________________
* अर्थ समाजसिदत्वविचारः **
दुःखसाधनध्वंसस्यैव वा प्रयोजनत्वप्रसङ्गात् । न च चरमदुः खध्वंसेऽन्वयव्यतिरेकाभ्यां तत्त्वज्ञानस्य प्रतियोगिवद् हेतुत्वम्, प्रतियोगिनमुत्पाय तेन तदुत्पादनात् पुरुषार्थसाधनतया दुःख - तत्साधनयोरपि प्रवृत्तिदर्शनादिति वाच्यम् चरमत्वस्याऽर्थसमाजसिद्धत्वेन कार्यतानवच्छेदकत्वात् ।
99
- भानुमती -
=
निष्काशगतः क्रमेलकापातः । यदवाऽनुत्पादस्य प्रागभावत्वेनाऽसाध्यत्वात् फलान्तरस्याभावाच्च नान्यगतिकतया कटकनाशवत् दुःखसाधनध्वंसस्यैव प्रयोजनत्वप्रसङ्गात् पुरुषार्थ तापतेः उभयथाऽपि दुःखध्वंसस्यापुर पर्यत्तम्, पुरुषप्रयत्नेन साक्षात् सम्पाहास्यैत स्वतः: पुरुषार्थः चात् । न च दुःखप्रागभातदुःखसाधना सगोरपि स्वतः पुरुषार्थत्वमेति वक्ष्यते (पृष्ठ १३/५२) ।
ननु खान्तरध्वंसख्यायासारयत्वेपि चरमदुःखहतंसस्य मिथ्याज्ञानो छेदव्दारा पुरुष प्रयत्नाधीनतत्वज्ञानसा । तथाहि तत्वज्ञानात् शवासनामध्याज्ञानाभावे दोषानुत्पतौ प्रतुत्यभावेऽदृष्यनुत्पतौ जन्माऽभावे चरमदुःखहतको भविष्यतीत्याशयेन नैयायिकः शते न चेति । वाच्यमित्यनेनाऽस्यान्चयः । चरमदुःखध्वंसे अन्वयव्यतिरेकाभ्यां तत्वज्ञानस्य अपि प्रतियोगिवत् हेतुत्वं सिद्धम् । एतेन चरमदुः- वे उत्पन्ने तन्नाश: तद्भोगादेव भविष्यति तदनुत्पादे च तत्वज्ञानादपि न स्यादित्यपास्तम्, तुल्यतदुभयोरपि चरम् : खध्वंसकारणत्वात्, तत्वज्ञानेन विना धरमदुःखानुत्पते: । अत एवं शुकदेवस्य तत्वज्ञानमुत्पन्नमिति तस्य तद्ध्वंस उत्पन्नो नास्मदादीनाम् । न च शुकदेवे तादृशं दुःखमुत्पति तत्र तद्ांसो तमदादीनामिति शङ्कनीयम्, अनादौ संसारेऽस'ादीनामद्यावधि तत्कुतो नोत्पन्नम् ? इत्यश्वाऽसमाधेय. वात् । न च कारणाभावस्यैव तदुपपादकत्वमिति वक्तव्यम् अन्वयव्यतिरेवविधायिन: तत्वज्ञानादन्यस्याऽन्विष्यमाणस्याऽभावात् । मुक्तौ स ध्वंसोऽस्त्येव तस्मिन् सति व मुक्तिरस्त्येवेति चरमदुःखं मुक्त्युत्पादकोत्पाद्यम् । न चैवं ध्वंसार्थं तत्वज्ञानेन चरमदुःखमुत्पाद्यं वदनुत्पाद्य तद्ध्वंसानुत्पादादित्युद्विरणीयम्, प्रतियोगिनं चरमदुःखं उत्पाद्य तेन = तत्वज्ञानेन तदुत्पादनात् = चरमदुःखध्वंसोत्पादनात् । न चैवं सुपसिंहोत्थापनसदृशं तदापतितमिति शङ्खयम्, लोके हि पुरुषार्थसाधनतया पुरुषप्रयोजनहेतुत्वेन दुःख - तत्साधनयोरपि प्रवृत्तिदर्शनात् अनागतकुंभनाशार्थं मुद्गरादौ प्रवृतिदर्शनात् अनागतदुःखध्वंसार्थमपि प्रवृतिरुपपत्स्यते इति गणेशोपाध्यायाशयः ।
