Book Title: Shabda Kaustubh Part 03
Author(s): Bhattoji Dikshit
Publisher: Choukhambha Sanskrit Series
Catalog link: https://jainqq.org/explore/023085/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ . nuuN * 4jii* . 1. m . 1141 // 31]ji * ** Page #2 -------------------------------------------------------------------------- ________________ caukhambA saMskRta sIrIja Aphisa, vArANasI ke saMskaraNa se punarmudrita evaM prakAzita caukhambA saMskRta sIrIja 2 **** zrImadbhaTTojI dIkSitapraNItaH zabda kaustubhaH tRtIyo bhAgaH 1250 023047 17-12 vindhyezvarIprasAda dvivedI, gaNapatizAstrI mokATe ca sampAdaka (If any defect is found in this book, please return the copy by V. P. P. for postage to the publisher for exchange free of cost.) caukhambA saMskRta sIrIja Aphisa, vArANasI 1991 Page #3 -------------------------------------------------------------------------- ________________ prakAzaka : caukhambA saMskRta sIrIja Aphisa, vArANasI mudraka : caukhambA presa, vArANasI saMskaraNa: dvitIya, vi0 saM0 2048 mUlya : rU0 97-00 ( rupaye sattAnabe ) ( 1 - 3 bhAga ) The Publication has been brought out with the Financial assistance from the Govt. of India, Ministry of Human Resource Development. * caukhambA saMskRta sIrIja Aphisa ke0 37 / 99, gopAla mandira lena po0 bA0 1008, vArANasI - 221001 ( bhArata ) phona : 333458 aparaM ca prAptisthAnam kRSNadAsa akAdamI po0 bA0 naM0 1118 cauka, (citrA sinemA bilDiGga), vArANasI - 221001 ( bhArata ) phona : 52358 Page #4 -------------------------------------------------------------------------- ________________ REPRINTED AND PUBLISHED FROM THE EARLIER EDITION OF CHOWKHAMBA SANSKRIT SERIES OFFICE, VARANASI. CHOWKHAMBA SANSKRIT SERIES 2 *** SABDA KAUSTUBHA OF SRI BHATTOJI DIKSHITA VOL. III Edited by VINDHYESWARI PRASAD DVIVEDI and GANAPATI SASTRI MOKATE (If any defect is found in this book, please return the copy by V. P. P. for postage to the publisher for exchange free of cost.) CHOWKHAMBA SANSKRIT SERIES OFFICE VARANASI-221001 1991 Page #5 -------------------------------------------------------------------------- ________________ Publisher : Chowkhamba Sanskrit Series Office, Varanasi. Printer : Chowkhamba Press, Varanasi. Edition : Second, 1991. Price : Rs. 97-00 (Rs. Ninety-Seven) The Publication has been brought out with the Financial assistance from the Govt. of India, Ministry of Human Resource Development. (c) CHOWKHAMBA SANSKRIT SERIES OFFICE K. 37/99, Gopal Mandir Lane Post Box No. 1008, Varanasi-221001 ( India ) Phone : 333458 Also can be had from KRISHNADAS ACADEMY Oriental Publishers & Distributors Post Box No. 1118 Chowk, (Chitra Cinema Building ), Varanasi-221001 (India) Phone : 52358 Page #6 -------------------------------------------------------------------------- ________________ zrIgaNezAya namaH / zabdakaustubhe caturthAdhyAye prathame pAde prathamamAhnikam / .- stram jyApprAtipadikAt // 1 // A pazcamAdhyAyasamAteradhikAro'yam / yadyapi paracesyutaH pUrvamAkSipyamANaM pratyayArthAnvayayogyArthAbhidhAyyeva yogyatayA labhyate tathApyasatyasminnadhikAre vAkyAdapi kapratyayAdayaH syuH / tato viziSTasya prAtipadikatAyAM sakalasublope spaSTamevAniSTam / vArtikakArastu adhikAraphalAni bahUni petuH // yAppAtipadikagrahaNamaGgabhapadasaMjJArthaM yacchayozca lugarthe vRddhAvRddhAvarNasvarabyajlakSaNe ca pratyayavidhau tatsampatyathArthamiti / etacca sarva prakArAntareNApi musAdham / tathA hi / svAdividheH saMkhyAkarmAdivAkyairekavAkyatayA karmANa yattate tasmAdityAdikrameNa prakRtyAkSepAdaGgabhapadasaMjJAH siddhaaH| kaMsIyaparazavyayorapi avayavasya bhavan luk yacchayoreva bhaviSyati na tUpatyayasapratyayayoH / ugavAdibhyo yat prAk krItAccha itivat kameH saH AGparayoH khanizRbhyAM Dicceti vidhivAkyasattve 'pi uNAdayo'vyutpamAnItyAzrayaNAt / uNAyantAH kacid vyutpattikArya na labhante iti tadarthaH / etacAtaH kukamIti sUtre kamigrahaNena siddha 'pi kaMsagrahaNAz2a Page #7 -------------------------------------------------------------------------- ________________ 2 zabdakaustubhe zApitam / vRddhetyAdi punaravaziSyate / tasyAyambhAvaH / vRddhAccha ityAdau vRddhaM yanDayA prAtipadikaM tatprakRtikAt subantAdityarthalAbhAyAdhikAraH / samAsataddhitaprakaraNe sarvatra tatprakRtike lakSaNeti yena vidhirityatra vyutpAditatvAt / asati tvadhikAre vRddhAvRddhAdityAdIni subantasyaiva vizeSaNAni syuriti / atredaM vaktavyam / vRddhAvRddhAt anudAttAderiti trayaM tAvad bhavatu sutrantasya vizeSaNam / tathApi na kSatiH / na caivaM udIcAM vRddhAditi phiJ jJAnAM brAhmaNAnAmapatye syAt / yorbrAhmaNayorapatye na syAt / tathA prAcAmavRddhAditi phiJ iyorbrAhmaNyorapatye syAt / jJAnAM brAhmaNAnAmapatye na syAt / tathA anudA sAderaJ sarvasya vikAra ityatra na syAt / prAtipadikasya gaNapAThe'ntodAtte nipAtane'pi sarvasya supIti sudantasyAyudAttatvAt / paJcAnAM vikAra ityatra tu aJ syAt / SaTUtricaturbhyo halAdiriti vibhakterudAttatvAditi vAcyam / antaraGgAnapIti nyAyena taddhitotpatteH sublukava mAgantaraGgANAmapi suSkAryANAmapravRttezva | anyathA gomatpriya hatyatra nusdIrghau syAtAm / tattattAmasetyAdau ca savibhaktikasya sthAne dvirvacane vibhaktisammamohe ca te te tAmaseti syAt / na ca sautthitirvekSamANirityAdisiddhaye vakSyamANarItyA sa marthAnAM prathamAditi sUtrasthaM samarthagrahaNaM kRtavarNInupUrvIkasya prakRtivAM gamayatIti vAcyam / tasya suprakRti bhAgamAtraparatvAt / anyathA daNDimAnityAdau ino dIrghApatteriti dik / ata evAta iJ dakSasyApatyamityatraiva syAt / dakSayordakSANAM vA apatyamityatra na syAdityapAstam / suSkAryANAM durlabha 1 Page #8 -------------------------------------------------------------------------- ________________ 4 adhyAye 1 pAde ? Ahnikam / 3 tvAt SaSThayA avarNAntatvAsambhave sthite avarNAntaprakRtikatAlakSaNAyAH sambhavAt / siddhAnte 'pi tadAvazyakatvAcca / evaM naudyacaSThAnnityAdAvapi yaccakRtike lakSaNA bodhyA / naugrahaNAvApakAt / tena vAcA taratItyAdau ThannAdayo neti dik| nanvastu uktarItyA vAkyAt kapratyayAdinivRttaye prAtipa. dikagrahaNam / DyAgrahaNaM tu mAstu / kathaM tarhi DyAvantA. dibhyo vidhiriti cet liGgaviziSTaparibhASayetyavehi sA hi yathAkathaJcit prAtipadikagrahaNe pravarttate iti bhASyamatam / ata eva yAminayantyahAnItyAdau kim / vRttau tu yadyapIha sUtre viziSTarUpopAdAnaviSayatvaM paribhASAyA uktaM tathApi ro rIti sUtre sAmAnyaviSayataivAzritA / samarthitA ca haradattena / iyaM ca paribhASA yuvA khalatIti sUtra kumAraH zramaNAdibhirityatra vA jJApyata ityuktam / tadIyaprayojanAni tu bahUni / tathAhi / sarvanAmnastRtIyA ca yatheha bhavati bhavato hetoriti tathA bhavatyetyatrApi / kusulakUpakumbhazAlaM vile / kusUlavilami. tyatreva kumUlIvilamityatrApi pUrvapadAntodAttatvaM bhavati / mAtsadRzI iha pUrvasadRzeti samAsaH sadRzapratirUpayoriti svarazca bhavati / ayaskumbhI / ataH kRkamIti satvam / kumArImAcaSTe kumArayati / NAviSThaviditi TilopaH / evaM yAminIyAcaranti yAminayantyahAnItyatra kibapi phalam / zaktilA. lAGkuzetyatra ghaTaghaTIgrahaNAdanityeyam / tena madrANAM rAjJI madrarAjJI / rAjAhaH sakhibhya iti Tana neti dik / yattu yuvoranAkAviti sUtre vibhaktau liGgaviziSTAgrahaNamiti bhASye uktaM tadapyetena gatArtha sakhI sakhyAvityAdAvanaGgitvAdyabhAvasyoktarItyaiva siddharityavadheyam / evaM sthite prakRtasUtre hyA Page #9 -------------------------------------------------------------------------- ________________ zabdakaustubhe grahaNaM vyarthamiti ceducyate / lohinikAryakayoH siddhyai tat / tathA hi / svArthikatvenAntaraGgaH parazca lohitAnmaNAviti kan jISaM bAdheta / tatazca lohitiketyeva syAt / iSyate tUbhayam / GIbgrahaNasAmarthyAttu DyantAt kani rUpadvayaM siddham / varNAdanudAttAditi natvasya vaikalpikatvAt / tathA ca lohitAlliGgabAdhanaM veti nArambhaNIyam / AryazabdAttu na sAmivacana ityatra jJApayiSyamANo 'nyantasvArthiko 'pi kan ASgrahaNasAmarthyAt pUrva na pravartate / tenodIcAmAtaH sthAne yakapUrvAyA itItvavikalpaH siddhyati / syAdetat / evaM sati bahugAmatkA na syAt / ba. hugomacchabdAt kapaH prAgugillakSaNaDIppasaGgAt / maivam / akRta eva samAse alaukikaprakriyAvAkya eva uttarapadasyAvayavIbhUya samAsAntaH pravarttata iti vakSyamA. NatvAt / sa ca vibhakteH purastAdityeke / parastAditi pakSe tu taddhitAntatvAt subluki punaH supi cAkRte samAsa iti siddhAntaH / tasmAdantaraGgataddhitavAdhanArtha DyAgrahaNamiti sthitam / yuvatitaretyatra tu tipratyaya evAntaraGgaH / kRte tu tasmin tarap / puMvadbhAvastu tasilAdiSviti prApto 'pi parjanyavallakSaNapravRttyA hastena bAdhyate / Aha ca / zrRMbadbhAbAddhasvatvaM khidyAdikeSviti kecit tanna / yuvatizabdasyAjyantatvana hsvaapraapteH| tasmAd bhASyaprayogAdegheha na puMvaditi tatvam / jAtezceti puMvadbhAvapratiSedha iti tu na yuktam / yauvanasyAnityatayA ajAtitvAt / anyathA yuvajAniriti na siddhayet // 1 // svaujasamauTchaSTAbhyAMbhisGebhyAMbhyasGasibhyAMbhyasaGa. Page #10 -------------------------------------------------------------------------- ________________ 4 adhyAye 1 pAde / Ahnikam / / sosAmayoHsup // 2 // uyantAdAvantAt prAtipadikAca pare svAdayaH prtyyaaHsyuH| gaurii| raajnyii| zAravI khttvaa| sImA / kaariissgndhyaa| raamH| prathamaikavacane ukAra etattadoH sulopa itytroccaarnnaarthH| kevala. vyaanasya tatroccAraNaM tu kliSTaM syAt / arvaNastrasAvityatra vizeSaNArtho vA / asItyukte hi asakArAdAvityarthaH syAt / tathA ca vAjamarvatsu payausriyAsviti na siddhayet / anaG sAvityAdau vizeSaNArthastu na / sItyukte'pi sarvanAmasthAnagrahaNA. nuvRttyA'bhimatasiddheH // 2 // striyAm // 3 // adhikAro'yam / strItvaM ca TAbAdInAM ghotyaM vAcyaM veti pakSadvayamapi bhASye sthitam / yadatra vaktavyaM tat sarUpasUtre evoktam // 3 // ajAyataSTAp // 4 // ajAdInAmakArAntasya ca yat strItvaM tatra TAp syAt / tadIyArthasamavetatvaM SaSThyarthaH / savidhAnAt prakRtitA'pi tasyaiva bodhyA / yadvA / zabdasyApyavizeSaNatayA bhAnAdazvAzabdApe. kSayA turagIzabdasyArthabhedAdatiprasaGgazaddeva nAsti / ajAdigrahaNaM GISo DIpazca bAdhanAya / TApaH pakAraH svarArthaH / yA. DApa ityAdI sAmAnyagrahaNArthazca / tadavighAtAryaSTakAraH / bAmadevADDyaDDyAvityatra hi tadanubandhakagrahaNe nAtadanubandhakasyeti paribhASA jJApayiSyate / amaa| ataH / khaTTA / ajAdibhiH strItvasya vizeSaNAnneha / pazcAjI / atra hi samAsArthasamAhAraniSThaM strItvam / ajahatsvArthAyAM samAhAro 'pya Page #11 -------------------------------------------------------------------------- ________________ 6 zabda kaustubhe I jAdyartha eveti cenna / tathApi tasya padAntara samabhivyAhArasApekSatayA bahiraGgatvAt / dAvidhestu antaraGge caritArthatvAt / paramAjeti tarhi kathamiti cet / prAgutpannasyaiva tatra zra vaNAdityavehi / atyamA nirajeti tu adantaprayuktaSTApU / na ca paJcAjItyAdAvapi tathA'stviti vAcyam / dvigoriti GIpA vAdhitatvAt / ajA | eDakA / azvA / caTakA | mUSikA / eSu jAtilakSaNo GIp prAptaH / vRzcikRSoH kikinnityadhikAre supeddati kikini ikAramadhyo mUSikaH / yastu mRSa steye iti dIrghopadhAt saMjJAyAM kvani mUSakazabdo mAdhavenoktastato 'pyayaM TApU | pratyayasthAditItvamiti tu vizeSaH / vyAghrItivat saMjJAtve'pi jAtitvAnapAyAn GISprAptiravadheyA / bAlA / vatsA | hoDA | mandA / vilAtA / eSu vayasi prathama iti GISprAptaH / pUrvApahANA / aparApahANA / aNNantaH / nipAtanANNatvam / 1 46 ( sambhavAjinazaNa piNDebhyaH phalAt ) " / saMphalA / bhastraphalA / GayApoH saMjJAchandasorbahulamiti hrasvaH / etacca phala niSpattAviti dhAtau mAdhavagranthe sthitaM bhASye tu dIrgha eva prAyazaH paThyate / satprAkkkANDaprAntazataikebhyaH puSpAt | pAkakarNetyAdisUtrasthabhASyavArttikaparyAlocanayeha prAkzabdAntargata: prazabdo na pAThyaH / sadackANDeti tatra pAThAt / prAkUpuSpA / pratyakUpuSpA ityudAharaNAcca / iha "zUdrA cAmahatpUrvA jAtiriti pavyate / asyArthaH / zUdrazabdaSTApamutpAdayati jAtit mahatpUrvastu na jAtivedityanuSaGgaH / zUdrA / jAtiH / puMyoge tu zUdrI / kathaM tarhi vaizyazUdyozca rAjanyAnmAhiSyograu sutau smRtAviti ucyate / astIhApi janyajanakabhAvaH puMyogaH / na Page #12 -------------------------------------------------------------------------- ________________ 4 adhyAye 1 pAde 1 Ahnikam / hi tatra dampatibhAva eva gRhyate iti tatraiva sphuTIkariSyate / atredamavadheyam / ajAdigaNe zUdretyeva pAThyam / itarat sarva vyartham / tathAhi / mukhye kArya saMpratyayAjjAtilakSaNo GIveva bAdhiSyate / puMyoge hi gauNI vRttiH / mahAzUdrazabdastu viziSTa eva jAtyantaraparaH / AbhIrI tu mahAzUdrI jAtipuMyogayoH sametyamarakozAt / tatra gaurakharAdivat kathaM cidasatA'pyava - yavArthena vyutpAdanamastu / zudrazabdArthasamaveta strItvAbhAvAttu TApaH prasaGga eva nAsti / yA tu mahatI zUdrA tatra mahAzUdretISyata eva / ata evAyaM niSedhastadantavidhijJApaka ityapi zithilamUlam / iSyamANastu tadantavidhirvizeSaNavizeSyabhAvavaiparItyena sulabhaH / anupasarjanAditi jJApakAdveti dikU | kuJcA / uSNihA | devavizA / halantA ete ityeke / jyeSThA kaniSThA madhyameti puMyoge'pi / kokilA jAtAvapi // " (mUlAnnaJaH ) " // amUlA // 4 // / Rnnebhyo GIp // 5 // Rdantebhyo nAntebhyazca striyAM GIp syAt / kartrI / daNDinI // 5 // ugitazca // 6 // ugidantAt prAtipadikAt striyAM GIp syAt / pacantI / dhAtorugito na / aJcatestviSTaH / ukhAsrat / parNadhvat / prAcI / pratIcI / etacca ugidacAmiti sUtre'jgrahaNena dhAtozcedugitkArya tarhyazcatereveti niyamanAllabhyate / adhAtoriti tu vAkyabhedenAdhAtubhUtapUrvAdvidhAnArtham / tena gomatyaH kipU momAniti siddham / kariSyamANA brAhmaNItyatra tu na bhavati / zraya Page #13 -------------------------------------------------------------------------- ________________ zabdakaustubhe manubandhakArya neti sAmAnyApekSajJApakAt / tadanubandhakaparibhA yA vA / zatrAdau tu sAmarthyAt sA na pravarttate lRTi tu na sAmarthyam / luluTorityAdau caritArthatvAt // 6 // vano ra ca // 7 // 1 vanantAt prAtipadikAt striyAM GIpsyAdrazcAntAdezaH / iha vamiti GganipUkanibbaniyAM sAmAnyagrahaNam / pratyayagrahaNe tadantagrahaNam / tena prAtipadike vizeSaNAttadantAntaM labhyate / sutvAnamatikrAntA atisutvarI / atidhIvarI / zarvarI / vyapadazivadbhAvAdvannantAdapi bhavati / na cAprAtipadikeneti niSedhaH zakyaH / tasyAsmAbhiryena vidhiriti sUtra eva pratyAkhyAtatvAt / straM rUpamityasyAnuvRttezca / tasya ceti vArttikaM sarvazeSa iti bhASye eva sthApitatvAcceti dikU ! Rnebhya iti kIpamanUdya tatsanniyogena rephamAtraM vidhIyate / syAdetat / bahavo dhIvAno yasyAmiti vigrahe bahudhIvarIti pAkSikAmiSyate / tanna siddhyati / ata upabAlopina iti GIpi labdhe 'pi tasya prakaraNAntarasthatayA tatsanniyogena rephasya durlabhatvAt / sa hi Rnebhya ityanena GIpA sanniyogaziSTaH / ucyate / bahudhIvarIsyatrApi Rnebhya ityanena GIp / ata eva rephaH siddhyati / na cAno bahuvrIheriti tanniSedhaH zakyaH / DAvubhAbhyAmityeva nibeghaDApoH paryAye labdhe tatratyasyAnyatarasyAGgrahaNasya niSedhaDAbbhyAM mukte prakRtaGIbapi pravarttatAmityetadarthatvAt / na caivaM mannante 'pi snepprasaGgaH / vyavasthitavibhASAzrayaNAt yogavibhAgAdvA / tathA