Book Title: Parishisht Parv Author(s): Hemchandracharya, Publisher: Yashovijay Jain Granthmala View full book textPage 4
________________ SAROKARSESSAGARMA विदधानस्य वसुधामेकलत्रां महौजसः । तस्याशा वज्रिणो वज्रमिव नास्खखि केनचित् ॥२०॥ ___एकदा तत्पुरान्यणे चैत्ये गुणशिलाह्वये । सुरासुरपरीवारः श्रीवीरः समवासरत् ॥ २५॥ रूप्यस्वर्णमणिमयैः प्राकारैजूषितं त्रिन्तिः । चक्रुः समवसरणं तत्प्रदेशे तदामराः ॥३०॥ अशोकवृक्षस्तस्यान्तर्विचक्रे व्यन्तरामरैः । पनवैः पवनोद्भूतैर्जव्यजन्तूनिवाह्वयन् ॥ ३१ ॥ सुमेरुरिव पुंरूपो जात्यजाम्बूनदद्युतिः । तस्मिन्समवसरणे पूर्वधाराविशपिनुः ॥ ३ ॥ अशोकाधःस्थिते देवच्छन्दे स्वामी यथाविधि । सिंहासनमलञ्चके राजहंस श्वाम्बुजम् ॥ ३३॥ निषसाद यथास्थानं सहस्तत्र चतुर्विधः। स्वाम्यप्यमृतवृष्टयानां प्रारेले धर्मदेशनाम् ॥ ३४॥ तद्देशवासिनस्तूर्ण प्लवमाना मृगा इव । स्वामिनं समवर्सतमेत्य राझे व्यजिझपन् ॥ ३५॥ राज्ञः पीतवतो नाथागमोदन्तामृतं तदा । वपुः पनसफलवमुत्कण्टकमजून्मुदा ॥ ३६॥ सिंहासनं पाके च विहाय मगधाधिपः । स्वामिनं मनसिकृत्यानमद्भून्यस्तमस्तकः ॥३७॥ स्वाम्यागमनशंसिन्यो नूपालः पारितोषिके । हिरण्यमनृणीकारकारणं प्रचुरं ददौ ॥ ३० ॥ अर्हन्दनयात्रार्हे सदशे श्वेतवाससी । दीरोदखहरीव्यूते इव राजाथ पर्यधात् ॥ ३५॥ तदा च रसाजरणैरामुक्कैर्मुकुटादितिः। अनटपैः कट्पशाखीव रेजे राजगृहेश्वरः॥४०॥ हस्त्यश्वादीनि यानानि राजघारे तदाज्ञया । सजजीकृतान्यढौकन्त प्राग् ज्ञातय श्व श्रिया ॥४१॥ कल्याणकारणं नषकुञ्जरं नृपकुञ्जरः। अथारुरोह तेजस्वी पूर्वाचलमिवार्यमा ॥४॥ १ बंधवः। Jain Education International For Personal and Private Use Only www.jainelibrary.orgPage Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 ... 222