Book Title: Parishisht Parv
Author(s): Hemchandracharya,
Publisher: Yashovijay Jain Granthmala
View full book text
________________
Jain Educationonal
raat यामि याम्यत्र किं वेति सकले पुर । उत्प्रेक्षमाणो हर्म्याणि बज्राम मुनिपुङ्गवः ॥ १७९ ॥ नराणामथ नारीणामृषिबुद्धधा स मुग्धधीः । अभिवादनवातूल उपाहास्यत नागरैः ॥ १०० ॥ पुरे भ्रमन्नयैकस्या वेश्यायाः स निकेतने । विवेश त्वरितं चापमुक्तः शर श्वास्खलन् ॥ १०१ ॥ सतश्माश्रमं मेने वेश्यां मुनिममन्यत । इति तामप्युवाचैवं तात त्वामभिवादये ॥ १८२ ॥ इति च प्रार्थयाञ्चक्रे समर्पय ममोटजम् । श्रमुष्यावक्रये धव्यं महर्षे गृह्यतामिदम् ॥ १०३ ॥ त्वदीय उटजो ह्येष गृह्यतामित्युदीर्य सा । तदङ्गसंस्कारकृते दिवांकीर्तिमजूहवत् ॥ १८४ ॥ अनिच्छतोऽपि तस्यर्षेर्नापितो गणिकाइया । शूर्पोपमान्पादनखानमुन्वन्नुदतारयत् ॥ १०५ ॥ कृत्वा वल्कलची रापनयनं सा पणाङ्गना । तं कुमारं स्त्रपयितुं वराशिं पर्यधापयत् ॥ १०६ ॥
जन्म मुनिवेषं मे मापनैषीर्महामुने । स वहकलापनयनादिति बाल इवारटत् ॥ १०७ ॥ वेश्यावोचन्महर्षीणामतिथीनामिहाश्रमे । उपचारपदं ह्येतत्तत्प्रतीच्छसि किं न हि ॥ १०८ ॥ त्वमस्मदाश्रमाचारानी दशांश्चेत्प्रतीसि । तदा हि लप्स्यसे वस्तुमुटजं मुनिपुत्रक ॥ १०९ ॥ ततस्तघासलोनेन स तापसकुमारकः । नाङ्गमप्यधुनोन्मन्त्रवशीकृत इवोरगः ॥ १०० ॥ तत्केशपाशं जटिलं तैखेनान्यज्य सा स्वयम् ॥ ऊर्णापिएकमिव शनैर्विवत्रे वरवर्णिनी ॥ १५१ ॥ अन्यज्य मृज्यमानाङ्गस्तया सोमेन्दुभूरभूत् । कण्डूय्यमान इव गौः सुखनिद्राएलोचनः ॥ १०२ ॥ गणिका पयित्वा कवोष्णणैर्गन्धवारिभिः । तमामोचयदग्र्यांणि वस्त्राण्याभरणानि च ॥ १०३ ॥ १ नापितम् । २ श्रेष्ठानि ।
For Personal and Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 222