hi / DAvubhAbhyAm / mannantAdabhantabahubrIhezva DApsyAt / sAmarthyAt paryAyaH / itarathA hi manoDApU anobahuvIheri Page #14 -------------------------------------------------------------------------- ________________ 4 adhyAye 1 pAda 1 Ahikam syeva sUtrayet / tataH anyatarasyAm / mana itIha nivRttam / ano bahuvrIhervA DAp syAt / pUrveNa siddhe DIpA saha vikalpaM landhumidamiti / na caivamana upadhetyAdervaiyarthyam / ano yo'sau vikalpaH sa upadhAlopina eveti niyamArtha tadArambhAt / vathA ca tasya niSedhArthatayA suparvetyAdiranupadhAlopI udAharaNam / eSA tAvat sUtramate bahudhIvaryA gatiH / bhASye tu sUtrabhaGgenApi samAhitam / ano bahutrIherityasmAdanantaramupadhAlopino vetyevAstu / pradezAntarasthaM tu ana upadhetyAdisUtraM mA. stviti / tasmAdadhIvAnau bahudhIve bahudhIvaryAviti rUpatrayaM sthitam / vano na haza iti vaktavyam / vihitavizeSaNaM cedam / izantAdAtorvahito yo van. tadantAttadantAntAca, prAtipadikAnDIb netyarthaH / tena zarvarItyatra pratiSedhAbhAvaH / oNa apanayane / vanip / viDvanorityAtvam / hazantAdvihitatvAnna DIbI / avAvA brAmaNIti haradattaH / prAyiko 'yaM niSedhastenAvAvarIti nyAsakAraH / bahulaM chandasIti GIbrau vaktavyau / adhinA yajvarI risH| vano na haza ityudAhRtaniSedhazca GISo'pi bodhyaH / tena rAjayudhvA strItyatra Rnnebhya iti na GIp // 6 // pAdo'nyatarasyAm // 7 // pAcchabdaH kRtasamAsAntaH / tadantAt prAtipadikAdA DIp syAt / dvipadI / dvipAt // 7 // TAbRci // 8 // Rci vAcyAyAM pAdantATTAp syAt / DIpo 'pavAdaH / dvipadA Rk / ekapadA / nanu padazabdaH pAdasamAnArthako 'sti / tasyAH saptAkSaramekaM padaM eka pAda iti jyApsUtre Page #15 -------------------------------------------------------------------------- ________________ zabdakaustubhe bhASyAt / padaM vyavasitatrANasthAnalakSmAGghrivastuSviti kozAcca / tenaiva siddhamekapadeti rUpam / satyam / GIpU nivRttaye halantaprayoganivRttaye ca sUtrArambhaH // 8 // na SaTsvasrAdibhyaH // 9 // d 1 striyAM yadvihitaM tadebhyo na syAt / paJca striyaH / iha nalope kRte prAptaSTAp tataH pUrva prApto GIpU cetyubhayaM niSidhyate / na ca nalopasyAsiddhatvAdeva na TAbiti vAcyam / nalopaH supsvarAdiSvevAsiddha iti niyamAt / na ca cApaH pakAreNa supra tyAhAramAzritya TAbvidherapi subbidhitvaM suvacam | bahucarmikAdau pratyayasthAditItvasyAprAptiprasaGgAt / itvaM hyApi vidhIyamAnaM supi vidhiH / tasmin karttavye rAjabhyAmityAdau supi ceti dIrgha iva nalopasyAsiddhatvaM syAt / Aha ca / SaTsaMjJAnAmante lupte TAbutpattiH kasmAnna syAt / pratyAhArAccApA siddhaM doSastvitve tasmAnnobhAviti // svasA tisrazcatasrazca nanAndA duhitA tathA / yAtA mAteti saptaite svasvAdaya udAhRtAH // bhAgavRttikArastu naptRzabdamapi svastrAdiSu paThitvA naptA kumArItyudAjahAra / amarastu naStrI pautrI sutAtmajeti GIpamudAharatana mene / tisRcatasro riha pAThaH sannipAtaparibhASAyA anityatvaM jJApayati / tena yAdi siddham // 9 // manaH // 10 // mannantAna GIp / sImA / atimahimA // 10 // ano bahuvrIheH // 11 // anantAra bahuvIherna * GIp / suparvA / suzarmA // 11 // Page #16 -------------------------------------------------------------------------- ________________ 4 adhyAye 1 pAde 2 Ahnikam / DAbubhAbhyAmanyatarasyAma // 12 // sUtradvayopAttAbhyAM prakRtibhyAM DAb vA syAt / iha yogavibhAgAdikaM vano racetyatraiva vyutpAditam / sImA / sIme / siimaaH| suparve / suparvAH / ihAnantasya bahuvrIheH prApto DIbupadhAlopina evati niyamAnnetyuktam / bhASyakArastvAha / ano bahuvrIherityasmAdanantaraM upadhAlopino veti karttavyam / evazvAna iti na karttavyam / DApsUtre cAnyatarasyAM grahaNaM tyAjyamiti / bahurAje bahurAiyau bahurAjAnAvityatrobhayathApi rUpatrayaM nirvivAdam // 12 // anupasarjanAt // 13 // adhikAro'yam / yadiha vaktavyaM tat sarvAdisUtra evoktm||13|| iti zrIzabdakaustubhe caturthasyAdhyAyasya prathame pAde prathamamAhnikam / TiDDhANaJcayasajrdhanaJmAtractayapThak , ThakavarapaH // 14 // anupasarjanaM yaTTidAdi tadantaM yadadantaM prAtipadikaM tataH striyAM DIpa syAt / kurucarI / upasarjanatvAnneha / bahukurucarA / ihAnekaM vAkyam / tatrANa yo 'kAra iti vyAkhyAnAneha ApizalamadhIte ApizalA brAhmaNIti proktArthe aN upasarjanam / adhyetraNa tu lupta iti TAbeSa bhavati / tadanubandhakagrahaNe nAtadanubandhakasya / teneha na pcmaanaa| lyuDantAsuTitvasAmarthyAdbhavatyeva / godanI / laTastu TitvaM Teretve caritArtham / yadi tu tadanubandhakesi paribhASA viziSTarUpo Page #17 -------------------------------------------------------------------------- ________________ 12 zabdakaustubhe zvAraNaviSayaiva tarhi zAnacaH zitvamanubandhakAryeSvapi kacidanavidhAviti niSedhajJApanArthamiti pacamAneti siddham / kecittu yAsuTo GitvaM sAmAnyato jJApayati lAzrayamanubandhakAryamAdezAnAM neti / tena pacamAnA kariSyamANA brAhmaNItyatra TillakSaNa ugillakSaNazca GImetyAhuH / paThitA vidyetyatra tu na GIp / iTaSTitvasyAdezavidhau caritArthatayA pratyayA vizeSakatvena Tidantasya Tito vA prAtipadikasyAbhAvAt yaduktaM vRttikRtA TyuTyuloSTitkaraNaM jJApakaM AgamaTitvaM na GIpaM pravarttayatIti / anyathA hi tuTaSTitvena siddhe kiM teneti / taccintyam / purANamokteSviti liGgAttuDabhAvapakSe GIpA tasya caritArthatvAt / na ca bahAditvAttatra GISeva, punaH punarjAyamAnA purANItyAdAvantodAttatvadarzanAditi vAcyam / bahnAdibhyazcetyatra vetyanuvRttyA pakSe GIpo durvAratvAditi haradattaH / atredaM vaktavyam / purANazabdo ghRtAditvAdantodAttaH / ayaM panthA anuvittaH purANaH purANamokaH saravyamityAdAvantodAttatAyA nirvivA datvAt / tatazca GISA mukte TAveva na tu GIp / anyathA gaurAdiSveva paThet / antodAttAnGIpUGISoravizeSAt / tasmAd vRttikAroktaM jJApakaM sambhavatyeva / kintvasmaduktarItyA niSphalaM taditi dikU / TaSTitvAt stanandhayI / peTaSTitvaM ceraiva GIpaM pravarttayati / na tUktaM rAvulAdyanta iti nAsikAstanayoriti haradattAdayaH / atra ca sampradAya eva zaraNam / da / sauparNevI / yadyapi DhakDhaJoH sAnubandhakatvaM tathApi niranubandhakasyAsambhavAttayoreveha grahaNam / zilAyA Dha iti hi De zileya Page #18 -------------------------------------------------------------------------- ________________ 4 adhyAye 1 pAde 2 Ahnikam / 13 1 miti klIbameva / svabhAvAt / yo 'pi tatra sAdhuriti adhikAre sabhAyA yaH dazchandasIti vihitastadantamapi / strIliGgaM sabheyI paNDitamaNDalItyAdi vede nAstyeva / etacca niranubandhakAsambhavapratipAdanaparAdbhASyAdeva nirNIyate / aNU / upagoriyaM aupagavI / kumbhakArI / kathaM tarhi caurI tApasIti / curAtapaHzabdAbhyAM zIlamityarthe chatrAdibhyo NaH / tatra TAppAmoti / tadasyAM praharaNamiti Napratyaye kRte dANDA mauSTetyatra yathA / atrAhuH / chatrAdibhya iti Ne 'pyakRtaM bhavati jJApakAt / tathA hi / kArmastAcchIlye iti Tilopo nipAtitaH anniti prakRtibhAvaM bAdhitum / sa ca prakRtibhAvo 'Ni vidhIyamAnazchatrAdiNAntasya karmazabdasya prApta eva na yadi chatrAdiNe SNa kRtaM na syAditi / aJ / utse bhavA autsI / udapAne bhavA audapAnI | utsAdibhyo 'J / sAdhAraNI / dhArerNyantANyAsazrantha iti yuci samAnA dhAraNA yasyA iti bahuvrIhau pRSodarAditvAt samAnasya sAdezo dIrghaH / AnIdhasAdhAraNAdaJiti pAJcamikavArttikena pAkSikaH svArthe 'J / tadabhAve tu TApU sAdhAraNA / na ceha zArGgaravAdyaJ iti GInA siddham / ajantasyAdyudAttatayA GIpi GIni ca svare vizeSAbhAvAditi vAcyam / ajAtitvAt / zArGgaravAdItyatra hi jAterityanuvarttate / anyathA puMyoge GISamapi GIn bAdheta vaidasya strI vaidIti / na caivaM vidasyApatyaM vaidItyatrApi TiDDhANaJityanenaiva siddhe zArGgaravAdisUtrasthamaJgrahaNaM vyarthamiti vAcyam / autsItyAdau caritArthasya GIpo jAtilakSaNena pareNa GISA bAdhApatteH / avgrahaNaM spaSTArthamiti tu prasAdakArasya pramAda eva / UrudvayasI / UrudaghnI / UrumAtrI / pramANe dvayasacghnaJmAtracaH / tayapU / paJcata1 Page #19 -------------------------------------------------------------------------- ________________ 14 zabdakaustubhe yI / mAtrajiti pratyAhAragrahaNe tu dvayasacdanantayapAM grahaNaM zakyamakartumityuktaM sarvAdisUtre / ThakaThaborbhedenopAdAnaM ThanivRttyartham / AkSikI / lAvaNikI / uni tu daNDo 'styasyA da. NDikA / ata eva miTho 'pi na GIp / kAziSu bhavA kA. zikA / kAzyAdibhyaSThabhiThau / kaJ / tAdRzI / atredamava. dheyam / yAhagAdau sUtrarItyA karmakartari kRt smRtaH / bhASyakAraistvivArthe 'tra dRgdRzau taddhitau smRtau / / ayaM hi bhASyAzayaH / dRgdRzavatuSviti sUtre dRkSe ceti vArtikena ksaH kalpata iti yathA prasiddharItyA svIkRtaM tathA hagdRzakSA eva vatusAhacaryAduttarapadAdhikAraM bAdhitvA taddhitAH kalpyAH / te ca lokasiddhamivArthamupajIvituM ive pratikRtAvityadhikAre kalpyante / padAntaviSaye kutvamapi dRgdRzeti nipAtanAt siddham / na caivaM dRgdRSTiriti na siddhayediti vAcyam / dRgdRzeti nirdezasya sAmAnyApekSajJApakatvAditi / asmin pakSe kagrahaNamapanIya tasya syAne dRzaH pAThyaH / karae / itvarI / irAnazajItyAdinA karapa / karapo'nyatarAnubandhopAdAnaM spa. TArtham / ekenaiva varaco vyAvRtteH / sthezabhAseti varan / vinyastamaGgalamahauSadhirIzvarAyA iti bhAraviH / IzvarIti tu tredhA / tathA hi / puMyogalakSaNe GISi antodAttam / iccopadhAyA ityanuvRttau aznoterAzukarmaNi varaDityauNAdike varaTi TivAnDIpi madhyodAttam / IzeH kanipi vanipi vA DIbrayorAdyudAttamiti / atra vArtikam / khyuna upasaMkhyAnamiti / saunAgAstu nanajIkakkhya'staruNatalunAnAmupasaMkhyAnaM petuH / AnyasubhagetyAdisUtre bhASya evedaM spaSTam / straiNI / pauMsnI / Page #20 -------------------------------------------------------------------------- ________________ 4 adhyAye 1 pAde 2 Ahnikam / 15 zAktIkI / bAhIkI / ADhyaGkaraNI / taruNI / talunI / taruNatalunayogarAdiSu pAThAn GISGIpoH paryAyo bodhyaH / svare vizeSaH / taruNatalunayorunanpratyayAntatvenAdyudAttatA / saivaGIpi / GISi tvantodAttateti / vRttikArastu khyunaM sUtre prakSiptavAn // 14 // yaJazca // 15 // 1 yaJantAt striyAM GIp syAt / gArgI / vAtsI / nanu dvIpe bhavA dvaipyA | dvIpAdanusamudraM yaJ / ihApi GIp prApnoti / satyam / ata eveha ApatyagrahaNaM karttavyamiti vArttikakArAH / bhASye tu kaJkarapo 'JazcetyakAraH prazliSyate / gargAdibhyo yatriti sUtre 'pyevam / na caivaM yaJivozceti sUtre anuvandhakatvAdayaJ na gRhyeteti vAcyam / gotragrahaNAnuvRttisAmathryaina paribhASAbAghAta / yaskAdibhyo gotre yaJiJozceti tatrApyakAraprazleSAdveti siddhAntaH / devAdyaJaJAviti prAgdIvyatIye yaji tu devasyApatyaM daivyeti TAbeva / yadyapi vArttikarItyA GImAtastathApi bhASye 'yaJ iti vyAkhyAtatvAt / yathottaraM munInAM prAmANyAt / yadvA Apatyeti vArttikamapatyAdhikAravihitaparaM vyAkhyeyam / tathAbhUtazca gargAdiyameva na tu devAdyaJ / tasyApatyAdhikArAt prAgeva pAThAt / tathA ca bhASyavArtikayoravirodhaH // 15 // prAcAM Spha taddhitaH // 16 // * yaJantAt Spho vA syAt striyAM sa ca taddhitaH / SitvasAmarthyAt SpheNokte 'pi strItve GIS / gArgyAyaNI / AvaTyAyanI | syAdetat / AvaTyAcceti cAhi bhAvyam / cAM ca yadya Page #21 -------------------------------------------------------------------------- ________________ 16 zabdakaustubhe pyudIcAM mate sAvakAzastathApi paratvAdAvavyAt SkaM prAcAM mate bAdheta / atrAhuH / uttarasUtrAt sarvatragrahaNamihApakRSyate tena bAdhakaviSaye'pi prAcAM Spha eva bhavati / evaM pAdyamazvAviSaye'pi prAcAM Spha eva / zArkarAkSyAyaNIti yathA // 16 // sarvatra lohitAdikatantebhyaH // 17 // lohitAdibhyaH katazabdAntebhyo yaJantebhyaH SphaH syAt sarvasmin mate / ArambhasAmarthyAnnityatve siddhe sarvatragrahaNaM vyarthamiti cenna / pUrvasUtre bAdhakabAdhanenopayuktasya tasyehApi spaSTatvArthamanuvRtterabhyupagamAt / lauhityAyanI / iha gargAdau kapi kata kuruteti paThyate / tatra kapizabdAt paraH katazabda evAvadhiH tasya svatantraprAtipadikatayA arthavatvAt / kurukateti tu katazabdaH prAtipadikaikadezaH / kaNvAttu zakalaH pUrvaH katAduttara iSyate / pUrvottarau tadantAdI phANau tatra prayojanam // gaNazuddhyarthamidaM vArttikam / gaNe hi kapikata kurukata / anaDuhaH / kaNva zakaleti paThyate / tatrAnaDuhakurukatazabdAvasmAt sthAnAdapakRSyAnyatra pAThyau zakalazabdastu katakarAvayormadhye pAThyaH / na caivaM zakalo gargAdiyamAtraM labheta na tu SphANau / lohitAdikaNvAdyubhayabahirbhUtatvAditi vAcyam / katantebhyaH kaNvAdibhya ityubhayatrApi SaSThItatpuruSabahuvrIhyorekazeSAzrayaNAt / katasya hyantaH samIpaH zakalaH tathA kaNvasyAdirapi sa eva / svarAbhinnAnAmiti vacanAdbahuvrIheH zeSaH / tena zAkalyAyanI zAkalyasya chAtrAH zAkalAH / lohitAditvAt SphaH / kaNvAdibhyo gotre ityaN ca siddhyati / Page #22 -------------------------------------------------------------------------- ________________ 4 adhyAye 1 pAde 2 Ahnikam kauravyamANDUkAbhyAM ca // 19 // AbhyAMSphaH syAt / kurvAdibhyoNya iti Nye kRte Dhakca maNDU. kAdityANi ca kRte yathAkramaM TApaDIporapavAdaH / kauravyAyaNI ! mANDUkAyanI / kauravyasAhacaryAdapatyapratyayAntasyaiva mANDUka. syeha grahaNam / ata eva yadyasau kUpamANDUki tavaitAvatikasmaya iti bhaTTiprayoge maNDUkasyeyaM bhAryeti tasyadAmityaNiti jayagagalA / AsurerupasaMkhyAnam / AsurAyaNI / chazceti vaktavya. m / AsuriprasaGgAdidamuktam / zaiSikeSvartheSu inazcetyANi prApta cha upasaMkhyeya ityrthH| asurasyApatyamAsuriH tena prokta AsurIyaH kalpaH / atra cha evaavshyopsNkhyeyH| phastu prAcAmiti sUtre taddhitagrahaNAt siddhaH / anyato'pi vidhAne hi sati yasyeti lopapravRttyA tat sArthakam / akArAnteSu savarNadIrgheNApi rUpasiddheH / na ca prAtipadikasaMjJaiva tatphalam / tAM vinA'pi SitvasAmarthyAnDIsiddheH / vayasi prathame // 20 // prathamavayovAcino'dantAt striyAM DIe syAt / kumArI / prathamavayovAcI eSaH / na tu anUhatvaprayuktaH puMsyapi prayogAt / vRddhakumArIti tu gauNaH prayogaH // vayasyacarama iti vaktavyam / vadhUTI / ciriNTI / vadhUTaciriNTazabdo yauvanavacanI / yauvanaM ca na prathamaM kintu dvitIyamiti vaartikaarmbhH| yadyapyupacayApacayalakSaNe dve eva vayasI iti pakSe yauvanasyApi prAthamyAt sUtre gaiva siddhaM tathApi matAntareNa vArtikArambhaH / catvArIti hi kecit / yathAhuH / Aye vayasi nAdhItaM dvitIye nArjitaM dhanam / zabda. tRtIya. 