=
प्रतियोगितासम्बन्धेन धतंसं प्रति तादात्म्येन प्रतियोगि.जो हेतुताया ध्वंसानन्तरं ध्वंसोत्पादवारणायाऽवश्यस्वी कार्यत्वेऽपि चरमदुःखं प्रति तत्वज्ञानस्य कारणतार अनुपमो न किचिदबाधकर्मास्ते यदबलेन तद्धीकर्तव्यं स्थादिति दोषो मणिकारमते यद्यप्यस्ति तथापि स्फुटत्वातपेक्ष्य ज्यायविशारदः प्रकारान्तरेण तन्मतमपाकरोति चरमत्वस्य = कार्यताव-छेदकतया :अभिमतस्य चरमदुःखस्य अर्थसमाजसिद्धत्वेन = कल्प्य मानसामग्रभिन्नसामग्री प्रयोज्यविशेषणा' देघटितत्वेन कार्यतानवच्छेदकत्वादिति । अवच्छेदकतासम्बन्धेन जन्यत्वं प्रति स्वरूपेण वा जन्यतावच्छेदकं प्रते अर्थसमाजसिद्धत्वं प्रतिबन्धकमि'ि तादृशप्रतिबन्धकशालिनि चरमदुःखत्वे नावच्छेदकतासम्बन्धेन जन्यता स्वरूपसम्बन्धेन वा जन्यतावच्छेदकता । अत एव नीलघटत्वं न कस्यापि कार्यतावच्छेदकम् । दुःखत्वार्वाच्छेन्नं प्रति अधर्मत्वेन कारणताया: क्वेल सकलाधर्माऽभावेनाग्रिमदुःखानुत्पादातद् दुःखं तरममिति गीयते । चरमदुः स्वध्वंसदशायां तद्वति आत्मनि दुःखजनकाऽधर्मरूपकारणविरहेण दुःखानुत्पत्या
66
नैयायि: न वच० । भाग्यशाणी! थरम हुमनो नाथ में मोक्ष छे अने ते ध्यंस तत्त्वज्ञान उत्पन्न थया पछी उत्पन्न થાય છે તથા તત્ત્વજ્ઞાન · હોય તો ઉત્પન્ન થતો નથી. આ રીતે અન્વય-વ્યતિરેક દ્વારા સિદ્ધ થાય છે કે તત્ત્વજ્ઞાન એ ચરમદુઃખધ્વંસનું કારણ છે. જેમ ચરમ દુ:ખ હોય તો ચરમ દુઃખનો નાશ થાય છે અને ચરમ દુ:ખ ન હોય તો તેનો નાશ નથી થતો. આ પ્રકારના અન્વયવ્યતિરે કારા ચરમદુ:ખધ્વંસ અને ચરમ દુઃખસ્વરૂપ પ્રતિયોગી વચ્ચે કાર્યકારણભાવ સિદ્ધ થાય છે તેમ ઉપરોક્ત અન્વય-વ્યતિરેકથી ચરમદુતાશ અને તત્ત્વજ્ઞાન વચ્ચે જન્મજનકભાવ નક્કી થશે . આ કાર્યકારણભાવ પ્રામાણિક હોવાથી એવુ માનવું સર્વથા યુક્તિસંગત છે કે ન-જ્ઞાન વહેમ દુઃખને ઉત્પન્ન કરીને તેના નાશનું ઉત્પાદક થાય છે, કારણ કે ચરમ દુ:ખ અને તેનું જનક તત્ત્વજ્ઞાન રમદુઃખદ સર રૂપ મોક્ષપુરુષાર્થનું સાધન છે. આથી તેની સિદ્ધિ= ઉત્પત્તિ કરવા માટે પુરુષની પ્રવૃત્તિ ન્યાયસંગત છે, કારણ કે જે ખ અને દુઃ ખાન પુરુષાર્થનું સાધક હોય છે, તેમાં પુરુષની પ્રવૃત્તિ દેય છે. કૅનના અર્થી પુરુષની દુઃખબહુલ ધા-નોકરી વગેરેમાં वृत्ति सर्वत्रने !
-
: ચરમદુઃખāસસ્વરૂપ મોક્ષ માનવામાં સમસ્યા
स्यादाही :- चरम० । एषशाली भारी सा पात भराभर नथी, अराम के भगत रमत्व से अर्थसमान आधीन पता तत्त्वचिन्तामणी अनुमानखण्डे मुक्तिवादप्रकरणं १०९ तमं त्रे