Page 9
________________ विपेदे धारिणी सूतिरोगेण तनयः पुनः । श्रदृष्टमातृकः सोऽनूत्पुमानिव निरक्षरः॥ ११ए॥ अरण्यमहिषीहीरं पाययित्वा मुहुर्मुहुः । सोमेन्रार्पयशाच्या धारणाय तमकम् ॥ १० ॥ अवाप सापि पञ्चत्वं कालेन कियतापि हि । धात्री दैववशेनानुयियासुरिव धारिणीम् ॥ ११॥ श्रपीप्यन्महिषीदीरं सोमेन्फुस्तं शिशुं स्वयम् । योन्निषसः शयानो वा स्वयमके दधार च॥१२॥ स क्रमावर्धमानोऽनुत्पादचंक्रमणक्षमः। चक्रे च प्रत्यहं पांशुक्रीडां वनमृगार्नकैः ॥ १३ ॥ एंधोनिः स्वयमानीतैनीवारैः स्वयमाहृतैः। स्वयं रसवतीं कृत्वा सोमेन्छस्तमनोजयत् ॥ १४ ॥ वनधान्यैर्वनफलैः पोषं पोषं तमन्नकम् । सोमचन्छो व्यधादात्मसखं तपसि पुस्तपे ॥ १२५॥ यौवनानिमुखश्चालङ्कर्मीणः सर्वकर्मसु । पितृचर्याप्रवीणोऽजूदथ वटकलचीर्यपि ॥१६॥ फलाद्यानयनैर्नित्यमङ्गसंवाहनेन च । शुश्रूषां स पितुश्चक्रे सा हि सर्वव्रतोत्तमा ॥ १७ ॥ श्राजन्मब्रह्मचार्येव व्रती वटकलचीर्यनूत् । स्त्रीणां नामापि नाझासीदस्त्रीके निवसन्वने ॥१२॥ प्रसन्नचन्नः शुश्राव वनस्थस्यान्यदा पितुः। धारिणी कुदिसम्भूतं सुतं सोदरमात्मनः ॥ १२ए॥ कीदृशोऽस्ति स मे जाता मिलिष्यति कथं पुनः । इत्यनूषणरणको राज्ञो मनसि उर्धरः॥ १३० ॥ अथादिशच्चित्रकरांस्तत्र यात तपोवने । यद्धीमत्तातपादानां पादपद्मरलङ्कृतम् ॥ १३१॥ पितृपादाजहंसस्य मदीयस्यानुजन्मनः । वने निवसतो रूपमालिख्यानयत द्रुतम् ॥ १३॥ युग्मम् ॥ प्रमाणमादेश इति प्रोच्य चित्रकरा अपि । ययुस्तत्र वने पुण्यीकृते वटकलचीरिणा ॥ १३३ ॥ १ अपाययत् । २ गच्छन् । ३ काष्ठैः । ४ तृणधान्यविशेषैः। Jain Educa t ional For Personal and Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 222