2 Page #23 -------------------------------------------------------------------------- ________________ zabdakaustubhe tRtIye na tapastaptaM caturthe kiM kariSyasIti / trINInyanye ythaahuH| pitA rakSati kaumAre bhartA rakSati yauvane / puttrastu sthAvire bhAve na strI svAtantryamaItIti // ataH kim / zizuH / iha tu na bhavati / uttAnazayA / lohitapAdeti / prakaraNAdinA vayasaH pratItAvapi tasya shbdaadprtiiteH| yA'pi hi vyAdhyAdivazAduttAnA zete alaktakena ca raktacaraNA sA'pi zabdAt pratIyata eva / kathaM punardvivarSeti / ucyte| ihApi na vayo vAcyam / zAlAdAvapi prayogAt / kanyAyAH kanIna ceti jJApakAt kanyAzabdAna DIp / dvigoH // 21 // dvigusamAsAdadantAt prAtipadikAnDIe syAt / trilokI / ajAditvAtriphalA / aparimANavistAcitakambalyebhyo na tadvitaluki // 22 // etadantAdvigorDIna syAt taddhitaluki sati / aparimANAntAt / paJcabhirazvaiH krItA pazcAzvA / taddhitArthe dviguH / AhIyaSThak / adhyarddhapUrveti- Thako luk / paritaH sarvata ArohataH pariNAhatazca yena mIyate tatparimANam / Aha ca urdhvamAnaM kilonmAnaM parimANaM tu sarvata iti / tena kAlasaMkhyayona DIe / de varSe bhUteti Thamo varSAlluk cittavati nimiti luk / dvivarSA / dvayorahorbhavA hyahA / kAlAi / dvigoluMganaMpatye iti Tho luk / nanu dvigoriti DIpi niSiddhe'pi ThaantatvAt syAditi cena / Thabo'kAra iti vyAkhyAnAt / anyathA dvivarSA na syAt / na caivamapi rAjAhariti TacamAzritya syAditi vAcya Page #24 -------------------------------------------------------------------------- ________________ 4 adhyAye 1 pAde 2 Ahnikam / 19 m / Tiyo'nupasarjanamityukteH / iha ca taddhitArtha pratyupasarjanatvAt / bhASyakArairacA Taco bAdhopagamAcca / yattvatra rAtrAhAhA iti puMstvena bhAvyamiti / tanna / tasya paravalliGgamAtrabAdhakatvepi taddhitAntatvaprayuktadvivarSAdisAdhAraNavizeSyanighnatvAbAdhakatvAt / dvizatA / dvAbhyAM zatAbhyAM krIteti paNapAdamASazatAdyaditi nitye yati prApte zANAdvaityatra zatAceti vaktavyamiti vacanAt pakSe saMkhyAyA atizadantAyAH kanniti kan / tasyAdhyaHti luka / kAlasaMkhyayoriva pramANavAcino'pyaparimANatvaM tulyam / tena dvau zamI pramANamasyA iti mAtracaH pramANe lo dvigonityamiti ilokavArnikena luki dvizamA trizameti bhava. ti / zamo hstH| pANiH zamaH zayo hasta ityaparamAlA / paJcazAravaH zayaH pANirityamarakoze'pi zama iti pAThAntaramiti kSIrasvAmI / unmAne tu vivadante / tathAhi / dvAbhyAM niSkAbhyAM krItA / prAgdIvyatIyasya Thatro dvitripUrvAniSkAditi luk / dviniSkA triniSkatyeke / anye tUnmAnamapIha parimANagrahaNena gRhyate vistakambalyagrahaNAjjJApakAt / unmAnavacanau hi tau / suvarNabistau hemno'kSe ityamaraH / bistasya vidyAparisaMkhyayA me iti kAlidAsaH / kambalAca saMjJAyAmiti yat / kambalyamUrNApalazatam / nyAsakArastu dvau bistau pacatIti vi. gRhNan bistaM parimANavizeSaM manyate iti haradattaH / dvibistaa| parimANatve Thamo luk / unmAnatve ThakaH / dvAvAcitau pacati ghaacitaa| Acito dazabhArAH syuH| ADhakAcitapAtrAt kho. 'nyatarasyAm / dvigoSThaMzceti pakSe SThanakhau / tAbhyAM mukte prAgdIvyatIyaSThaJ / tasya pUrvavalluk / dvikambalyA / krItArthe Thao luk / aparimANeti kim / bADhakI yAcitAvat / taddhi Page #25 -------------------------------------------------------------------------- ________________ zabda kaustubhe taluki kim / samAhAre paJcAzvI / sthAdetat / taddhitaluki parimANAditi sUtramastu | niyamo'yam / taddhitaluki parimANAdeveti / tataH vistAdibhyo neti / maitram | parimANAllukyeveti viparItaniyamApatteH / tathAca samAhAre vyADhakIti na syAt / syAcca dvivarSetyatra GIp / atha vyAkhyAnAdiSTato'vadhAraNaM brUyAH / evamapi viparItaM gauravam / tathAhi / aparimANetyetadapekSayA parimANAdityatrArddhamAtrAdhikyaM tridoSaparisaMkhyApattizca / tasmAdyathAnyAsamevAstu | kANDAntAt kSetre // 23 // 20 kSetre yaH kANDAnto dvigustato na GIp taddhitaluki / dve kANDe pramANanasyAdvikANDA kSetrabhaktiH / pramANe sAjati vihitasya mAtracaH pramANe lo dvigornityamiti luk / prakriyAyAM tu dvayasajo lugiti pramAdaH / prathamazca dvitIyazca UrdhvamAne matau mameti paJcame vakSyamANatvAt / nanu mAnadaNDaH kANDa sa ca pramANavizeSo na parimANam / tatazca pUrveNaiva siddho niSedhaH / satyam / kSetre niyamArthaM vacanam / tena dvikANDI rajjurityatra GIpsyAdeva | kSetra iti ca kANDAntasya vizeSaNaM na tu kANDasya / bahuvrIhyarthaM prati guNabhUtatvAt / tena dvAbhyAM kANDAbhyAM kANDapranitAbhyAM kSetrAbhyAM krItA dvikANDI vaDavetyatra na niSedhaH / dvikANDA kSetrabhaktirityatra ca niSedhaH sidhyati / anyathobhayatrApi vaiparItyaM syAt / ata evAntagrahaNaM sArthakam | anyathA puruSAt pramANa ityatreva vizeSaNena tadantavidhilAbhe'pi puruSasyeva kANDasyaiva zrUyamANatvAdvizeSaNataMtranyApateH // Page #26 -------------------------------------------------------------------------- ________________ 4 adhyAye ? pAde 2 Ahnikam / puruSAt pramANe'nyatarasyAm // 24 // pramANe yaH puruSastadantAt prAtipadikAdvigorDIbvA syAttadvitaluki / dvau puruSa pramANamasyAH sA dvipuruSI dvipuruSA vA parizvA / atra nyAsakAraH / pramANe lo dvigornityamiti dvayasaco lugityAha / tanna / puruSazabdasya zamAdivat pramANatvenAprasiddhatA pramANe dvaya sajityatratyasya pramANe la iti zlokavArttikasyehApravRtteH / dvayasajdannacau tu pravarttete / urddhamAne matau mameti vacanAt / puruSAt pramANa iti prakRtasUtramapi sAmarthyAt pravarttate ityanyadetat / ata eva puruSadvaya samityAdau pramANela iti luG na bhavati / anyathA hi puruSahastibhyAmarAcetyaNo vidhAnasAmarthyAllugabhAve'pi dvayasajAdInAM syAdeva / etacca puruSahastItisUtre haradattagranthe spaSTam / yattu tasmin sUtre dvigornityaM luMgiti vRttigranthamupAdAya haradattenoktam / tasmAdaprApta evAtra lugvidhIyate / sa ca dvayasajAdInAM nANaH dvigostatprApakAbhAvAt grahaNavateti tadantavidhipratiSedhAditi / tadapi na / bhASye pRthagvacanAbhAvAt / tasmAt puruSAt pramANa ityatra dvigostaddhitalukItyanuvRtterata eva jJApakAllugiti tatvam / aparimANAntatvAt pratiSedhe prApte vacanam / pramANe kim / dvAbhyAM puruSAbhyAM krItA dvipuruSA / taddhitalukIti kim / samAhAre dvipuruSI / pramANArthavRcyoreva samAhArAnna yaGgavikalatA | 21 bahuvrIherUdhaso GIS // 25 // UdhontAdbahuvrIheH striyAM GIS syAt / alaukike makriyAvAkye samAsArthasyottarapadasyodhaso 'naGityanaGAdezaH / Page #27 -------------------------------------------------------------------------- ________________ 22 zabdakaustubhe tato DAGIniSedheSu prApteSu GIS vidhIyate / na ca madhye'pavAdanyAyena DAppatiSedhAveva bAdhyau na tvana upadhAlopina iti DIviti vAcyam / tasya niyAmakatAyAH prAgevoktatvAt / kuNDodhnI / striyAM kim / kuNDodho dhainukam / ihAnaGapi na / tadvidhI viyAmityupasaMkhyAnAt / syAdetat / ihaiva tarhi lAghavArtha Udhaso GIS nazceti mUnyatAm / udhaso naGiti ca tyatkA dhanuSo 'naGityeva paThyatAm / maivam / kavabhAve sAvakAzasyAsya pakSe kapA bAdhApatteH / siddhAnte tu anaGaH samAsAntatayA zeSatvameveha nAsti / saMkhyAvyayAderDIp // 26 // GISo'yamapavAdaH / TyUdhnI / nyUnI / atyudhnI / nirUdhnI / bahuvrIherityeva / Udho'tikrAntA atyudhAH / saMravyAvyayAbhyAmiti tu noktam / pratyuta mAtrAdhikyApatteH / dvividhodhnItyatra saMkhyodhasoH padAntareNa vyavAye GIvabhAvApattezceti dik / dAmahAyanAntAcca // 27 // saMkhyAdevahuvrIherdAmAntAddhAyanAntAcca GIpsyAt / dA. mAnte DAppatiSedhayorbAdhanArthaM vacanaM hAyanAnte tu TApi prApte / dvidAmnI / samAsAnadeze'pyekadezasyaiva svaritatvaM pratijJAya tena saMkhyAgrahaNamevehAnuvartate na tvavyayagrahaNam / ata uddAmA vaDa. vetyatra DAmniSedhAvapi pakSe staH / dRSTA caikdeshaanuvRttibhushH| yathA tasya pAkamUle ityato mUlagrahaNamAtra pakSAttirityatrAnuvarttate / yathA vA jho'nta ityatra pratyayagrahaNamAtramanuvarttate na tvAdizabdaH / dvihAyanI bAlA / caturhAyaNI / tricaturyo Page #28 -------------------------------------------------------------------------- ________________ 4 adhyAye 1 pAde 2 Ahnikam / hAyanasyetyaupasaMkhyAnikaM Natvam / atha kathaM caturhAyanA zAletyatra na DImNatve / ucyate / hAyano vayasi smRta iti bhASyAt vayovAcakasyaivobhayatrApi grahaNamiti tasyArthaH / sUtre antagrahaNaM spaSTArtham / bahutrIhyadhikArAdeva vizeSaNena tadantavidhilAbhAt / __ ana upadhAlopino'nyatarasyAm // 28 // anantAd bahuvrIheryo'sau vaikalpiko GIprAptaH sa upadhAlopina eva syAt / ana upadhAlopino neti phalito'rthaH / suparvA / upadhAlopinastu syAdeva / surAjJI / sutkssnnii| pakSe DAmniSedhau // nityaM saMjJAchandasoH // 29 // annantAd bahuvrIherupadhAlopino nityaM DIpsyAt saMjJAcha. ndasoH / surAjJI nAma grAmaH / zatamUrnI / yadyapi anidaMprathamAsu saMjJAsu niyataivAnupUrvI / evaM chandasyapi / tatra ca DIpaH prAgvadeva siddhau viparItasya cApAdakAbhAve vyarthamidaM sUtraM tathA'pyuttarArtha bodhyam / yogavibhAgastu spaSTArthaH / kevalamAmakabhAgadhayApAparasamAnAryakRtasu ___ maGgalabheSajAMcca // 30 // ebhyo nityaM GIpsyAt saMjJAchandasoH / athota indraH kevalIrvizaH / adhyasyAM mAmakI tanU / mitrAvaruNayorbhAgadheyI / aniSavyAstandhaH santu pApIH / utAparIbhyo maghavA viji. gye / samAnIva AkUtiH / AryakRtI / sumaGgalI / zivA rudrasya bhevajI / kathaM tarhi sumaGgalIrbibhratI devavItim / sumaGgalI Page #29 -------------------------------------------------------------------------- ________________ zabdakaustubhe rivaM. baMdhuriti / matvarSe Ipratyaya iti gRhANa / etacca chandasIvanipau ca vaktanyAnityaca bhASye spaSTam / bhASAyAmasaMjJAyAM tu kevaletyAdi / mAmakagrahaNaM niyamArtham / aNantatvAdeva siddheH / mAmikA / mAmakanarakayoparusaMkhyAnamitItvam / bhAgazabdAta pulliGgAt svArthe dheyapratyayaH / svArthikAH kacilliavacanAnyativartante iti gacaH striyAmamiti striyAM grahaNena jJApitatvAt strItvam / bhaagdheyaa| abhedopacArAttadvati vartamAnaH pApazabdo vizeSyanighnaH / pApA / aparA / atra dvitIyo varNo dantoSTyo na pavarya iti haradattaH / idaM tu sakalavaidikasaMpradAyaviruddham / bacAnAM dvitIyAdhyAyAntyavarge pavargapAThasya sarvasaMmatatvAt / nanaM pUrveNa sambadhya taduttaraM ca kiM tvityadhyAhRtya kathazciddharadattabhaktAkhyeyam / AryeNa kRteti prAk subutpatteH samAse'kArAntatvam / loke TAp / A. yakRtA / bhiSaja iyamityANa AdiddharapavAdo'smAdeva ni. pAtanAdekAraH / evaM ca bheSajagrahaNamapi niyamArtham / rAtrezcAjasau // 31 // rAtrizabdAt DIpsyAt saMjJAchandasorna tu jasi viSayIbhUte / rAtrI vyakhyadAyatI / loke tvarAtrI / rAtriH / vahAdiSu kRdikArAdaktina iti pAThAdvA GIS / svare vizeSaH / rAzadibhyAM tripa iti tribantatvAdAyudAtto hi rAtrizabdaH / GISi tvantodAttaH / ajasau kim / yAstA rAtrayaH / anasAdiviti vaktavyam / rAtriM rAtri sahoSitvA / antarvatpativatornuka // 32 // etayornu syAt striyAm / ameti GIp / antarvatnI Page #30 -------------------------------------------------------------------------- ________________ 4 adhyAye 1 pAde 2 bhAhnikam / 25 garbhiNI | patibajI jISaddhartRkA / iha prakRtibhAgau nipAtyete arthavizeSalAbhArtham / alAkSaNikayormatubvatvayoH siddhyarthazva nipAtanam / uktaM ca / antarvatpativatornuk matumvatve nipAtanAt / garbhiNyAM jIvavatyAzca vA ca chandasi tugvidhiH // ayamarthaH / antarastyasyAM garbha ityatrAntaH zabdasyAdhikaraNapradhAnatayA astisAmAnAdhikaraNyAbhAvAdaprApto matubgArbhioyAM vAcyAyAM nipAtyate / vaitvaM tu mAdupadhAyA ityeva siddham / ata eva pratyudAharaNe vAkyameva bhavati / antarasyAM zAlAyAM ghaTa iti / pativatnItyatra tu matupsiddhaH / vatvamAtraM nipAtyate / jIvatIti jIvaH patiryasyAstasyAm / pratyudAharaNaM tu patimatI pRthivIti / nuktUbhayatra vidhIyate / sa ca chandasi vA vaktavyaH / sAntarvavI devAnupait / antarvatIti zAravAntaram / tathA patibanI taruNavatsA | pativatI taruNavatsA / patyurno yajJasaMyoge // 33 // patizabdasya nakArAdezaH syAdyajJena saMyoge / yajJaphalamatiyogikamAdhipatyaM cet patizabdo bravItItyarthaH / vasiSThasya patnI / tatkartRkayajJasya phalabhokItyarthaH / dampatyoH sahAdhikArasya zAstrasiddhatvAt / kathaM tarhi vRSalapatnIti / vRSalaH patiryasyA iti vigrahe vibhASA sapUrvasyeti siddham / atha vRSalasya patnIti vyaste kathamiti cet / upacArAdbhaviSyati patnIva patnIti / AcArakivantAt karttari kivvA / asmitha pakSe patriyo pattriya iti iyaG bhavatIti vizeSaH / vibhASA sapUrvasya // 34 // patizabdAntasya sapUrvasyAnupasarjanasya prAtipadikasya no Page #31 -------------------------------------------------------------------------- ________________ shbdkaustubhe| vA syAt / gRhasya patiH / gRhapatiH / gRhapanI / anupasarjanasyeti na patyurvizeSaNaM kiMtu tadantasyetyuktaM tena hadaH patiryasyAH sA dRDhapatrIti siddham / sapUrvasya kim / gavAM patiH strI / pAtIti patiriti kriyAzabdasya triliGgatvAdiha strItvam / tathA ca taittirIye kIve'pi prayujyate / anne sAmrAjyAnAmadhipati tanmAvatviti / nityaM sapatnyAdiSu // 35 // pUrveNa vikalpe prApte ArambhasAmarthyAnnityamiti labhyata eva / spaSTArtha tu nityagrahaNam / samAnAdigviti vaktavye sapalyAdiSviti vacanaM sabhAvArtham / yattu kazcidAha / samudAyocAraNasAmarthyAt sapatnIbhArya ityatra puMvadbhAvo neti / tanna / sabhAvArthatayA sAmarthyAbhAvAt / he sapatni ityAdau saMbudiisvAdivAdhApattezca / samAna / eka / vIra / piNDa / putra / bhrAt / iha dAsazchandasIti paThyate / dAsapatnIrahigopAH / loke tu rUpadvayam / evaJca nityaM chandasItyAdInAmivAsyApi phalaM cintyam // pUtakratorai ca // 36 // asyaikArAdezaH syAnDIp ca / na ca aikAraH pratyaya iti bhramitavyam / uttarasUtre udAtta iti vizeSaNasya vaiyarthyApatteH / iyaM trisUtrI DIviziSTA puMyogAdityatrAnuvarNaM vyAkhyeyA / iha pATho hi DIbarthaH / anyathA GIS syAt / pUtakratoH strI puutRtaayii| yayA tu kratavaH pUtAH pUtakratureva saa| vRSAkapyamikusitakusidAnAmudAttaH // 37 // eSAmudAtta ai AdezaH syAnDIp ca / vRSAkapizabdo la Page #32 -------------------------------------------------------------------------- ________________ 4 adhyAye 1 pAde 2 Ahnikam / 27 ghAvante dvayozca bahaSo gururiti madhyodAtta udAttatvaM prayojayati / agnyAdiSu triSu tu sthAnivadbhAvAt siddhamiti prAzvaH / etena kusidazabdaM madhyadIrgha paThantaH parAstAH / vRSAkapeH strI vRSAkapAyI / haraviSNU vRSAkapI ityamaraH / vRSAkapAyI zrIgauryoriti ca / anAyI / kusitAyI / kusidAyI / puMyoga ityeva / vRSAkapiH strii| ____ manorau vA // 38 // manu zabdasyaukArAdezaH syAdudAttaikArAdezazca vA tAbhyAM saniyogaziSTo DIpca / aukAraikArayorabhAve tu DIbapi na sanniyogaziSTAnAmiti nyAyAt / aukArazcAntaratamyAdanudAttaH / manuzando vAyudAttaH / zRstRnihItyAdau manerupratyayavidhAyake sUtre dhAnye nidityadhikArAt / tathA ca trairUpyam / manoH strI manAyI / manAvI / manuriti / varNAdanudAttAttopadhAtto naH // 39 // varNavAcino'nudAttAntAttopadhAdvA DIpsyAttakArasya nakArAdezazca / etaa| enI / hritaa| hrinnii| zyetA zyenI / rohitaa| rohiNI / ete / AdhudAttAH / varNAnAM taNatinitAntAnAmiti phidasUtrAt / tasya tUdAharaNAni / etaH / zoNaH / zitiH / pR. zinaH / pRSat / iti krameNa bodhyAni / varNAt kim / prakRtA / prahatA / gatiranantara ityAdhudAttatA / anudAttAt kim / zve. tA / antodAtto'yam / ghRtAdInAM ceti phidasUtrAt / zyeto vAjI jAyate agre hAmiti pryogaacc| topadhAt kim / anyato DISu vakSyati / ata ityeva / zitiH strii|pishnggaadupsNkhyaanm / pizaGgI / pizaGkA / laghAvanta iti madhyodAttatvAdihottarasUtreNa Page #33 -------------------------------------------------------------------------- ________________ 28 shbdkaustubhe| DIe prAptaH / asitapalitayoH pratiSedho vaktavyaH / asitaa| palitA / chandasi kameke / asitapalitayostakArasya nakAra bAdhitvA ko bhavati DIe cetyarthaH / asikyasyoSadhe / pali. kIridyubatayo bhavanti / chandasIti bhASyokteloMke gato gaNastUrNamasikrikAnAmityAdiprayogAH prAmAdikA iti prAzvaH / vastutastu chandasyake ityanvayAdbhASAyAmapIti bhASyAbhipratam / anyathA ekagrahaNavaiyathyAt / na hi chandasi paliknIrighuvataya ityAdiprayogeSu kshcidviprtipdyte| etena vRddhA plikkii| asikrI syAdavRddhA yA preSyAntaHpuracAriNItyamaro vyAkhyAtaH / avadAtazabdastu na varNavAcI kiMtu vizuddhavAcI / daip zoSane iti smaraNAt / trINi yasyAvadAtAni vidyA yonizca karma ceti prayogAca / tenAvadAtetyatra Dometi puMyogAdityatra bhASye