Book Title: Parishisht Parv
Author(s): Hemchandracharya, 
Publisher: Yashovijay Jain Granthmala

View full book text
Previous | Next

Page 12
________________ प्रथमः ॥६॥ Jain Education ational १६५ ॥ रथ्यवादी दहमपि यियासुः पोतनाश्रमम् । ततोऽन्वगात्तमग्रेगूमिव वटकलचीर्यपि ॥ १६४ ॥ स तापसकुमारोऽपि पथि यान्रथिकप्रियान् । रथाधिरूढां तातेति जाषते स्म मुहुर्मुहुः ॥ रथिनं तत्प्रियवोचत्यमस्योपचारगीः । यत्तापसकुमारोऽयं मयि तातेति जस्पति ॥ १६६ ॥ रथिकः स्माह मुग्धोऽयमस्त्रीकेऽस्मिन्वने वसन् । स्त्रीपुंसयोरनेदज्ञो नरं त्वामपि मन्यते ॥ १६७ ॥ प्रवीयमानान्दृष्ट्वाश्वानूचे वल्कलचीर्यदः । वाह्यन्ते किममी तात मृगा नार्हन्त्यदो मुनेः ॥ १६८ ॥ व्याजहाराय रथिकः स्मित्वा वल्कलचीरिणम् । हो कर्मेदमेवैषां मृगाणां नात्र दुष्यति ॥ १६ ॥ afrat मोदकान्खान्ददौ वल्कलची रिणे । सोऽखादच्च तदास्वादमुखमग्नो जगाद च ॥ १७० ॥ Seशानि वनफलान्यहमग्रेऽप्यखादिषम् । महर्षिभिः प्रदत्तानि पोतनाश्रमवासिभिः ॥ १७१ ॥ अच्च मोदकास्वादात्पोतनं गन्तुमुत्सुकः । कषायरूदैर्नटितः स बिस्वामलकादिनिः ॥ १७२ ॥ रथिनश्चाभवद्युद्धं चौरेणैकेन दोष्मता । रथी गाढप्रहारेण तं चौरं निजघान च ॥ १७३ ॥ adsवाच घातो हि वैरिणोऽपि प्रशस्यते । मामजैषीः प्रहारेण तेन तुष्टोऽस्मि मानव ॥ १७४ ॥ विपुलं धनमत्रास्ति मदीयं तङ्गृहाण जोः । त्रयोऽप्यारोपयामासुरश्र द्रविणं रथे ॥ १७५ ॥ क्रमेण पोतनं प्राप्तो रथी वल्कलची रिणम् । प्रोवाच प्रेप्सितो यस्ते पोतनाश्रम एष सः ॥ १७६ ॥ किंञ्चिच्च प्रविणं तस्मै रथी तापससूनवे । प्रददौ मार्गसुहृदे स्मयमानो जगाद च ॥ ११७ ॥ श्रमुष्मन्नाश्रमपदे न विना अव्यमाश्रयः । तदाश्रमार्थी कस्मैचिद्दद्याद्द्रव्यमवक्रये ॥ १७८ ॥ १ हसन् । For Personal and Private Use Only सर्गः ॥६॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 222