Book Title: Parishisht Parv
Author(s): Hemchandracharya, 
Publisher: Yashovijay Jain Granthmala

View full book text
Previous | Next

Page 7
________________ सत्या तत्रैव वन्दित्वा सोऽस्मानग्रे स्थितानिव । बालोच्याथ प्रतिक्रम्य प्रशस्तं ध्यानमास्थितः ॥ प्रसन्नचन्घो राजर्षिः शुलध्यानकृशानुना । कर्मकक्षमुवोष जाग्ऽानारण्यसंजवम् ॥ ए॥ श्रेणिकस्तस्य राजर्षेश्चरितेन सुगन्धिना । वासितः श्रीमहावीर धर्मवीरो व्यजिज्ञपत् ॥ ए. ॥ अपि बालं सुतं राज्ये विनिवेश्य विशांपतिः। प्रसन्नचंजो जगवन्प्रव्रज्यामाददे कथम् ॥ ए१ ॥ श्रयाख्यनगवानाजन्नगरे पोतनानिधे । अनूत्सौम्यतया चंजः सोमचन्द्रो महीपतिः॥ए॥ सधर्मचारिणी तस्य धारिणी धर्मधारिणी । बजूव शीलालङ्कारा विवेकजलदीर्घिका ॥ ए३ ॥ सा गवाहेऽन्यदा पत्युरासीनस्य कचोच्चयम् । स्वयं करसरोजान्यां विवरीतुं प्रचक्रमे ॥ ए॥ ददर्श च तदा राज्ञः पखितं मूर्ध्नि धारिणी । स्थानं स्वीकृत्यनिज्ञानं जरयेव निवेशितम् ॥५॥ व्याजहार च राजानं स्वामिन्दूतोऽयमागतः। दिशोऽवलोक्य राजापि प्रोचे किं नेह दृश्यते ॥ ए६ ॥3 राइयथादर्शयप्राज्ञः पखितं मूर्युवाच च । प्राणेश केशराजोऽयं प्रशस्यो धर्मदौत्यकृत् ॥ ए॥ .. तृतीयवयसः शस्त्रमिव यौवनघातकम् । तन्मूर्ध्नि पखितं दृष्ट्वा राजा फरमनायत ॥ ए॥ अन्यधाचारिणी देव किं वृष्यत्वेन खडासे । अप्यकं पवितं दृष्ट्वा यद्येवं धर्मनायसे ॥एए॥ पटहोद्धोषणां कृत्वा लोकः सर्वो निषेत्स्यते । न यथा वृधजावं ते वार्तयापि प्रकाशयेत् ॥ १० ॥ राजा प्रोवाच जिहेमि नाहं पखितदर्शनात् । दौर्मनस्ये पुनरिदं कारणं जीवितेश्वरि ॥११॥ श्रदृष्टपखितैरस्मत्पूर्वजैराददे व्रतम् । अहं तु विषयासक्तः प्रिये पलितवानपि ॥१०॥ अहमहाय गृह्णामि व्रतमेवं स्थितेऽपि हि । किंतु उग्धमुखे सूनौ राज्यमारोप्यते कथम् ॥ १०३ ॥ Jan Educatananternational For Personal and Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 222