sthitam / koze tu avadAtaH sito gaura iti vizuddhatvasAdha. yAdupanibaddham / anyato GIS // 40 // veti nivRttam / topadhabhinnAdvarNavAcino'nudAttAntAt prAtipadikAt striyAM DIsyAt / kalmASI / sAraGgI / kalmApasAraGgazabdau laghAvanta iti madhyodAttau / zabalI / ayamapi madhyodAcaH / zapervazceti kalapratyaye vyutpAdanAt / varNAdityeva / khadA / anudAttAdityeva / kRSNA / kapilA / kRSezce ti napratyaye kapezceti sautrAddhAtorauNAdika ilaciH ca kR. SNakapilAvantodAttau // SidgaurAdibhyazca // 41 // pidabhyo gaurAdibhyazca prAtipadikebhyaHstriyAM DIsyAt / Page #34 -------------------------------------------------------------------------- ________________ 4 adhyAye 1 pAdai 2 Ahnikam / 29 zilpini vun / nartakI / punaH pitvamavayave'caritArthatvAt prAtipadikasya vizeSakam / petyAdau tu na DI / dhAtoH SitvasyAGidhau caritArthatvAt / na caivamapi mRjetyatra GIS syAt / bhidAdipAThAdasiddhyA tatra SitvasyAcaritAryatvAditi vAcyam / mRjUdhAtoH pitvasyAnAkaratvAt / spaSTaM cedaM dhAtuttiSu / gaurazabdasya varNavAcitve'pyantodAttatvAt pAThaH / matsyAdInAM yopadhAnAM ayopadhAditi niSedhe prApte / anyeSAM jAtizabdAnAM strIviSayArthaH pAThaH / zvan takSan etayomapi prApte / yadA tu zvevAcaratItyAcArakivantAt kartari kip tadopasarjanatvAnDIpabhAve niHzunItivanAntatvAnDIbevetyAyudAttaM zunIti padam / udAttanivRttisvarastu DIpo na zakyaH / antarakreNa saMprasAraNAceti pUrvarUpeNAllopasya bAdhAt / ata evAllopasthAnivadbhAvaprayukto yarAneti din / anaDuhI / anaDrAhI / anakArAntatvAdaprApte DIpi / sapratyayayoH pAThastu DISi pare AmbikalpArthaH / eSaNaH karaNe iti paThyate / karaNalyuDantAdasmAnDIS / adhikaraNalyuTi tu DIbevetyarthaH / gautamasya zArGgaravAditvAnDIni prApte / vacanAt so'pi pakSe bharati / AyasthUNazabdaH zivAyaNantaH / bhaurikyAdaya ibantAH / teSAmaNinoranArSayoriti pyADa prApte / ApicchikA nAma rAjAnaH / janapadazabdAt kSatriyAda / tasyAtazceti luk pratyaya. lakSaNena DIpi prApte / agre hAyanamasyA iti vigrahe asmAdeva nipAtanArANatvam / prajJAditvAt svArthe'N / yadyapyaNantasya DIpIporavizeSastathApi gatvanipAtanArtha eva paatthH| prajJAdau pAgat pUrvapadAva saMzAyAmiti vA tat siddhamiti cet satyam / ata eva kecidAgrahAyaNItIkArAntaM paThitvA Page #35 -------------------------------------------------------------------------- ________________ sndkaustubhe| AgrahAyaNIbhArya ityAdau puMvadbhAvAbhAvaH paatthphlmityaahuH| etadapi vRddhinimittasya ceti siddhamiti cet puMvatkamaMdhArayeti pratiprasavasthale'pi puMvadbhAvAbhAvaH pAThaphalamityAzayo bodhyaH / sumaGgalAt saMjJAyAmiti paThyate / jAtivacano'vyutpannaH strIviSayaH sumaGgalazabdo laghAvanta iti madhyodatto draSTavya iti haradattaH / gaura / maraya / manuSya / zRGga / gavaya / haya ! RSya / puTa / drunn| droNa / arIhaNa / vareTa / annk| Amalaka / kuvala / badara / bilva / tAra / zarkAra / zaSkaNDa / zavala / saMvalada / gaDuja / pANDara / pippalyAdayazca / AkRtigaNo'yam / pRthivIzabdo 'tra paThyate / tatra pratheH SivansaMprasAraNaM ceti SitvAdeva siddhe pratyayAntasya pAThaH puMvadbhAvanivRttaye ityeke| strIviSayatvAt vadbhAvaprAptizcintyeti hrdttH|maataamhiiti paThyate tatra mAtari Siceti vArtikASitvena siddhe anityaH pitA kISiti jJApanArthaH paatthH| tena daMSTreti siddham / ajAdiSu pAThATAbityanye / jAnapadakurADagANasthalabhAjanAgakAlanIlakuzakA. mukakabarAd vRttyamatrAvapanAkRtrimAzrANAsthaulyavarNAnAcchAdanAyovikAramaithunecchAkezavezeSu // 42 // ebhyaH ekAdazabhyaH prAtipadikebhyaH kramAdekAdazaSvartheSu GIS syAt / jAnapadI vRttizcet / vartate'nayeti vRtirjIvikA / anyA tu jAnapadI / utsAditvA. danantatvena TiDDheti DIpyAyudAttatA / kuNDI amatraM cet / astrI kamaNDaluH kuNDItyamaraH / jAtivAcitve'pi strIviSayatvAdaprApto DIvidhIyate / agnyAdiparyAyastu kuNDazabdo napuMsa. ke niyataH / kuNDamagnyAlaye mAnabhede devajalAzaye iti medi Page #36 -------------------------------------------------------------------------- ________________ 4 adhyAye 1 pAde 2 Ahnikam / 31 nIkozAt / yastu patyau jIvati kuNDaH syAditi manuSya - jAtivacanastato jAtilakSaNo GIS bhavatyeva / kuNDIyaM na golakIti / na hyayaM niyamaH apUrvavidhisambhavasyo tatvAt / goNI AvapanaM cet / goNA'nyA / yAdRcchikaM nAma na tu dhAnyAvapanI / sthalI akRtrimA cet / sthalA'nyA / yathA sthalayodakaM parigRhantIti puruSavyApAraniSpAditayA srraayetyrthH| bhAjI / zrANA cet / paketyarthaH / bhaajaa'nyaa| nAgI sthaulyaM prakArazcet / naagaa'nyaa| gajavAcI nA. gazabdaH / tatsahacaritaM sthaulyamupAdAya syantare prayukta udA. haraNam / sa dRSTatvAttadgataM dairdhyamupAdAya stryantare prayuktaH pratyudAharaNam / jAtau tu jAtilakSaNo GISeva nAgI hastinI siinniivaa| kAlI varNazcet / kaalaa'nyaa| yAdRcchikI saMjJeyam / nIlI anAcchAdanaM cet / niilaa'nyaa| nIlyA raktA zATItyarthaH / nIlyA an vaktavya ityan / anAcchAdane'pi na sarvataH kiM tu nIlAdauSadhau / nIlI auSadhiH / prANini ca / nIlI gauH / nIlI vaDavA / saMjJAyAM vA / nIlI / nIlI vA / kuzI / a. yovikAraH phAla iti yasyAbhidhAnam / kuzA'nyA / chandogAH stotrIyAgaNanArthAnodumbarAn zakUn kuzA iti vyavaharanti / ata eva hAnautUpAyanetyuttaramImAMsAsUtre tatratyabhASyAdau ca nirdoSatAyAM satyAmapi kuzAzabdaH strIliGgo nAstyevetyabhiprAyako vAcaspatigranthaH pauDhimAtrapara ityuktaM dvitIye / kAmukI / maithunecchA pravRttinimittaM cet / maithunAdanyat kAmayituM yasyAH zIlaM sA tu kAmukA / laSapatetyukaJ / kabarI / kezAnAM saniveza. vizeSazcet / kavarA'nyA / citretyarthaH / tathA ca / pramajyate / vyAkIrNamAlyakabarA karI tarurAyA iti / Page #37 -------------------------------------------------------------------------- ________________ shbdkaustubhe| zoNAt prAcAm // 13 // zoNAt prAcAmeva DIe nAnyeSAm / zoNazabdasya varNAnAM taNetyAyudAttatayAjyato DISiti prApta niyamo'yam / shonnii| zoNA / zoNaH kokanadacchavirityamaraH / voto guNavacanAt // 44 // ukArAntAdguNavacanAt mAtipadikAt striyAM vA DIjhyA. t / mRdvI / mRduH / idaM sUtramapanIya manorau vetyasmAdanantaraM guNavacanAduta iti pAThyam / uttarasUtraM tu svasthAna evaM vA zabdasahitaM pAThyam / vahAdibhyo veti / tenAyudAneSu guNavacaneSu DIpi svaraH sidhyati / tathA ca vArtikam / guNavacanAnDIbAyudAttArthamiti / vasvI te agne sandRSTiH / padavI / dhAnye nidityadhikAre zRskRsnihItyAdinA vaserupratyaye nitvAdA. dhudAto vasuzandaH / nairmalyavAcI / prazaMsAvAcItyanye / tathAcAtizayena vasurvasiSTha iti vyutpAdayanti / paTuzabdo'pi nidityadhikAre phalipATItyAdinA vyutpAditaH / mRduzabdastvantodA. tH| kurbhazcetyadhikAre prathimradibhrasjAM samprasAraNa salopazcetikupratyayaH / tatrodAttayaNo halapUrvAditi DIpa udAttatvAnAsti DIeDIporvizeSaH / kharusaMyogopadhapatiSedhaH / kharuH patiMvarA knyaa| pANDuriyam / syAdetat / guNo nAma nehAdepaH / uta iti vizeSaNAt / vacanagrahaNAcA nApi vizeSaNamAtraM kuH kareSuvyamityAdAvatiprasaGgAt / mRdrI pazyetyAdau vizeSyAsaMvidhAne'vyAzca / na ca pravRttinimittaM tatrApi vizeSaNam / ata eva 4sya hi guNasya bhAvAt dravye zabdanivezastadabhidhAne tvatalAvi. tyetanmRdutvamityAdau pravartata iti vAcyam / paryavizeSaNa Page #38 -------------------------------------------------------------------------- ________________ 4 adhyAye 1 pAde 2 bhAhnikam / 33 tApatteH / AkhurityAdikaM hi vyAvartyatayA saMmatam / tatrApi pravRttinimittapratIteH kathaM vyAvRttiH / ucyate / saMjJAjAtikriyAzabdAn hitvA 'nye gunnvaacinH|ctussttyiiti bhASyasya niSka deSa nirNayaH / ata eva prAzastyanaimalyavAcI vasuzandaH mA. gudAhRtaH / nAsya naiyyAyikAdhIbhamataguNavAcitvamasti ata eva nirIkSya mene zaradaH kRtArthatetyAdayaH prayogAH saMgacchante / tvatalorguNavacanasyetyatrApi prAguktasyaiva guNazadvArthatvAt / kathaM tarhi prAyeNa niSkrAmati cakrapANI neSTaM puro dvAravatItvamAsIditi mAghaH / ucyate / saMjJAtvAnnAyaM guNaH / dvAravatIti saMjJApi neSTA kimuta dIportha ityAzayAt / kathaM tarhi / kathaM sakhItvaM sariva rakSaNIyamiti / na kopadhAyA ityatra neti yogavibhAgAditi durghaTavRttikArAdayaH / bhASyAdisvarasena tvatalorityatra zulkAdireva guNo grAhyaH / tathAhi / ekataddhite ceti sUtre ekatA ekamityudAhRtya puMvadbhAvena siddhamityAzanA bhagavatoktam / uktametattvatalorguNavacanasyeti / atra kaiyaTaH / ekazabdasya saMravyAvAcitAyAM guNavacanatve'pi asahAyavAcino'tathAtvAditi bhAva iti / ata eva pragRhyasaMjJAprakaraNe vi. bhaktarevAtra saMjhinItvAditi kaiyaTaH / kathaM tarhi zaradaH kRtArthatetyAdIti cet / sAmAnye napuMsakamayogAditi gRhANa / eSaiva bharturviprakRtA'pi roSaNatayA mAsma pratIpaM gama ityAdau tavApi gatiH / kriyAzabdatayA tvatpakSe'pyasya guNatvAbhAvAt / tathAca paraH sanikarSaH saMhitatisUtre ekavarNavartitvAdvAca iti bhASyaM kaiyaTo vyAkhyat / sAmAnyopakramAt strIpratyayAt sI. pratyayAbhAva iti / prasiddhA ca dRDhabhaktirityAdau eSaiva gatiH / ata eva striyAmitisUtre vyApinItvAtmavRtceriti kaiyaTaH puMyo. zabda. tRtIya. 3. Page #39 -------------------------------------------------------------------------- ________________ shndkaustubhe| gAditisUtre striyAH saMvidhAtrItvAditi kaiyaTazca saMgacchate / ata eva patyu! yAsaMyoga itisUtre palyAH phalapatigrahItRtvAditi cartigranthamupAdAya haradatta Aha / kartRtvamAtraM vivakSitaM na tu strItvamiti DIe na kRta iti / evaM ca neSTaM puro dvAravatItva. mityapi sAdhveva / yattu saMjJAjAtivyatiriktaM dharmamAtraM guNaH tena kriyAzabdAnAmapi puMvadbhAva iti kazcit / tanirmUlam / udAhRtasakalamahAgranthaviruddhaM cetyalaM bahunA / yattu prakRtasUtre bhASyam / "satve nivizate'paiti pRthaga jAtiSu dRzyate / AdheyazcAkriyAjazca so'satvaprakRtirguNaH // " iti / etadapi svarUpakathanamAtraM prAyovAdaparaM ca / uktodAharaNe. vavyApteH / kaiyaTaharadattAdisvarasastu lakSaNamevedamiti / ayaM hi tadAzayastadIyagranthe spaSTa eva / tathApi tadoSagrasta uktisaMbhavazunyazceti nAnUyate / bahvAdibhyazca // 45 // ebhyo GISvA syAt / bavhI / bahuH / iha gaNasUtrANi / zaktiH zastre / zaktI / zaktiH / zastre kim / zaktiH sAmarthyam / zakti zastrIti pAThe tu zabdadvayam / zastrI / zastriH / atha yayottaramadhikasaMgrahArtha trINi vAkyAni / itaH prANyaGgAda / dhmnii| dhamaniH / kRdikArAdaktinaH / rAtrI / rAtriH / sarvato ktimAdityeke / zakaTI / zakaTiH / aktibarthAt kim / Akroze nazyaniH / ajananiH / vyavasthitavibhASAtvAdAdeze Datau ca na / sugandhiH / priyakatirvezyA / tathAca pariziSTam / itokyanAdezAdA kateriti / iha paddhatIti pavyate / ktimantatvAdaprApteH / himakASihatiSu ceti padbhAvaH / Page #40 -------------------------------------------------------------------------- ________________ 4 adhyAye 1 pAde 2 Ahnikam / 15 ahaniti paThyate / sAmarthyAttadanto bahuvrIhirudAhAryaH / anupasarjanAdhikArabAdhazca / dIrghAhI pAhad / pakSe DApaDIpaniSe. dhAH / candrabhAgA nadyAm / kalyANa / purANa / caNDa / kRpANa / vikaTa / vizAla / bahuzabdasya guNavAcitvAt pUrveNa siddhe uttarArtha pATha ityAhuH / nityaM chandasi // 46 // bahAdibhyo nityaM GIS syAcchandasi / bahInAM pitaa| bahIH samAH / ArambhasAmarthyAt siddhe nityagrahaNamuttarArthamiti - ttiH / vastutastu etatsUtraM prAksUtrasthabahuzabdazca vyarthameveti spaSTameva / bhuvazca // 47 // asmAnGIS syAcchandAsa / virAT samrAT vibhvIH prbhvii| viprasabhya iti dupatyayAntaM sUtre'nukriyate / uta ityanuvRtteH / uvaGAdezastu sautraH / tena kibantAna GIS / svayambhUH / kayaM tarhi bheko varSAbhvItyamaraH / atra kecit / mitadvAderAkRtigaNatvAvarSAbhuzabdaM DupratyayAntaM nityastrIliGgamAhuH / pramAda e. vAyamiti bahavaH / striyAmiti varSAbhUriti tu rUpaM nirvivAdam / tathA ca yAdavaprakAzaH / bhekyAM punarnavAyAM khI varSAbhUrdadure pu. mAniti / puMyogAdAravyAyAm // paJcamyarthe saptamIyam / yA pumAkhyA puMyogAtkhiyAM vartate tataH striyAM DIsyAt / gopasya strI gopI / yadA tu gopazabdo na lAkSaNikaH kintu mukhyastadA tasyedamityANi gaupItye. va / yogaceha dampatibhAva evetyeke / vastutastu saGkoce Page #41 -------------------------------------------------------------------------- ________________ 36 zabdakaustubhe / mAnAbhAvAjanyajanakabhAvo'pi gRhyate / tathAca bhaTTiH prAyukta / kauzalyayA sAvi mukhena rAmaH prAk kekayIto bharatastato'bhUt / kekayaduhitA kekayItyupacaryate / janapadazabdAdityapatyapratyaye tu kaikeyIti syAt / na ca tasyAtazceti luk / na prAcyabhargAdIti pratiSedhAt / tathAca kaalidaasH| kaikoya kAmAH phalitAstaveti / etena devakI vyaakhyaataa| AdyapakSe tu gaurAditvaM zAkhAditvaM vA kekayazabdasya kalpayanti / devakazabdAttu apatyapratyaye kRte'pi saMjJApUrvakatvenAnityatvAna vRddhirityAhuH / puMyogAtkim / devadattA / AkhyAyAM kim / prakhatA / astIha puMyogo na tu puMsa A. khyaiSA / gopAlikAdInAM pratiSedho vaktavyaH / siddhaye iti zeSaH / AdizabdaH prakAre / tena pAlakAntAnnetyarthaH / tathA ca pariziSTe mUtritam / puMyogAdajyeSThAdipAlakAntAditi / gopAlakasya strI gopaalikaa| azvapAlikA / sUryAddevatAyAM cAbvaktavyaH / sUryasya strI devatA sUryA / devatAyAM kim / sUrI kuntI / mAnuSIyam / sUryatisyeti yalopaH / indravaruNabhavazavarudramRDahimAraNyayavayavanamA tulAcAryANAmAnuk // 49 // eSAmAnugAgamaH syAn GIS ca / indrAdInAM mRDAntAnAM mAtulAcAryayozca puMyoga eveSyate / tatra pUrveNa siddha AgamamAtraM vidhIyate / himAdInAM tUbhayam / indrANI / varuNAnI / bhavAnI / zarvANI / rudrANI / mRDAnI / himAraNyayormahatve / mahadimaM himaanii| mahadaraNyamaraNyAnI / yavAdoSe / duSTo yavo / yavAnI / jAtyantaramevedam / yavatvajAtivirahe'pi Page #42 -------------------------------------------------------------------------- ________________ 4 adhyAye 1 pAde 2 Ahnikam / 37 tadAkArAnukaraNamiha doSazabdArthaH / yavanAllipyAm / yava. nAnAM lipiryavanAnI / tasyedamityaNo bAdhako GIS / upAdhyAyamAtulAbhyAM vA / AbhyAM puMyoge GIS prAptastatsanniyogenAnayAA AnugAgamo vaktavya ityarthaH / upAdhyAyazabdasyAprApta mAtulazabdasya tu sUtreNa nityaM prApne vibhASeyam / upetyAdhIyate'smAt sa upaadhyaayH| eracApavAda iGazceti ca ghprtyyH| upAdhyAyasya strI upAdhyAyAnI / upaadhyaayii| yA tu svayame. vAdhyApikA sA upAdhyAyI upAdhyAyA c| apAdAne striyAmityu. pasaMkhyAnam / tadantAca vA DISiti tRtIye vArtikAt / mAtulAnI / mAtulI / mudgalAchandAsa licca / rathIrabhUnmugalAnI // DIpo litvAdAnugAkArasya litsvaraH / loke tu mudgalI / tathA ca kSudratvAdraki maudgalera ityaprakaraNe bhASyam / yasu nyAsakRtoktaM mugalAnI zabde dvitIya udAca iti tattu vedabAhyatvamayuktameva / AcAryAdaNatvaM ca / AcAryasya strI AcAryAnI / puMyoga ityeva / AcAryA / svayaM mntrvyaakhyaakdityrthH| ayakSatriyAbhyAM vA svArthe'yaM vidhiH / aryANI / aryA / aryaH svAmivaizyayoriti smaraNAt / svAminI vaizyA vetyarthaH / kSatriyA kSatriyANI / puMyoge tu DISeva / arthI / kSatriyI / abAmarasya saMgrahaH // aryANI svayamaryA syAt kSatriyA kSatriyANyapi / upAdhyAyApyupAdhyAyI syAdAcAryApi ca svataH // AcAryANI tu puMyoge syAdI kSatriyI tathA / upAdhyAyAnyupAdhyAyIti. iha anuk hrasvAdireva lAghavAdasavya iti haradattaH / tanna / ato guNa iti pararUpaprasaGgAt / nanvakAroccAraNasAmarthyAdI? bhaviSyati / anyathA hi nakame. Page #43 -------------------------------------------------------------------------- ________________ 38 shbdkaustubhe| va kuryAditi cenna / allopona ityasya bAdhane caritArthatvAt / patyuna itivadAdeze kartavye AgamaliGgakakAroccAraNasAmarthyAdevAllopo na bhaviSyatIti cetra / zarvazabde kakArasya cAritArthyAt nahi tatra lopo'sti / na saMyogAditi niSedhAt / tasmAtkakArAkArayoH sAmarthya virahe pararUpabAdhanArtha dIrghoccAraNamAvazyakamiti sthitam / kathaM tarhi brahmANAti brahmANamAnayati jIvayatIti karmaNyaNa bodhyaH // krItAt karaNapUrvAt // 50 // krItAntAtkaraNapUrvakAt prAtipadikAdadantAnGISsyAt / vastrakrItI / vastra bhim krIta ityasyAmavasthAyAM prAk subutpatteH samAse adantatvAnGIS / kartRkaraNe kRteti sUtre bahulagrahaNAt subutpattau satyAM samAsa iti pakSe tu supaH prAgevAntaraGgatvAdAe / tena sA hi tasya dhanakrIteti siddham / ktAdalyAkhyAyAma // 51 // karaNAdeH ktAntAdadantAtmAtipadikAn DIpsyAtsamudA. yenAlpatve dyotye / abhraliptI dyauH / sUpaliptI paatrii| bahuvrIhezvAntodAttAt // 52 // bahuvrIheH ktAntAdadantodAttAttriyAM GIS syAt / jAtipUrvAditi vaktavyam / tena bahunasukAlamukhAdipUrvAnna bhavati / vahornavaduttarapadabhUni / namubhyAm / jaatikaalsukhaadibhyo'naacchaadnaakokRtmitmtipmaaH| iti antodAttatAvidhAyakAni / tathAcAntodAcAdabahunasukAlamukhAdipUrvAditinyAsApekSayA antodAcAjAtipUrvAditi nyAse lAghavaM spaSTameva / uttaraMstreNAsvApUrvapadAdikalpo vakSyata iti svAipUrvapada e Page #44 -------------------------------------------------------------------------- ________________ 4 adhyAye 1 pAde 2 Ahnikam / 39 vAtrodAharaNam / urubhinnI / neha / bahukRtA / akRtA / sukRtA / mAsajAtA / sukhajAtA / jAtAntAnna / dantajAtA / antagrahaNAtsiddham / varNAdanudAttAditivadbahuvrIheranudAttAdityeva siddhe antagrahaNaM nityapratipatyartham / vA jAte iti tu vaikalpika udAtto na tu nityaH / pANigRhItI bhAryAyAm / pANigRhItASnyA / bahulaM tANa / saMjJAchandasorityarthaH / prabaddhavilUnI / prabaddhabilUnA / bahuvrIhirayam / karmadhAraya ityanye / asvAGgapUrvapadAdvA // 53 // pUrveNa nitye prApte vikalpa Arabhyate / surApItI / surApItA / antodAttAdityeva / neha vastracchannA / anAcchAdanAdityudAttaniSedhaH / ata eva pUrveNApi na GIS / svAGgAccopasarjanAdasaMyogopadhAt // 54 // asaMyogopadhamupasarjanaM yatsvAGgaM tadantAtprAtipadikAdadantAdvA GIS syAt / kezAnatikrAntA atikezI / atikezA | candramukhI / candramukhA / saMyogopadhAtu sugulphA / upasarjanAtkim / zikhA / svAGgantu tredhA paribhASitam / adravaM mUrtimatsvAGgaM prANisthamavikArajam / susvedA / dravatvAt / sujhAnA | amUrtatvAt / sumukhA zAlA / aprANisthatvAt / kathaM tarhi phalamukhI kAraNamukhI vAnavastheti / pramAda evAyam / TAvantantu pAThyam / suzophA / vikArajatvAt / atatsthaM tatra dRSTaM ceti lakSaNAntaram / sukezI sukezI vA rathyA / tena cettattathAyutam / sustanI sustanA vA pratimA / prANivat prANisadRze sthitatvAt // Page #45 -------------------------------------------------------------------------- ________________ shndkaustubhe| nAsikodarauSThajavAdantakarNazaGgAca // 55 // ebhyo vA GISsyAt / purastAdapavAdanyAyAdhenanAprAptinyAyAca bahajlakSaNo niSedho nAsikodarayorbAdhyate / oSThAdInAM paJcAnAntu asaMyogopadhAditi bAdhyate / madhye'pavAdanyAyAyenanAmAminyAyAcca / sahanalakSaNastu pratiSedhaH paratvAdasya vidhebAdhaka eva / tunggnaasikii| tuGganAsiketyAdi / neha / sahanAsikA / atra kazcit / cakAro'nuktasamuccayArthaH / tena svaGgI svakretyAdi sidhyati / ata eva vRttikRtA aGgagAtrakaNThebhya iti vaktavyamiti pUrvasUtre paThitamityAha / bhASyAdanuktatvAdapramANamiti prAmANi. kAH / kAzmIrakabadharmAnAbhyAntusthUlAMtrI sthalAMtrenatyapyadhika saMgRhItam / atra vArtikAni / puchAcca / supucchI / supucchA / kabaramaNiviSazarebhyo nityam / kabaraM citraM pucchaM yasyAH sA kabarapucchItyAdi / upamAnAtpakSAcca pucchAcca / nityamityeva / ulUkapakSI / ulUkapucchI senaa| na koDArdibahvacaH // 56 // kroDAdehacazca svAhAna GIS / klyaannkroddaa| azvAnAmuraH kroDA / strIliGgo'yam / tatra bahuvrIhI pUrvapadasya puMvadbhAvaH u. tarapadasyopasarjanahasvatvam / kroDA bAlakhuroravAH zapho gudaM bhagagalau ceti paThyate / mahodadhau tu / kroDavAlagalAnAlabhagokhAH rakhurasaMyutAH / zapho bhujo gudaM ghoNAkarau kroDAdinAmanIti paThyate / na nA koDaM bhujAntaramityarthaH / kroDaH puMsIti ranamatiH / ukhAzabdasya kalyANokhetyudAharaNaM bodhyam / ukhA sphigiti vrdhmaanH| kalyANanakheti tu vRttau pramAdaH pAThaH / naravamukhAt saMjJAyAmiti pratiSedhAt / asaMjJAyAM DIpantatvAt / Page #46 -------------------------------------------------------------------------- ________________ 4 adhyAye 1 pAde 1 bhAdikam / pahaSaH / sujayanA / tulasAThA / sahanavidyamAnapUrvAca // 55 // sahetyAditrikapUrvA kI na syAt / sakezA / akezA / vidyamAnakezA / sanAsikA / anAsikA / vidyamAnanAsikA / nakhamukhAta saMjJAyAm // 58 // na DIm / zurpaNakhA / gaurmukhaa| saMjJAyAM kim / tAmramukhI knyaaN| dIghIjahvI ca chandasi // 59 // - saMyogopapasvAdamAso kIvidhIyate saMjJAyAm / bhAsurI ne dIjihI devAnAM yAbAda / / dikapUrvapadAnDIp // 10 // divapUrvapadAna svAdAntAt prAtipadikAt parasya DIpo kIpAdezaH syAt / prAGmukhI / AdhudAttaM padam / svatantro DIptu na kRtaH / prAggulphAdAvatiprasaGgAt / pUrvoktaniSedhAnAmapyanu. tRtvAvatigauravAt / tasmAdipUrvapadAditi paJcampA kISiti prathamAyAH SaSThIkalpanameva jyAyaH / vAhaH // 6 // bAhantAt prAtipadikAnDIS syAt / DIpeva svaryate na tu kIpU / dityavAd ca me dityauhI ca me / praSThIhI // salyazizvIti bhASAyAm // 62 // ivikSandaH prakAre / sa ca bhASAyAmityasvAnantaraM draSTanyaH / tena chandasvApi katrit pASAyAM tu nityam / skhii| avizvI / zizunA bityamaraH / vede tubhavam / sakhA sampa. Page #47 -------------------------------------------------------------------------- ________________ shbdkostubhe| dI bhava / azizumivamAmayaM zarArurabhimanyate / Adhenavo dhuna. pntaamshishviirityaadi| jAterastrIviSayAdayopadhAt // 63 // jAtivAci yana ca striyAM niyatamayopadhaM tataH striyAM kIsyAt / AkRtigrahaNA jAtirliGgAnAM ca na sarvabhAk / sakRdAkhyAtanirmAhyA gotraM ca caraNaiH saha // grahaNamiti karaNe lyuT sAmAnye napuMsakam / AkRtirgrahaNaM yasyA iti bahuvrIhiH / anugatasaMsthAnanyajhyA jaatiritythH| mRgI / haMsI / evamapi vRSalItyAdi na siddhyati / vRSale brAhmaNAdivyAvRttasaMsthAnAbhAvAt / ato lakSaNAntaramuktam / liGgAnAM ceti / sarvANi liGgAni na bhajatItyarthaH / sarvazabdasya liGgApekSatvepi gamakatvAd bhajorivaH samAsazca kimodanaH zAlInAmityAdivat liGgAnAmiti karmaNi SaSThI / tena vRSalItyAdi siddham / brAhmaNIzabde tu prApto jAtilakSaNo GIS zAbaravAdipAThAn GInA bAdhyate / na ca mRgItyAdarapyanena siddheH prathamalakSaNavaiyarthya zaGmAm / tttH| taTI / taTamityAdharya tasyA. pyAvazyakatvAt / devadattA devadatta ityasarvaliGgam / tena tatra dvitIyalakSaNasyAtivyAptiM vArayitumAha / sakRditi / ekasyAM vyaktau kathitA satI vyatyantare kathanaM vinApi sugrahatyarthaH / na hyevaM devadattatvam / parimANabhedena dravyabhedasyAnabhyupaMgamAt / abhyupagame vA samAnakAlatayA vyatyantarasya vizeSaNAt / brAhmaNatvAdistu bhavatyevam / tadIyapitRbhrAtrAdiSu mugrahatvAt / ApalakSaNe'pIdaM yojyam / tatrAyaM vizeSa: ekatvaM nityatvaM Page #48 -------------------------------------------------------------------------- ________________ 4 adhyAye 1 pAde 2 zrAdvikam / 43 vA vivakSyate iti ekatve satyeva hyetatsambhavati nityatve ca tena vayaso nAtitvAbhAvAdRddhA sthaviretyAdau na DIe / yuvajAnirityAdau ca jAtazceti na puMvadbhAvaniSedhaH yuvatitaretyatra tu bhASyakAraprayogAt puMbadityuktaM gyAstre / evaM ca kumAramArya ityeva bhavati / yattu bhASye etallakSaNaparyAlocanayA kumArIbhArya iti bhavitavyamityuktam / tattu prathamalakSaNe sakRdityAderanyayo nAstItyabhipretya / matabhedaparaM ceti bodhyam / ata eva kumArIzabdasya puMvadbhAvo'pi tatraiva matAntare upanyastaH / gotratyAderayamarthaH / apatyapratyayAntaH zAkhyAdhyetvAcI ca zabdo jAtikArya labhate / daakssii| aupgvii| ktthii| bacItyAdi / nADAyananvadRcamidanapuMsakamiti darzanAt sarvaliGgau gotracaraNau / ataH pRthagupAttau / jAteH kim / muNDA / astrIviSayAt kim / makSikA / varaTA / droNItyAdayastu gaurAdiSu bodhyAH / pA. trItyatra tu auNAdike STrani pitvAnDISiti mAdhavaH / ayopa. dhAtkim / kSatriyA / kSatrAddha ityapatye ghapatyayavidhAnAgotralakSaNA 'sarvaliGgA vA jAtiriyam / atra / vArtikam / yopadhapati. Sedhe gavayahayamukayamanuSyamatsyAMnAmapratiSedha iti / gavayI / iyii| mukyii| manuSI / halastaddhitasyeti yalopa iti mAdhavaH / mtsii|suurytissyetisuutre matsyasya DyAmiti vkssyte|gauraa. diSu hayAdaya idAnIntanaiH prakSiptA iti vaarttikaarmbhaadvijnyaayte| 'pAkakarNaparNapuSpaphalamUlavAlottarapadAcca // 64 // svIviSayatvAt pUrveNAprApte idaM sUtramArabhyate / etadeva ca pUrvara samAnAyAmAkRtAvanIviSayatvavivakSAyAM ..mamANam / yau Page #49 -------------------------------------------------------------------------- ________________ shbdkaustubhe| gikA eSAmapi lizAntarasambhavAt / ata eva droNItyA. dau gaurAditvaM bodhyamityuktam / droNazabdasya parimANavizeSe puMstve'pi gavAdanyA strItvAt / kuTazabdasya ghaTe puMstve'pi gehe strItvAt / ghaTA karIraH kalazaH phuTaH kumbho niyaH smRta iti halAyudhaH / gehaM kuTaM mandiramiti sa eva / evaJca mehe'pi a. tiyataliGgatayA jAteriti DIpapi suvacaH / yattu bhASye AkR. tibhedenApi atrIviSayatAmAzritya samAhitaM pAletyAdau nA. titvaM kalpitaM so'yaM prauDhivAdaH / prakRtamanusarAmaH / odanapA. kii| baDDakarNI / zAlaparNI / zaGkhapuSpI / dAsIphalI / darbhamU. lo / govaalii| bhoSadhivizeSe baDhA ete / puSpaphalamUlotarapadAnAM yeSAM neSyate teSAM niSedhAyeha casvAri vArcikAni / sadakANDapAntazataikebhyaH puSpAt pratiSedhaH / sambhasrAjinANa: piNDebhyaH phalAt / trezca / mUlAnana iti / eve'ppajAdau prakSiptAH // ___ ito manuSyajAteH // 65 // DIsyAt / punarjAtigrahaNaM yopadhAdapi syAdityetadartham / udakamayamasya udameyaH / udakasyodaH saMjJAyAmityudAde. zaH / tasyApatyamata iJ / audamayI / ataH kim / vida / darat / vizandAjanapadazabdAt kSatriyAdan / daracchandabyajmaH madhetyaNa tayoratazceti luk / manuSyeti kim / tittiriH / iva upasaMkhyAnam / ajAtyarthe / sautamI / maunicittI / sutA mamunicittazabdAbhyAM tena nivRttamityarthe buNAdinA cAturarthika in| ukutaH // 16 // akArAntAdayopadhAt prAtipadikAnmanuppaNAvivAvinaH Page #50 -------------------------------------------------------------------------- ________________ 4 adhyAye 1 pAde 2 thAtikam / 45 khiyAmUG syAt / kurunAdibhyo rAyaH / tasya striyAmavantItyAdinA luk / brahmabandhaH / dhIvabandhuH / vRttasvAdhyAyahInAyAM brAhmaNajAtAveto bahuvrIhI vartete / UGo DakAra UyA. tvoriti vizeSaNArthaH / dIrghoccAraNantu zvazrUzabdArtham / anyatra savarNadIrgheNApi siddhaH / iha savarNadIrgheNokArAntaramazleSeNa punarvidhAnaM vyAkhyeyam / tena brahmabandharityatra pA. kSikaH SikaH kanna / vyavasthitavibhASAvijJAnAdvA / ayopa. padhAtkim / adhyayurbrAhmaNI / adhvaryuzAkhAdhyAyivaMze bhavetyathaH / caraNalakSaNeyaM jAtiH / adhvaraM yAtIti vigrahe mRgavAda. yavetyuNAdiSu darzanAt kubhatyayaH / adhvarazandasyAntalopazca / amANijAtezvArajvAdInAmupasaMkhyAnam / alAbUH / karkandhaH / yadyapyeto dIrghAntAvevoNAdiSu vyutpAditau tathApi alAvA karkandhvetyAdau nodhAtvoriti vibhaktyudAttatvapratiSedhArthamavidhAnam / uta iti ceha nApekSyate / rajvAdiparyudAsAduvarNAntebhya eva / pANijAtestu kukavAkuH / rajvAdestu rajjuH / hnuH| bAhantAt saMjJAyAm // 17 // bhdrbaahuuH| pozca // 18 // paguH // zvazarasyokArAkAralopazca / zvazurasya strI svbhuuH| yogalakSaNasya DIpo 'pavAdaH / mAtipadikagrahaNe liGga viziSTasyApi prahaNAt svaadyH| urUttarapadAdaupamye // 19 // upamIyate'nayA ityupamAnaM tadeva aupamyam / upamAnavAci pUrvapadaM yat prAtipadikaM tasmAda syAt // kadalIstambhoruH / pamAnAbhAvAyehA vRttokA kayaM varhi / pIcaroja pivatI bahiNa Page #51 -------------------------------------------------------------------------- ________________ 46 zabdakostubhe / iti kumAraH / saMjJApUrvakasya vidheranityatvAt saMbuddhimayuktaguNAbhAvo bodhyaH / etena vihara mayA saha bhIru kAminIti vyA. khyAtam / zrIkaNThapuruSottamAdayastu strIjAtivizeSavAcI bhIruzabdastasmAduGata ityUGamAhuH / kathaM tarhi / vizeSastvaGganA bhIrurityamaraH / sapadi vAridharAravabhIrava iti mAghazca / manuSyatvA. vivakSAyAM noG / manuSyajAtarityanuvRtteH bhiyaH krulkukanAviti ko kriyAzabdo vA / ata eva vAridharAravasya bhItrArthAnAmityapAdAnakArakateti dik / UrvantAditi uroriti vA vaktavye uttarapadagrahaNaM hastazunorurityAdau padAntaravyavadhAne mA bhUdityetadartham / ata eva dhAtrI karAbhyAM karabhopamorUriti raghukAvye dIrghapAThaH kAcikaH prAmAdikaH / vicakarecakareNu. karorubhiriti mAghe tu pramAda eva / kareNa varorubhiriti vA paThanIyamiti haradattaH / saMhitazaphalakSaNavAmAdezca // 70 // anaupamyAtha sUtram / saMhitorUH / saiva zaphorUH / zaphau khurautAviva saMzliSTatvAdupacArAt / lakSaNazabda arshaadyjntH| lakSaNorU: / vAmau sundarau UrU yasyAH sA vAmorUH / sahitasahAbhyAM ceti vaktavyam / sahitorUH / samo vA hitatatayoriti vyutpAditasya sahitazabdasya neha grahaNam / ekadezavikRtatayA saMhitagrahaNAdeva siddheH| kintu saha hitena vartate iti vyutpAdi. tasya grahaNam / sahorUH / sahete iti sahI tAdRzAvurU yasyAH saa| yadvA / vidyamAnavacanasya sahazabdasya urvatizayamatipAda. nAya pryogH| kadrukamaNDalvozchandasi // 71 // bhAbhyAmUG syAt / kadrUzca vai muparNI ca / kamaNDalU: // guH Page #52 -------------------------------------------------------------------------- ________________ 4 adhyAye 1 pAdeM 2 bhAvikam / 47 gulmadhujatupatayAlUnAmupasaMkhyAnam / tatrAdyAnAM trayANAM cha. ndAsa vyatyayena strItvam / patayAlustu spRhigRhItyAlujanto vizeSyaliGgaH / gugguluH / madhUH / jatUH / patayAlUH / saMjJAyAm // 72 // zracchando'rtha sUtram / kadUH / kamaNDaluH / zAkhAdyo GIn // 73 // zAkhAdero yo'kArastadantAcca jAtivAcino hiinsyaat|| zAricI / baidii| jAterityanuvRtteH puMyoge DISeva / jAtilakSaNa evaM paraM DInA bAdhyate // atrAkAravizeSaNAneha / zUrasenI // janapadazabdAdityano'tazceti luki jAtilakSaNo GIS / ata eva yaudheyyAM DIsidhyarthaM na prAcyabhagAdiyA~dheyAdibhya iti sU. treNAtazceti prApto luG niSidhyate / tataH pazrvAdiyaudheyAdibhyo 'NatrAviti pAzcamikasya svArthakasyAno lugabhAvAdanena chIn sidhyatIti kaiyaTAdigranthe caraNasamAptau spaSTam / zAriva / kApaTava / braahmnn| gauggulava / zRGgaru kapaTu brahman guggulu ebhyaH prAgdIvyato'N / gautama RSyaNantaH / ayaM ca gaurAdiSvapi paThitaH / kAmaNDaleya / kamaNDaluzabdAcatuSpAdbhyo DhaJ / brAhmaNakRteya / aatithey| Agarakeya / ete zubhrAdiDhagantAH / vAtsAyana / vatsazabdAd gargAdiyam / tato yUni yanimozceti phak / yadyapi striyAM yuvasaMjJA nAsti tathApi vAtsAyanazabdasyaha gaNe pAThasAmarthyAt striyAmapi yuvasaMjJA / gotre eva vA pratyayadvayam / mauJjAyana / muJjazabdo naDAdiH / kaikaseya / kIkasAzabdaH zubhrAdiH / kApya / zaibya / kapizivibhyAM vRddhakosalAjAdAna / yazcAbatra prApnoti / aihi / paryehi / II ceSTAyAm / Page #53 -------------------------------------------------------------------------- ________________ zabdakaustubhe / * 1 ApUrvAt paryApUrvAzca sarvadhAtubhya iti in / iha kRdikArAditi GIS prAptaH / Azmarathya | azmaratho gargAdiH / audapAna / udapAnazabdaH zuNDikAdiH utsAdizca / tatra zuNDikAyaNantaH prayojayati / anante tu DIDInornAsti vizeSaH / arAla caNDAla | vataNDa / AdyayorasarvaliGgatvAjjAtitvam / vataNDasya tu gotratvAt / vataNDasyApatyaM strI vataNDAMzceti yaJ / luk striyAmiti tasya luk / bhogavadgaurimatoH saMjJAyAM ghAdiSu nityaM isvArtham / nanu bhogazabdo ghaJantaH / gaurizabdo ata iJantaH / sau JitsvareNAyudAttau tAbhyAM matup pitvAdanudAcaH tatazra DIDInoH ko vizeSa ityAzaGkyoktaM vRttikAraiH / ghAdiSu nisyamiti / teSAmayamAzayaH / karmaNi cetyatreva nadyAH zeSasyAnyatarasyAmugitazceti cakAra itizabdArthaH / tena ugitaH paro'pi GIn nAsya viSayaH / ugitsaMzabdenAvihitatvAt / tathA ca gharUpeti nityasvaH sidhyati / bhASye tu ugitaH parA yA nadItyeva sthitaM yuvoranAkAviti sUtre / atra gaNasUtraM nRnarayorhaddhizveti / nRzabdAnebhya iti GIpi narazabdAjjAtilakSaNe GISi prApte vacanam / yadiha vaktavyaM tatsthAnentaratama ityatrAvocAma / atra putrazabdaH paThyate tena zailaputrI / mA bhaiSIH putri sIve / putrIba harSa hRdaye karotItyAdisiddham / putrazabdazca kanyAyAmapyasti / ata eva pumAMsaM putramAdhehi / puMsaH putrAM uta vizvAyuSamityAdau puMstvena vizeSaNaM saMgacchate / amaro'pyAha / AtmajastanayaH sUnuH mRtaH putratriyAM tvamI AhurduhitaraM sarve iti / yabhvatra haradatenokaM kevalaH putrazabdaH striyAM na vartate iti tatpratyayasthAditItvaprakaraNasthavAsUtakAputrakAvRndArakANAmiti vArtikamAbyAdiviruddham / nanu SaSThe kAre satyAmadasyeti sUtre sUtograrAja 48 Page #54 -------------------------------------------------------------------------- ________________ 4 adhyAye 1 pAde 2 Ahnikam / 49 bhojakulamerubhyo duhituH putradveti vArtikaM tatsvarArthamityeke / TitvAnGIpi kRte udAttanivRttisvareNodAttaH / GInantenaM tatpuruSe'pi samAsasvareNAntodAtta eveti durupapAdo'tra svarabhedaH / ato nArabhyameva vArtikamityanye / vArtikazraddhayAtra gaNe putrazabdaH prakSipto na tu sAMpradAyika ityanye teSAmukta prayogAH prAmAdikAH / yadvA putretyAkhyAtAttadvantaM karotIti vA rAyantAdaca iH / kRdikArAnGISiti kathaMcinnirbrAhyam / asmina pakSe vA sUtakAputraketi vArtike kaiTaharadattAdikRto'kAramazleSaklezAM nAstIti dikU | yaGazcAp // 74 // tryayaGoH sAmAnyagrahaNaM yaGa iti / tadantAccApsyAt / pakAraH sAmAnyagrahaNArthaH / cakArasya tadavighAtena caritArtha tve'pi paratvAccitsvaraM vAghate / AmbaSThyA / vRddhetkosaleti jyaG / kArISagandhyA / vyaGaH strIpratyayatve'pi GitkaraNasAmarthyAtadantAdapyayaM cAp / atra vArtikam / pAzcca yaGazvAviti / zArkarAkSyA | pautimASyA / gaukakSyA / zarkarAkSapUtimApagokakSazabdA gargAdayaH / evaM ca gaukakSyazabdasya krauDacAdiSu pATho na kartavyaH / nanvevaM gaukakSIputra ityatra SyaGaH saMprasAraNaM putrapatyoriti saMprasAraNaM na syAt / SyaGantatAvirahAditi cenna / iSTApatteH / tathAca saunAgAH paThanti / vyaGaH saMprasAraNe gauMkakSyAyAH pratiSedha iti / AvaTyAcca // 75 // asmAccApsyAt / AvaTyA / avaTazadbo gargAdiH / tasmAghaJ / yavazveti GISprAptaH / prAcAM tu mate Spha eva sarvatra grhnnaa| zabda. tRtIya. 4 Page #55 -------------------------------------------------------------------------- ________________ shbdkaustubhe| pakarSaNAdityuktam / AvaTyAyanI / taddhitAH // 76 // A paJcamAdhyAyasamApterAdhikRtaM bodhyam / bahuvacanamanuktAnAmupasaMkhyeyAnAM saMgrahArtham / anyathA pratyaya itivattaddhita i. tyeva brUyAt / nanu strIpratyayAnAmupakrama eva taddhitA ityadhikriyatAm / tathAca phavidhau taddhitagrahaNaM yasyetilope IdrahaNaM ca mAstviti lAghavam / satyam / evaM sati GIvAdInAM DakArasyetsaMjJA na syAt / ataddhita iti paryudAsAta / DakArasthAne TakAro'stviti cenna / evamapi padvItyAdAvoguNaprasaGgAt / yUnastiH // 77 // yuvanzabdAttipratyayaH syAtsa ca taddhitaH // striyAM taddhitAntatvAt prAtipadikatve svAdayaH / yuvatiH / liGgaviziSTaparibhASayA siddhe'pyuttarArthastaddhitAdhikAraH / atha kathaM prauDhabhAvA yuvatya iti / yuvatIkaranirmathitaM mathitamiti ca / na ceto manu. vyajAteriti DISi vAcyam / yauvanaM na jAtirityuktatvAt / anyathA isvapayogAsanatezca / ucyate / sarvato ktinAditi pahAdhantargaNasUtrAdvaikalpiko DIe / ukte'pi bhavantyeta iti bhAvyAt / anye tvAhuH yauterauNAdike katipratyaye kRdikArAditi jISiti / yauteH zatrantAnDIbiti vA / ata eva yuvatInAM samUho yauvatamityapi snggcchte| tyantAttu aNi puMvadbhAvAdyauvanamityeva / bhikSAdipAThasAmarthyAna puMvaditi vRttistu bhaassyvirudaa| bhASye bhikSAdiSu yuvatizabdapAThasya pratyAkhyAnAt / / aNiJoranArSayorgurUpottamayoH vyaG gotre // 78 // jyAdInAmantyamuttamam / tatraiva rUDheH / tasya samIpamupo Page #56 -------------------------------------------------------------------------- ________________ 4 adhyAye 1 pAde 2 Ahnikam / 51 ttamam / gotre vihitAvanArSoM yAvaNiau tadantAbhyAM gurUpotta. mAbhyAM vyasatyayaH syAsriyAm / SaSThI tu pazcamyarthe sautrI gApoSTak vrIhizAlyordagitivat / ata evottarasUtre paJcamI nirdiyA / krauDyAdibhyazceti / yadvA / aNijantasya vyaGAdezaH syAditi suutraarthH| nacaivaM tAtaGnyAyena sarvAdezatA zaGkhyA nidizyamAnasyAdezA bhavantItyukteH / karIpagandherapatyaM strI kArISagandhyA / tasyApatyamityaNaH pyaG / vArAhyA / vAlAkyA / itraH SyaG / aNijoriti kim / AtabhAgasyApatyaM vidAditvAdan / AtabhAgI / anArSayoH kim / vAsiSThI / vaizvAmitrI / gurUpottamayoH kim / aupagavI / gotre kim / tatra jAtA aahicchtrii| kAnyakubjI / yadyapyapatyAdhikArAdanyatra laukikaM gotramiti vuvidhau rAjanyamanuSyagrahaNena jJApayiSyate tathApi anArSayoriti paryudAsAdeva siddha gotra. grahaNasAmarthyAcchAstrIyasyaiva gotrasyeha grahaNamiti prAzcaH / vastutastu mA stu gotragrahaNaM astu ca laukikasya paryudAsAlAbhaH / devadatyA yAjJadatyetyAdInAmanantarApatye'pISyamANatvAt / etadarthameva hi bhASye gotrAdavayutaH pRthagbhUtaH paryudAsAdanantarApatyamiti vyAkhyAnAntaramuttarasUtrasya kRtam / vRttau ca krauDyAdiSu daivadatyAdayo draSTavyA ityuktam / atiprasaGgastvanabhidhAnAneti sarveSAM tulyameva / yadyapi vyaG Adeza iti pakSe'pi lakSyaM siddhyatyeva tathApi pratyayapakSe SakAra iha sUtre vyaGaH samprasAraNamiti sUtre ca na kartavya iti lAghavam / pakSAntare tu gauravAmiti sthitaM bhASye / tathAca vatsAhakA haradattazlokAH / puMvadbhAvAghajAdau yalugaNapi parasmin vyaDi baudameghe Page #57 -------------------------------------------------------------------------- ________________ zabdakostubhe / mbArthe pyaG nayalugaDe kramata iha bhavedauDulomyA parasmin / ___paDUzIrSAdhInalAbhastadabhivihitaye na prabhUAsti zIryo pavAdazo'pi tAtaDica na yaGaNioH sthaaninoruktihetoH||1|| ___sayuktAvappApparasminiha sulabha iti NDau vidheyau na vA ye 'NAdeze DInivRttyai tvaNa iJ iti cekau vizeSyau na doSaH / mitvAdAderudAttaH prasajati sAkAdezane vRdhyabhAvaH pAzyAputre nivRtyai yaNa ika iha Setvekake DIspaDostu // 2 // lolayAputra ityayavahita itaratrApi dIrgho tavatsyAddhutvAnantaryayoge vidhiriti sa yathAnantare'dhau tathA dhoH / dhAtvAnantaryayozcenmitha iha nihite pekSitA vApatAvik dhonAbAdhikriyAtve hupadiziriti go!tadevaM mamaikaH // 3 // eSAmayamarthaH / yaDi parasmin sati pratyayatvapakSe iti yAvat yajAdau puMvadbhAvAt / bhasyADha ityanena / yaluk yalopA aNa ca sidhyati / audamedhyAyAzchAtra audameghAnAM saGgho vA audamegha iti hISyate tacobhayamAdezapakSe sthAnivadbhAvena inantatayA inazca saGghAGkalakSaNeSvitisUtrAbhyAmANi Apatyasyeti yalope ca siddhyatIti spaSTameva / pratyayatvapakSe vinantatvAbhAvAdviraNa vidheyaH / atha liGgaviziSTaparibhASayA ivantAdvihi. to'N SyaGantAt syAt evamapi anapatyatvAvalopAnupapattiriti dUSaNaM prasaktam / tatrAyamuddhAraH / bhasyADhe taddhite puMvadbhAvaH siddhazca pratyayavidhAviti mAgeva zaiSikotpatteH puMvadbhAvena pyanivRttAviantatvAdubhayatrANa iti / syAdetat / pratyayatvapakSe audamegheyo na sidhyati / anapatyatayA yalopAsambhavAt / aDha iti puMvadbhAvaparyudAsAJcetyata Aha / hIti / hi yasmAstriyAM vidyamAnAtprAtipadikAtsvArthe TAbAdaya iti Page #58 -------------------------------------------------------------------------- ________________ 4 adhyAye ? pAde 2 Ahnikam / 1 vyAkhyAnAdaudamedheH svArthe SyaG / iJantasya svArthazcApatyaM tattasmAt Dhe lupyalopaH / ApatyatvAditi bhAvaH / tadevaM pratyayatvapakSo nirdoSa iti sthitam / nanvAdezatvapakSe auDulomyA na sidhyet / ye cAbhAvakarmaNoriti prakRtibhAvAt / ata Aha kramata iti / aparasmin pakSAntare AdezatvapakSe iti yAvat / akRte Tilope gurUpottamatvAbhAvAt Syadeva nAsti / tathA cAnupUrvyAt siddhamiti bhAvaH / syAdetat / hastiArarisApatyam / vAhvAditvAdiJ / ye ca taddhitaiti sUtropari prakSipya vRttikRdbhirvyAkhyAyamAnenAcizIrSa iti vArtikena zIrSAdezaH / iJaH SyaG / tataH sthAnivadbhAvena zIrSazabdasya zirograhaNena grahaNAdye ca taddhita iti zIrSa trAdezaH syAt / ye cAbhAveti prakRtibhAvAcca Tilopo durlabhaH / tatrAha / vyaGiti / tathA ca sannipAtaparibhASayA vyaG zIrSAdezaM na vihanti / tena hAstizIrSyAsiddhe cetyarthaH / na caivamajAdipratyayanibandhanaH zrIrSAdezaH pya na pravartayediti vAcyam / paribhASayA anityatayA lakSyAMnurodhena vyaG pravarttate na tu zIrSannityabhyupagamAt / nanu pratyayagrahaNaparibhASayA aNiJantayorvidhIyamAnaH SyaG anekAlatvAtsarvAdezaH syAt / GiccetyasyAnanyArthaGitveSvanaGAdiSu caritArthatvAt / vyaGi tu GitvaM yaGazvAviti vizeSaNena caritArthaM tatrAha / sarveti / nirdizyamAnasyeti paribhASayeti bhAvaH / itthamAdezapakSe'pi doSoddhArAtpakSayoH sAmyaM sthitam / nanu pratyayapakSe'nubandhau na kAryoM / cAbU na vidheyaH / TApA siddheH / AdezapakSe tu aNantAnGIpsyAt / iJantAn GIS / tayorbAdhAya cAbvidhirAzrayaNIyaH tathAcAnubandhAvapi kAryAviti gauravamiti zaGkate / stryuktAvapIti / parasmin pratyayapakSe SUGau Page #59 -------------------------------------------------------------------------- ________________ zabda kaustubhe / na vidheyau cAbU ca na vidheya iti pUrvottarAbhyAM naJaH sambandhaH / vidheyazabdasya ca vacanaviparimANaH / gArgyAmarAyAdAviva strIma tyayadvayaM bhaviSyatIti bhAvaH / AdezapakSe'pi tarhyanubandhaM mAstvityAha / apIti / izva azva yau / aNyo'kAraH iJa ikAra iti vyAkhyAsyate / alavidhitvAnna sthAnivatvam / TiDDhANaJityatra hyata ityanuvartate / ina upasaMkhyAnamityatrApi sautramita iti sambadhyate / yadyapi prapaThyetyAdAviDabhAvAyAmAdhAnyenApyalAzrayaNe sthAnivatvaM neti siddhAntitam / tathAcekArAnto ya imiti vyAkhyAne'pi na doSastathApi aN yo'kAra ityAvazyakam / anyathA sthAnivatvenANatvaM svAzrayamAkArAntatvaM cAzritya GIpsyAt / yathA vRkSAyetyAdau svAzrayaM yavAditvamAzritya dIrgha iti bhAvaH / AdezapakSe doSamAha / jitvAditi / iJAdezasyeti zeSaH / tathAcAntodAttasiddhaye Adeza - vAdinA cAveva vaiSTavyaH / tathA SaGAvapyAsaJjanIyAvityarthaH / syAdetat / sAnubandhakasya sthAnivatvena nirdeze anubandhakAryateti gAliTIti sUtre uktam / tathAca / Jitsvaro na bhaviSyatItyAzaGkayAha / satraketi / tathAca / tasminneva sUtre hala: znaH zAnajiti sUtre coktapakSo dUSita eva / tadabhyupagame'pi na nirvAhaH / vRddherapyasiddhiprasaGgAt / nanu pratyayatvapakSe'pi samprasAraNavidhau SyaG iti vizeSaNArthamanubandhAvAvazyakAvityAzayAha / pAzyeti / SyaGaH samprasAraNamityeva pratyayapakSe'pyastu / tAvatApi pAzyAputre samprasAraNanivRtterityarthaH / tvayA tu yaGazvAvityatra sAmAnyagrahaNAvighAtAya SakAro'pi kArya iti gauravamiti bhAvaH / nanu pratyayapakSe lolUyAputre'pi samprasA raNaM syAdityAzaGkayAha / lolUyeti / Aditi / apratyayA 54 Page #60 -------------------------------------------------------------------------- ________________ 4 adhyAye 1 pAde 2 Ahnikam / dityakAre'tolope TApA saha savarNadIrgha ca kRte akAreNa vyavadhAnAdityarthaH / zaGkate / itaratrApIti / vArAhIputra ityatrApi TApA vyavadhAnaM tulyamityarthaH / samAdhatte dIrgha iti / na caivamapi sthAnivadbhAvAdyavadhAnameveti vAcyam / ekAdezasya pUrvAntatayAhi yAzabdasya vidhiH / na cAsAvanAdiSTAdacaH pUrvaH yena sthAnivatvaM syAditi bhAvaH / AdezavAdyAha dhutveti / dhutvaM dhAtutvam / adhAviti chedaH / ayaM bhAvaH / Adeca ityAtvasya gozabdAdAvatiprasaGgaM vArayituM dhAtugrahaNamanuvaya'm / tasya cehApi sambandhadhrauvye / yonantaro na dhAtuH sa yo dhAtuH sonanantara iti bhASyoktarItyA'dhAtau vArAhIputra ityatrevAnantare lolUyAputre'pyatiprasaGgo durvAraH / atha yadhAtvo. vizeSaNavizeSyabhAvAnApannayoH kAryAnvayastarhi lolUyAputraH sidhyatu nAma / vAkpatau tu ik syAt / tasmAddhAtugrahaNaM svatantramasvatantraM vA / ubhayathApi pratyayavAdino doSa iti bhAvaH / pratyayavAdI samAdhatte dho neti / gonauM / gozabdasyAtvaM netyarthaH / Atve hIti / prAtipadikAnAntu avayavazo vyutpAdanarUpa uddezo natu sAkSAtpATharUpa upadeza iti bhAvaH / syAdetat / naudyacaSThan / goyacosaMkhyetyAdAvastyevopadezaH / na ca svarUpajJApanamAtraphalakaH sa nAstIti vAcyam / dhA. tUnAmapi vikaraNAnuvandhAdijJApanaphalakatvAt / na ca autaumzasoriti jJApakam / smRta arvA yena saH smRtauH / taM smR. tAmityatra cAritArthyAt / na ca goto Niditi jJApakam / tatrApyokArAntopalakSaNatayA smRtAH / smRtAvAvityatra caritArthatvAt / ucyate / rAyo halItyatra / rAya iti yogavibhAgastAvadbhASyArUDha eva tatra rAya eva prAtipadikasya nAnyasyeti Page #61 -------------------------------------------------------------------------- ________________ 56 zabdakaustubhe / niyamo bodhyaH / asti UDidampadAdIti sUtre rAya upadezaH maNDUkaplutyA dhAtugrahaNasyeha sambandho neti vA bodhyam / upasaMharati / tadevamiti / mama pratyayavAdinaH / ekaH / GakAraH / AdezavAdinastu SakAro'pIti gauravamiti bhAvaH / gotrAtrayatrAt // 79 // pravarAdhyAye yamadhikRtya pravarA AmnAtAstadgotram / pravarAn vyAkhyAsyAmastairgotrANIti satyASADhasUtrAt / tasmAdavayutaM pRthagbhUtaM paryudAsAtkulapratiSThAkaram | puNikabhuNikamukharAdi / etaddhi deza vizeSe prasiddhaM nAmetyAhuH / prasiddhiprayojakAta parayoraNiJoH SyaG syAt / agurUpottamArtha ArambhaH / pauNikyA / bhauNikyA / maukharyA / krauDyAdibhyazca // 80 // 1 agurupottamArthamanANiJarthaM ca sUtram / krauDiH / krauDyA / gaukakSyA / ihAsya pAThaH prAgeva pratyAkhyAtaH / iha sUta yuvatyAmiti paThyate / sUtazabdaH SyaGamutpAdayati prAptayauvanAyAmabhidheyAyAm / sUtyA | anyatra kriyAzabdAdAp / sUtajAtivAcinastu GIS / sUtI / bhoja kSatriye / bhojyA / jAtilakSaNasya GISo'pavAdaH / kriyAzabdAttu TAveva bhojA / krauDyAdirAkRtigaNaH / vyAkaraNAntare tvayameva rUDhyAdiriti bhASyam // daivayajJizaucivRkSisAtyamugrikANDe viddhibhyo 'nyatarasyAm // 81 // ebhyaH SyaG vA syAt / ivantatvAtpakSe GIS / devA yajJA yaSTavyA asya devayajJaH / zucirRkSo'sya zucivRkSaH / satyamudra Page #62 -------------------------------------------------------------------------- ________________ 4 adhyAye 1 pAde 2 Ahnikam / tanAdvizeSyasya pUrvanipAtaH mumAgamazca kANDena viddhaH / ka. taikaraNe kRteti samAsaH / nipAtanAt kANDazabdasyaikAraH / pA. ThAntare tu kaNThe viddhamasya kaNThe vA viddhaH kaNTheviddhaH / amUmastakAdityaluk / sarvebhyo'patye 'ta in / daivayajyA / daivayajI / zaucivRkSyA / zaucikSI / saatymugyaa| sAtyamugrI / kANThevidhyA / kANTheviddhI / iti zrIzabdakaustubhe caturthasyAdhyAyasya prathame pAde dvitIyamAhnikam / samarthAnA prathamAhA // 82 // idaM padatrayamadhikriyate prAgdiza iti yAvat samarthAdhikAra iti vRttikArAH / taduttareSAM svArthikatvena sAmAyogAdi. ti teSAM bhAvaH / ata eva kaMbala upagorapatyaM devadattasyeti samarthagrahaNapratyudAharaNaM vRttau dattam / atredaM vaktavyam / samarthaH padavidhiriti paribhASayA gatArthatvAnna prakRtasUtre ekArthIbhAvarUpa sAmarthyamarthaH ghakAlataneSu kAlanAmna ityaluvidhAnAddhi subantAttaddhitotpattiH / tathA ca padavidhitvaM spa. Tameva / kimarthaM tahyayaM samarthAdhikAra iti cet / samarthAtpariniSThitAt kRtasandhestaddhito yathA syAt / tena sausthitirvIkSamANiriti siddham / su utthita vi IkSanANa ityasyAmavasthAyAM savarNadIrghAtmAgeva taddhite sati hi sAbusthiti vIkSamANiriti syAt / nanvantaragatvAt siddho dIrghaH / satyam / ata evAnena samarthagrahaNenAkRtavyUhAH pANinIyA iti jJApyate kRtamapi nivartayantIti vA / tena luluvuSa ityAdi siddham / saMprasAraNaM bhAvIti jJAtvA prAgeva balAdilakSaNa. Page #63 -------------------------------------------------------------------------- ________________ 58 shbdkaustubhe| sya iTo'karaNAt kRtasya vA nivartanAt / anityaM cedaM paribhASAdvayamiti pratipAditamacaH parasminnitisUtre tana vi. smarcavyam / pariniSThitatvaM ca byApAtipadikAMza eva na tu suviziSTa ityapyavadheyam / tena daNDimAnityAdi siddham / atra cAzvimAnaNiti sautraprayAgo jJApakaH / evaM ca nako Divasya coktaparibhASAjJApakatvasambhavAt samarthagrahaNaM pratyAkhyAtamacaH parasmiAnityatra / kriyamANe'pi samarthAtpathamAditi yuktaM vaktum / prathamAtkim / vidhivAkye prathamAvagatAdyathA syAt / tasyApatyamityaNa apatyavAcakAtpathamAntAttasyeti SaSTayarthAnmA bhUt / vAgrahaNAt pakSe vAkyamapi / upagorapatyamiti / nanu vaikalpiko 'pi ekArthIbhAvastasmin sati nityaM bhavan taddhitaH samAsaM bAdheta / maivam / pUrvasUtrAda. nyatarasyAMgrahaNAnukRtyA ekArthIbhAvapakSe'pi vikalpena taddhitaH syAditi vyAkhyAnAt / tenopagvapatyamityapi siddham / prAgdIvyato'N // 83 // adhikAro'yam / tena dIvyatItyatratya ekadezo'narthako'pya. vadhitvenopAttaH pArIzvarAditivat / yadvA dIvyata iti zatrantam / tena devanakartA artha evAvadhiH / pratyaya itivadANatyeva vaktavye pAgdIvyata iti spaSTArtham / azvapatyAdibhyazca // 84 // ebhyo'N syAt pAgdIvyatIyeSvaryeSu / vakSyamANasya rA. yasyApavAdaH / Azvapatam / azvapati / zatapati / dhanapati / ga Napati / rASTrapati / kulapati / gRhapati / pazupati / dhAnyapati / bandhupati / sabhApati / prANapati / kSetrapati / kayaM tarhi / Page #64 -------------------------------------------------------------------------- ________________ 4 adhyAye 1 pAde 3 Ahnikam / 59 gANapatyo mantraH / kSetrapatyamiti / apazabda evAyamiti harada. caH / kSetrapatyazcaraM nirvapediti tu chAndasam / kSetrapatyaM prAznamiti tu chandovaSayaH kurvanti / dityadityAdityapatyuttarapadANyaH // 85 // dityAdibhyaH patyuttarapadAca rAyaH syAdaNo'pavAdaH / daityaH / AdityaH / prAjApatyaH / yamAceti vaktavyamiti vRttiH / haradattamAdhavAdayo'pyevam / bhASye tu naitadRzyate / vAGmatipitamatAM chandasyupasaMkhyAnam / vaacyH| mAtyaH / paitRmatyaH / kurvAdiSu matipitRmachabdayoH pATho'patyArthe bhASAyAmapi NyArthaH / anena tu chandasi sarveSu prAgdIvyatIyeSu rAyavidhiH / pRthivyA bAyau / paarthivaa| pArthivI / devasya yAtrau / daivyam / daivam / vahiSaSTilopo yazca / vAhyaH / Ikak ca / bAhIkaH / IkaJ chandasi / bAhIkamastu bhadraM vaH / sthAmno'kAraH / azvatthAmaH / bhASyodAharaNAdatra tdntvidhiH| anyathA balavAcinaH sthAmanzabdasya kevalasyApatyena yogAbhAve'pi jAtAdiSveva vidhiH syAt / azvasyeva sthAma yasyati bahuvrIhau pRSodarAditvAtsasya taH / bhavArthe tvasya lugvakSyate / azvatthAmA / lo. mno'patyeSu bahuSu / bAhAditvAdivi prApte'kAro vidhIyate / uDulomAH / zaralomAH / uDulomAn / uDulomaiH / bahuSu kim / auDulomiH / auDulomI / sarvatra gorajAdiprasane yat / na kevalamayamapatya eva kintu sarveSu prAgdIvyatIyeSu / gavi bhavaM ganyam / goridaM goH svaM gaurdevatA'sya sthAlIpAphasya gavyaH / kecittu pAgdIvyatIye anyatra ceti sarvatretyasyArthamAhuH / gavA carati gavyaH / anAdiprasaGge kim / gobhyo Page #65 -------------------------------------------------------------------------- ________________ shbdkaustubhe| hetubhya AgataM gorUpyam / gomayam / hetumanuSyebhyo'nyatarasyA rUpyaH mayaTa ceti ruupymyttau| NyAdayo'rthavizeSalakSaNAdaNapavAdAt pUrvavipratiSiddham / rAyAdInAmavakAzaH ditirdevatA'sya daityaH / itazcAnija ityasyAvakAzaH dulerapatyaM dauleyaH / diterapatyaM daitya ityatra pUrvavipratiSedhena NyaH / kathaM tarhi daiteya iti / asAdhurevAyamityeke / vRttikArastu diteH kRdikArA. diti GISi kRte liGgaviziSTaparibhASAyA anityatvANyAbhAve strIbhyo dagityAhuH / vAnaspatyam / atrAcittahastidhenoriti ThakaM bAdhitvA rAyaH / arthavizeSalakSaNAt kim / tasyedamityarthasAmAnyalakSaNaH para eva yayA syAt / auSTrapatam / uSTrapati ma patram / tasyedam / patrAdhyayupariSadazcetyan / utsAdibhyo'J // 86 // aNastadapavAdAnAmiyAdInAM cApavAdaH / autsaH / au. dapAnaH / baSkayAse / ase / asamAse / pUrvAcAryasaMjJeyam / vaSkayasyApatyaM bASkayaH / ase kim / gauvaSkayiH / asa ityetadeveha tadantavidhi jJApayati / dhenuzaddho'tra paThyate / adhenanA sa. mRhaH Adhenavamiti sidhyati / udasthAno deze / audasthAnaH / deze kim / yadRcchayA kazcidudasthAnaH tasyApatyaM audasthaniH / pRSadaMze / pArSatoM'zaH / anyatra tvaNeva / grISmAdachandasIti vaktavyam / iha mA bhUt / triSTub greSmI / chandazceha vRttaM na tu vedaH / syAdetat / achandasIti mAstu / grISme bhavetyAdizeSArthavivakSAyAM RtvaNA'bo vAdhAt / na chAtra pUrvavipratiSedhaH / artha. vizeSalakSaNApavAdApekSayaiva NyAdInAM tadabhyupagamAt / RtvaNa tu nArthavizeSalakSaNaH / zeSamAtre vidhAnAt / kizca / kakSyA. Page #66 -------------------------------------------------------------------------- ________________ 4 adhyAye ? pAde 3 Ahnikam / ntaraprApto'yam / tathAhi / aNo'pavAdaH kAlATThaJ tasyApi RtvaN / iti / satyaM grISmo devatA asyA ityazaiSikAryavivakSAyAmautsargiko'Neva yathA syAdityetadarthamidam / 6. strIpuMsAbhyAM naJsnaJau bhavanAt // 87 // bhavana ityataH mAgartheSu strIpuMsAbhyAM krameNa naJsnau staH / strISu bhavaM straiNam / strINAM saGghaH straiNaH / strIbhya AgatastAbhyo hito vA straiNaH / evaM pauMsnaH / ayaM yogo vatyarthe na pravardhate / strIpuMbacceti jJApakAt / strIvat / puMvat / kathaM tarhi svatabhyAM samAvezaH / strItvam / strItA / puMstvam / puMsteti / Aca tvAditi cakArAditi vakSyate / syAdetat / ubhAbhyAM namevAstu | pauMsnamityatra saMyogAntalope sati sakAro na zrUyeteti cettarhi prakRto'mevAstu | strIpuMsayornuk ceti sUtrayatAm / na caivaM straiNAH pauMsnA ityatra yaJaJozceti lukprasaGgaH / saGghAGkalakSaNeSvaNprasaGgazca syAditi vAcyam / ubhayatrApi gotra ityanuvRtteH / RSiprajanasya tatra gotrazabdena grahaNAt / ata eva hi siddhAnte pautrA dauhitrA nAnAndrA ityatra na luk / atrAhuH / naki TilApeH syAt / na cainaM nugAnarthakyaM yaM vidhi pratIti nyAyAt TilopapravRtyaiva nukaH sArthakyAt / puMzabde hi nukaM vinA Tilopo na prApnotIti spaSTameva / strIzabde'pi zrIrdevatAsya zrAyaM havirityatreva yasyetilopAt paratvAd vRddhiH syAt / tasmAyathAnyAsamevAstviti / atredaM vaktavyam / strIpuMsayonak cetyastu Agame akAro'pi vivakSitaH / tasya ca yasyetilope kRte'pi sthAnivatvATTilopo na bhaviSyatIti / evaJca TiDDhANaJiti sUtreNaiva GIpUsiddhau nabasnaJorupasaMkhyAnamapi Page #67 -------------------------------------------------------------------------- ________________ zabdakaustubhe / mAstviti mahadeva lAghavam / tasmAdiha nazsnAviti gauravaM kimartha svIkRtamiti cintyam / dvigoluMganapatye // 88 // dvigonimittaM yastaddhito'jAdiranapatyArthaH prAgdIvyatIyastasya luk syAt / paJcasu kapAleSu saMskRtaH puroDAzaH pshckpaalH| dvigoriti SaSThI / hetutvazca SaSThayarthaH / taca bhAvino'pi budhyAdhyavasAyAt / rathantarasAmatAderyathA / dvigunimittabhUtasyeti kim / pazcakapAlasyedaM pAJcakapAlam / ajAdiH kim / paJcagargarUpyam / paJcagargamayam / idaM cottarasUtrAdacItyapakRSya vyAkhyAnAllabhyate / vAgrahaNamanuvatye vyavasthitavibhASAzrayaNAdvA / syAdetat / vidyaH / pAzcanadaH / pAdkula ityatrAti. prasaGgaH na ca samAhAradvigoraNa iti vAcyam / pazcakapAlIzabdA. dapyaNaprasaGgAt / tathAca dvigo ki tannimittagrahaNam / arthavizeSAsampratyaye'tanimittAdapIti vArtikaM taddhitArthadvigunA saha phalitArthaikye samAhAradvigoH parasyApi lugiti vyAkhyAya pratyAcakSANena bhASyakRtAviravikanyAya AzritaH / ucyate / dhyavayavA trividhA vA vidyeti madhyamapadalopI samAsaH / tatpatyAkhyAnapakSe'pi vizeSaNaM vizeSyeNeti krmdhaarpH| disaMkhye saMjJAyAmiti niyamasya tu nAyaM viSayaH / mukhye kAryasampatyayAt / idaM tu saMkhyAzabdasya gauNasvAt / etena trilokanAyena satAM makhadviSa ityAdi vyAkhyAsam / yadvA anyavikanyAyasyeha soco'stu / na hi samAhAradigo sarvatra taditAnabhiSAne niyAmakamAsti / kiza mAyoktamadhyamapadalopenApi pAcakapAla iti prayoge mAse. Page #68 -------------------------------------------------------------------------- ________________ 4 adhyAye 1 pAde / bhAtikam / 63 'nabhidhAnameva zaraNam / iSTApattau tu kiM samAhAre ni. Sedhena / pAcanade tu samAhAre nadIbhizcetyavyayIbhAvAttadita iti sarva sustham / SaNNAM kulamiti SaSThItatpuruSe ta. tastaddhita iti dik / anapatye kim / dvayordevadattayorapatyaM dvaidevadattiH // gotre'lugaci // 89 // ___ ajAdau prAgdIvyatIye vivakSite gotrapratyayasyAluk syAcha / gargANAM chAtrA gArgIyAH / vRddhAcchaH / gotre kim / yaskAdibhyo gotra iti prakaraNena yeSAM luk prAptasteSAmevAlugyathA syAt / neha kuvalasyedaM kauvalam / vA. daram / aci kim / gargebhya AgataM gargarUpyam / gargamayam / mAgdIvyata ityeva / gargebhya hitaM gargIyam / iha bidA. nAmapatyaM baidaH / baidasya baidayopityAni bidAH / yuvabahutvA. bahutvAbhyAmeva lugalukau na tu gotrabahutvAbahutvAbhyAm / yathA cedaM sidhyati tathA rAyakSatriyAyetisUtre evopapAditam / / yUni luk // 90 // mAgdIvyatIye'jAdau pratyaye vivakSite yuvapratyayasya luk syAt / iha gotre lugityataH mAgeva yUnyacItyuktvA dvigoluMganapatye / aci yUnIti cokA gotre netyeva sUnyatAm / tathA ca lugaluggrahaNaM zakyaM pratyAkhyAtum / sUtrasyodAharaNaM tu / glucukasya gotrApatyaM glucukAyaniH / phin / tato yU. nyaN / glaucukAyaniH / tasya chAbo glaucukAyanaH / aNo luki kRte vRddhatvAbhAvAccho na / acItyeva / glaucukAyanapyam / prAgdIvyata ityeva / tasmai hitam / glaucukAyanIyam / Page #69 -------------------------------------------------------------------------- ________________ zabdakaustubhe / phaphiJoranyatarasyAm // 91 // yUnItyeva / pUrveNa nitya luki prApte vikalpArtha sUtram / gAAyaNasya chAtrAH gArgIyAH / gAAyaNIyAH / yaskasyApatyaM zivAdibhyo'N / yaaskH| tasyApatyaM yuvA'No yaca iti phiJ / yAskAyaniH / tasya chAtrA yAskAyAH / yAskA. pniiyaaH| tasyApatyam // 92 // tasyeti SaSThacantAt samaryAdapatye'rthe uktA vakSyamANAzca pratyayA syuH / liGgavacane'tantre / upagorapatyamopagavaH / AzvapataH / daityaH / straiNaH / pauMsnaH / yadyapi tasyedamitye. vApatye'pyaNa siddhastathApi ata iJ ityAdyarthaM tasyApatyamiti tAvadvaktavyam / yogavibhAgastu bhAnorapatyaM bhAnava ityatra vRddhAcchaM bAdhitum / tathAhi asati yogavibhAge prakRtivizeSasambaddhasyaivApatyArthasyopayogAttato'nyo'patyArthaH zeSa eva syAt tathA ca vRddhAcchaH prasajyeta / yogavibhAge tu kRte apatyArthasyopayogAccheSatvAbhAvena chasya prAptireva nAstIti / eko gotre // 93 // gotrApatye prathama eva zabdaH pratyayaM labhate / upagogargotrApatyamopagavaH / iha pakSadayam / apatyazabdo janyaparaH / tenotpAdayitaivApatyena yujyate / tathA ca loke kasyedamapatyamiti pitAmahaM pati pRSTe caitrasya maitrasya vetyuttarayati natu mameti / amaro'pyAha / AtmajastanayaH sunuH sutaH putrastriyAM tvamI / AhurduhitaraM sarve'patyaM tokaM tayoH sa. me iti / mukhyamataM tu prayojyaparo'patyazandaH na patantyanenA Page #70 -------------------------------------------------------------------------- ________________ 4 adhyAye 1 pAde 3 Ahnikam / patyamiti vyutpattiH pativiMzatItimUtre bhASye darzitatvAt vyavahito'pi hi pitAmahAdInAmuddhateti prasiddhamitihAseSu jaratkArvAdyupAkhyAne / sUtrakAro'pyAha / apatyaM pautraprabhR. tIti / AdyapakSe hi apatyamivApatyamiti gauNI vRttirAzrayaNIyA syAt / tatrAdya pakSe yadyatannArabhyeta ta. dA tatra tatrApatye tattapitRvAcakAt pratyayaH syAt / - thAhi / upagoropagavaH / tasyaupagaviH / tasyaupagavAyanaH / evaM zatatame 'patye ekonazataM pratyayA ityaniSTaM syAt iSTaM ca na sidhyet aupagava iti / tRtIyAderupaguM pratyanapatyatvAt / dvitIye tu pakSe upagoH paJcamaH pUrvepAM caturNAmapatyaM tatra yado. pagoH pratyayastadopagava itISTaM yadyapi sidhyati tathApyaniSTamapi prAmoti / tadyathA / aupagavAdopagaviH tata aupagavAyanaH / tata aupagavAyaniriti paJcame trINyaniSTAni SaSThaM catvAri / evaM yAvatithamapatyamabhidhitsitaM tAvanti yUnAnyaniSTAni prApnuvanti / yathA zatatame aSTau navatizceti / evaM sthita idaM prArabhyate / atrAyaM saGgrahaH / apatyaM pitureva syAttataH prAcAmapIti vA / / Aye pakSe tRtIye dvau caturthe traya ityapi / ekonAH pratyayAH prAptA gotraM yAvatithaM tataH / / yUnebhyastu dvitIye syuraniSTAH pratyayAstataH / Arabdho niyamo gotre yUnyathaivaM samIkSyatAm / / syAdetat / dvitIyapakSe'stu nAma niymH| ekazabdasyAnekA. thatayA eka eva prathamaH sAdhAraNa eva vA natu dvitIyAdirityarthAt / utpAdayitaivApatyena yujyate ityevaMrUpe prathamapakSe tu apAtaviyarthatayA dvitIyAderapi pratyayo durvAraH / satyam / gotra zabda. tRtIya. 5. Page #71 -------------------------------------------------------------------------- ________________ 66 shbdphaustubhe| bodhanIye krameNAnekapratyayaprasaGge eka evApatyapratyayaH syAditi tasmin pakSe vyAkhyeyam / apatyagrahaNAnuvRtteH / asmin pakSe sAmarthyAt paramparAsambandhAzrayeNa pratyaya iti sarva sustham / apagavaH / gAryaH / nADAyanaH / gotrAcUnyastriyAm // 96 // anyapatye vivakSite gotrapratyayAntAdeva pratyayaH syAnna tumUprakRtyanantarayuvabhyaH / gAgyoyaNaH / astriyAmiti yogo vibhayate / yUnItizabdAdhikArAt svarUpaparam / paribhASeyam / yatra guvazabdaH zrUyate tatrAstriyAmityupatiSThata ityarthaH / jIvati tu vazye yuvA astriyAmiti phalitArthaH / tena striyAM gotratvAdeka eva pratyayaH / dAkSI // iti zrIzabdakaustubhe caturthasyAdhyAyasya prathame pAde tRtIyamAnhikam // ata iJ // 97 // apatye'rthe / dAkSiH / ataH kim / zubhaMyAH / tasyApatyaM zabhiyyaH / kathaM tarhi pradIyatAM dAzarathAya maithilI / zaiSiko'Na bhvissyti| apatyatvarUpavizeSasyAvivakSitatvAt / o viSNuH / tasyApatyamiH / vyapadozavadbhavAdata iJ / yUni tu yatrimozceti phaka / yasyetilopaM bAdhitvA paratvAdAdivRddhiH / AyanaH / bAvhAdibhyazca // 98 // ebhya insyAdapatye / iha prAyeNAnakArAntAstebhyo'N gataH / ajIgAdiSadaGkaparyanteSvadantatvAt prAptaminaM bAdhitvA RSyandhaketyaNa prAptaH / cUDAzabdAvyaca iti Dhaka gtH| kRpalAdibhyastanAmikANa prAptaH / pAhavirityAdi / Page #72 -------------------------------------------------------------------------- ________________ 4 adhyAye 1 pAde 4 Ahnikam / 67 AkRtigaNo'yam / iha ziramalomanzabdau paThyate / tAbhyAM sApattidantagrahaNam / acishiirssH| haastishiirssiH| uDUnIva barAhapa ca lomAni yasya tasyApatyamauDalomiH / shaarlomiH| bahutve tu ino'pavAdo'kAraH / uDulomA: / zaralomAH / bAnhAdiSu yAH purANAdiprasiddhAH saMjJAstAbhya eva pratyayo bodhyH| prasiddhataratvena prathamopasthitAbhistAbhireva vidhernirAkAsatvAt / yastu idAnIMtano bAhustadapatyaM tu vAhava ityeva / uktaM ca hrinnaa| abhivyaktapadArthA ityaadi| anarthakaM saMdigdhArthakam aprayuktaM ca krameNa vizeSaNavyAvartyam / taduktiSu tatsadRzeSvityarthaH / yatu bAdha loDane iti dhAtau mAdhavenoktaM kevalasya bAhorapatyenAyogAt sAmarthyAttadantavidhiH saubAiviriti / tacintyam / jAnanti bAhavItyAzvalAyanasUtrAt prakRtasUtre evaM bAhaviriti bhASyavRttyAyudAharaNAca bAhoH saMjJAtvena nirNayAt / / sudhAturakaG ca // 99 // cAdin / sudhAturapatyaM saudhAtakiH / vyAsavaruDaniSAdacaNDAlavimbAnAM ceti vaktavyam / vaiyAsakiH / varuDAdayo jAtivizeSAH / vaaruddkiH| naissaadkiH| cANDAlakiH / baimbakiH // gotre kuJjAdibhyazcaphJ // 100 // kuJjasya gotrApatyaM kauJjAyanyaH / kauJjAyanyau / kauJjAyanAH / brAdhnAyanAH / zADAyanAH / kuJjaadhrazandebhyaH phani tadantAdrAtaphoriti svArthe jyaH tasya tadrAjatvAdahuSu luki antodAttArtha citkaraNam / tarhi phagevAstviti cet evaM hi vAtaphakoriti vaktavyam / tathA ca nADAyanAdibhyo'pi jyaH syAt / nanu uphanAzcatvaM jya. Page #73 -------------------------------------------------------------------------- ________________ 68 zabdakaustubhe / vidhau vizeSakatayA caritArtham / anyathA azvAdibhyaH phan / AzvAyanaH / atrApi jyaH syAt / nitvaM tu vRddhyA caritArtham / vizeSaNamAtre uddezye'nubandhAntaramevAsajediti tu bakAre'pi tu. lyam / vRddhimAtre jhuddeze kakAramevAsajeta / evaM ca cakArabakArayostulyabalatve'pi paratvAnnitsvareNAdyudAttaH prApnoti / atra bhASyam / svare yogavibhAgaH kriyate / citaH / anta udAttaH syAt / taddhitasya / citastaddhitasya prAgvat / paramapi bi. tsvaraM bAdhitumidam / kauJjAyanAH / tataH kitaH / kitastaddhitasyAnta udAttaH syAditi / yadi tu phakpratyayaH kriyate tadA zakyo yogavibhAgo'kartum / / __ syAdetat / gotre kuJjAdibhyazvam / bahuSu phagiti paThitvA tato naDAdibhya iti kriyatAm / maivam / gotrabahutbe yUnazvAbahutve kauJjAyanyaH kojAyanyAvityatra yakAradarlibhyApatteH / vaiparItye kauJjAyanA ityatra yakArApattezca / siddhAnte tu yUnIno rAyakSatriyeti luki vyasya baDhopasaMkrame lum / anyathA tu gotre'lugacItyalugiti sarva sustham / vArtikakArastvAha / apatyaM vA gotram / mUlapakRtezvApatyaH / ApatyAjIvadaMzAtsvArthe dvitIyo yuvasaMjJaH / sa cAstriyAm / ekogotragrahaNAnarthakyazca bahuvacanalopiSu ca siddhamiti / apatyasyedamApatyaM pautraprabhRtyapatyaM tad gotrasaMjJam / ApatyaH pratyayo gargAdereva nAnantaragotrayuvabhyaH / pautrAderapatye caturthAdau jIvadazye pratipAdye mUlaprakRtereva gargAd dvau prtyyau| tatra dvitIyaH svArthika ityarthaH / evaM ca sUtramate gAAyaNa ityatra gargo gAgrye vizeSaNaM caturthe tu tRtIyaH / vArtikamate tu garga eva caturthavizeSaNam / AntarAliko tu saMsargaghaTakAviti vivekaH / e Page #74 -------------------------------------------------------------------------- ________________ 4 adhyAye 1 pAde 4 bhAhikam / tasmin pakSe phavaM kRtvA bahuSu tadapavAdaH phagapi sukaraH / yuvabahutve yUnyeva pratyayadvayotpAdena yakArazravaNApatterabhAvAt / abahutve ca phako'nutpatyA yakArasiddhaH / naDAdibhyaH phak // 1.1 // gotra ityeva / nADAyanaH / cArAyaNaH / anantaro naaddiH| naDa / cara / bk| muJja / itika / itiza / upaka / lamaka / zalaGka zalakazca / zalaGkorgotrApatyaM zAlaGkAyanaH / pailAdiSu zAlakizabdaH paThyate zAlaGkiH pitA putrazceti yathA syAt / tatra pailAdipAThasAmarthyAcchalaGkAdezaH / inna / bAhAderAkRtigaNa. svAdvA / evaM phagibogotre vikalpaH sa caicchikaH / vRttikA. rAstu kauzikagotra eva phak anyatreSiti vyavastheSyata ityAhuH / agnizamanvRSagaNe / AgnizarmAyaNo vArSagaNyazcet / Amizarmo'nyaH / kRSNaraNau brAhmaNavAsiSThau / kArNAyano prA. maNazcet / kANiranyaH / rANAyano vAsiSThazcet / raannirnyH| kroSTu kroSTazca / krauSTAyanaH / amuSyati paThyate nipAtanAdaluk / AmuSyAyaNaH / ligu / azvala / dvIpa / zakaTa / mimata / udumbara / ityAdi / haritAdibhyo'JaH // 102 // avantebhya ebhyo'patye phagiti dRcikArAH / vastuto vyadhikaraNe paJcamyau / haritAdibhyo vihitaH paro vA yo gotre ' tadantaM yatprAtipadikaM tatprakRtikAt SaSThayantAt phak syAt / sa cArthAGnyeva / gotre'patyapratyayadvayAyogAt / ata evottarArthamanuvRttasyApi gotragrahaNasyehAnA sambandho natu phaketi tatvam / iyo'pavAdo'yam / haritAdirbidAdhantargaNaH haaritaaynH|| Page #75 -------------------------------------------------------------------------- ________________ zabda kaustubhe / yaJiJozca // 103 // gotre yau yatrivau tadantAdyUni phak syAt / gAgyAyaNaH / dAkSAyaNaH / gotre kim / dvIpAdanusamudraM yaJ / dvaipyaH / sutaGgamAdibhya iJ / sautaGgamiH / tadapatye mA bhUt / zaradvacchunakadarbhAd bhRguvatsAgrAyaNeSu // 104 // ebhyo gotre phak syAt yathAsaMkhyameSu / zaradvadAdInAM bhRgvAdivaMzaprabhavA datrimA api putrAH santi svavaMzaprabhavA api / ato vizeSaNam / tatra bhRguH zaradvato'patyaM na bhavati / pUrvabhAvitvAt / evaM zunakasya vatsaH / tasmAd bhArgavazca vAtsyazcAprAyaNazceti dvandve atribhRgviti yaJaJoriti ca luk / lopyalopinAM dvandve hi vaikalpiko'yam / ata eva nirdezAdagArgyatyAdezcetyuktam / zAradvatAyano bhArgavazcet / zAradvato'nyaH / aaunakAyano vAtsyavet / zaunako'nyaH / dArbhAyaNa AprApaNacet / dArbhiranyaH / zaradvacchunako bidAdI / tAbhyAmaapabAdaH phak / droNaparvata jIvantAdanyatarasyAm // 105 // ebhyo gotre phagvA syAdiJo'pavAdaH / drauNAyanaH / drauNiH / pArvatAyanaH / pArvatiH | jaivantAyanaH / jaivantiH / kathaM tarhazvatthAmA drauNAyaniriti / anantare svayam / satya -- m | AropAd bhaviSyati / anuSyAnantarye bidAdibhyo'J // 106 // ebhyo'J syAd gotre ye tvatrAnRSayastebhya Anantarye / avRSIti paJcamyAH sautro luk / Anantarye iMti svArthe Syan / Page #76 -------------------------------------------------------------------------- ________________ 4 adhyAye 1 pAde 4 Ahnikam / bidasya gotraM paidaH / anantaro vaidiH / bAhAderAkRtimA svAdi / putrasyApatyaM pautrH| bida / urva / kazyae kukSa bharadvAja / upamanyu / vizvAnara / RSTiSaNa / RtabhAga ! he zva / priyaka / Apastamba / zaradvat / zunaka ! ! eva harita / gaviSThira / niSAda / maThara / pRdAka / punabhu ! putra duhitR / nanAndR / parastrI parazuzca / Apadyata iti zapaH / para striyA apatyaM pArazavaH / brAhmaNAcchUdrAyAM tanavADhAyAmutpara sA ca jAtyantarayogAt parastrI / yastu parabhAyAyAmutpannaH mA pArastraiNayaH / kalyANyAdiranuzatikAdizva / na caivaM pArazave'pi sthAnivadbhAvAdanuzatikAdikArya syAditi vAcyam / pUrvottarapadasammamohAt / nahIi etAvAn pUrvapadasyAdeza iti vibhAgo'vagamyate / gargAdibhyo yaJ // 107 // gotra ityeva / gAryaH / manutantuzabdo'tra paThyate / samudAya ekA prakRtiH / na tu prakRtidvayam / tathA ca vaca. brAhmaNam / mAnutantavyamuvAceti / kecittu prakRtidvayaM manyante / kathaM tarhi mAnavI majeti / lohitAdipAThaddhi nityena SpheNa bhAvyam / satyam / apatyasAmAnye'Na bhaviSyati / atha kathaM rAmo jAmadagnyaH arjunaH kArtavIryaH vyAsaH pArAzaryaH anantarA te satyam / anantare'pi gotratvAropo bodhyaH / jAmadagnyA vAtsA iti pravarAdhyAyaprayogastu gotrasyApyanantarApatyatvavivakSAyAmRSyaNi draSTavyaH / garga / vatsa / vAjAse / vAjazabdo yasamutpAdayati ase'samAse / samAse tu sauvAjiH / grahaNabatetyasyAnityatvaM jJApayitumase iti / tenAnupasarjanAdityasya Page #77 -------------------------------------------------------------------------- ________________ 72 zabdakaustubhe / pratyAkhyAnapakSe'pi tadantavidhirlabhyate / saMkRti / aja / vyAghrapAt / bidabhRt / prAcInayoga / pulasti / valasti / rebha / agniveza / shngkh| zaradhUma / avaTa / namas / dhanaJjaya / vRkSa / vizvAvasu / jaramANa / lohita / saMziva / babhru / mnnddu| jigISu / manutantu / taNDa / vataNDa / kapikata / kurukata / anaDuha / zakala / kaNva / gokakSya / agastya / kuNDinI / yajJavalka / abhayajAta / virohita / vRSagaNa / rahagaNa / zaNDila / mudgala / surasa / parAzara / jAtUkarNa / mantrita / ashmrth| zarkarAkSa / pUtimASa / sthAra / Araka / pinggl| ulUka / deva. hU / ekala / bRhadagni / jamadagnItyAdi / madhubabhrorbrAhmaNakauzikayoH // 108 // gotre yaJ syAt / mAdhavyo brAhmaNaH / mAdhavo'nyaH / bAbhravyaH kauzikazcet / bAbhravo'nyaH / babhrorgargAditvAtsiddha kauzika eveti niyamArtha vacanam / gargAdipAThastu lohitAdikAryArthaH / bAbhravyAyaNI / gaNa eva babhruH kauzika iti tu lAghavArtha vaktuM yuktam / kapibodhAdAGgirase // 109 // kApyaH / baudhyaH / AGgirase kim / kApeyaH / itazcAnina iti Dhak / baudhiH / anRSitvAdiJ / bAhAditvAdvA / kapegA. ditvAt prApte AGgirasa eveti niyamArtha sUtram / gaNapAThastu lohitAdikAryArthaH / kApyAyanI / vataNDAca // 110 // AGgirasa ityeva / vAtaNDyaH / asya zivAdau gargAdau ca Page #78 -------------------------------------------------------------------------- ________________ 4 adhyAye 1 pAde 4 Ahnikam / 73 ca pAThAyaNau prAptau tatra yaveti niyamyate / anAgirase tu dvAvapi staH / vAtaNDaH / vAtaNDyaH / luk striyAm // 111 // vataNDAyayo luk syAt striyAmAGgirase gotre / zAharavAdiSu pAThaganDIn / vataNDI / anAGgirase kim / vAtaNDayAyanI / lohitAditvAt phaH / zivAyaNi tu vAtaNDI / ka. SitvAtSyaG na / azvAdibhyaH phaJ // 112 // azvAdibhyaH pha syAdgotre / Azirase iti nivattam / AzvAyanaH / azva / azman zyAmetyAdi / iha gotrapratyayAntAtrayaH paThyante / bailya / AnaDuhya / Atreya iti balirnAma rAjarSiH / tato vRddhatkosaleti jyaG / AnaDuhyazabdo gargAdiyavantaH / Atreyazabdo DhagantaH / tataH sAma *yUni phaJ / nahi yuvAnaM vinApatyapratyayadvayaM labdhuM zakyate / zapa Atreye / zApAyanaH / AtreyAdanyastu zApiH / anRSitvAdaNa na / bAhAditvAdvA / anye tvaNaM pratyudAharanti / puMsi jAte / puMsIti prakRtivizeSaNam / jAtasyApatyaM jAtAyanaH / puMsIti kim / jAtAyA apatyaM jAteyaH / liGgaviziSTaparibhASayA prAptaH phaJ na bhavati / AtreyabhAradvAje / AtreyAyaNo bhAradvAjazvet / anyatrAta ino NyakSatriyeti luk / bharadvAjAtriye / atrigotrajo yadA bharadvAjagotrajena svIkriyate tadA phak / bhAradvAjAyanaH / anyastu bhAradvAjaH / bidAghaJ / ___ bhargAtrairgate // 113 // bhArgAyaNaH / gartazcet / bhAgiranyaH / Page #79 -------------------------------------------------------------------------- ________________ 74 shbdkaustubhe| __ zivAdibhyo'N // 114 // gotra iti nivRttam / itaH prabhRtyapatyasAmAnye pratyaya iti vRttikAraH kaiyaTAdayazca / yUni lukamutre tu rAjanyAd buJ manupyAcca jJApakaM laukikaM paramiti bhASyasya tatratyakaiyaTasya ca paryAlocanayA gotrasaMjJAsUtraparyantamayaM gotrAdhikAra iAte la. bhyata / tadiha granthAnAM virodhe uddhAro'nveSaNIyaH mUribhiH / zivAdibhyo'rA syAt / prAyeNeme'dantAH / tebhyo'ta iJ prAptaH / takSazabdo'tra paThyate kArilakSaNamudIcAmibaM bAdhi. tum / rAyasya bAdhA tu neSyata iti vRttiH / atropapattimudI. cAmiti sUtre vRttikAra evAha / ijityuktaM vacanasAmANye. nau siddhau udIcAM grahaNantu vaicitryArtham / zivAyaNAyamiva bAdhyatAM na tu Nyo'pIti / tAkSNaH / tAkSaNyaH / vArtikakArastu udIcAmisUtre takSNoNyacanaM kRtavAn sarvathA NyANabhyAM rUpadvayaM nirvivAdam / yattu SapUrvahandhRtarAjJAmaNIti sUtre haradattenoktam / tAkSNaH / tasyedamityaNa ! natvapatye kArilakSaNena Nye bAdhitatvAditi tadihatyabhASyattisvagranthavismaraNamUlakam / gaGgAzabdaH paThyate / gaanggH| pakSe tikAditvAtphiJ / zubhrAditvADDhak ca / gAGgAyaniH / gAGgeyaH / vipATazabdaH paThyate / kuJjAdilakSaNena phabA samAvezArtham / vaipAzaH / vaipAzAyanyaH / jaratkAruzabdaH paThyate / tatra zubhrAdiDhakA samAvezAvarUpyaM jArakAravaH / jAratkAreyaH / vizravaNaravaNazabdau paThyate / vizravaHzabdasyAdezau prakRtyantarameva vA vRttiviSaye tatsamAnArthe / vaizravaNaH / rAvaNaH / yaco ndyaaH| nadIvAcino ye bacakAH kulyAprabhRtayastebhyastanAmikANaM bAdhitvA baca iti Dhaki prApte'N bhavatItyarthaH / triveNI triveNaM ca / Page #80 -------------------------------------------------------------------------- ________________ 4 adhyAye 1 pAde 4 Ahnikam / 75 triveNyA apatyaM traiveNaH / tannAmikANi siddhe AdezArtha vacanam / bhUmiprabhRtibhya itazvAnitra iti Dhak prAptaH / ilAprabhRtibhyo strIbhyo Dhak prApta iti dik / syAdetat / aNgrahaNaM mA'stu | vacanasAmarthyAdinAdibhirvAdhitumArabdho 'Neva prasodhyate / maivam / RSiSeNazabdo'tra paThyate / tasmAdata ib prAptaH / sa eva senAntalakSaNena yena paratvAdvAdhitumArabdhosnena sUtreNa pratiprasUyeta / tasmAdyathAnyAsamevAstu | avRddhAbhyo nadImAnuSIbhyastannAmikAbhyaH // 115 // avRddhazabdopasthitAstannAmikAca yA nadImAnuSyastAbhyo 'N syAt / avRddhebhyo nadImAnuSInAmabhya iti phalitArthaH / Dho'pavAdaH / yamunAyA apatyaM yAmunaH / nArmadaH / cintitAyA apatyaM caintitaH / avRddhAbhyaH kim / vAsavadatteyaH / nadItyAdi kim / vainateyaH / tannAmikAbhyaH kim / zobhanAyA apatyaM zaubhaneyaH / 1 RSyandhakavRSNikurubhyazca // 116 // 1 ebhyo'rA syAt / RSayo mantradraSTAraH / vAsiSThaH / vaizvAmitraH / andhakebhyaH / zvAphalkaH / hRSNibhyaH / vAsudevaH / AniruddhaH / zauriH / zrIpatiriti tu vAhvAditvAt / kurubhyaH / nAkulaH / sAhadevaH / iJa evAyamapavAdaH / madhye'pavAdanyAyAt / atrizabdAt paratvADDhak / AtreyaH / Nyo'pi paratvAdbAdhaka eveti vakSyate / 1 mAturutsaMkhyAsambhadrapUrvAyAH // 117 // saMkhyAdipUrvasya mAtRzabdasya udAdezaH syAdaNpratyayazca / Page #81 -------------------------------------------------------------------------- ________________ zabdakaustubhe / utsargasiddhamaNamanUdha tatsanniyogenAdezamAtraM vidhIyate / pUrvasyeti vAcye strIliGganirdezo'rthagataM strItvamAropya / AropyaphalaM tu jananIvAcina evaM grahaNaM yathA syAdityAhuH / abhivyaktapadArthA ityanena siddhasyApi spaSTIkaraNaM phalamiti bhAvaH / dvaimAturaH / sAMmAturaH / bhAdramAturaH / saMkhyetyAdi kim / saumAtraH / kevalAtu na bhaviSyati / avyabhicAreNApatyaM pratya. vizeSakatvAdityAhuH / ayonijavyAvartakatA vAstu / __kanyAyAH kanIna ca // 118 // Dhako'pavAdo'rA syAt tatsaniyogena kanInAdezazca / kA. nIno vyAsaH karNazca / anUDhAyA evaaptymityrthH| vikarNazuGgachagalAdvatsabharadvAjAtriSu // 119 // vAtsyAdInAmapatyapratyayAntAnAM dvandvaH / bahutvasya lopibhireva kRtatvAnnityaM luk / na tu vatsAdInAmeva dvandvaH / mUlaprakRtyarthAnAM vikarNAdInpratyapatvAbhAvAt / vaikarNaH / vAtsyazvet / vaikarNiranyaH / zauGgaH / bhAradvAjazvet / zaugiranyaH / chAgalaH / Atreyazcet / chAgaliranyaH / kecittu sUtre zukrAzabdaM TAvantaM paThantaH zauGgeya iti pratyudAharanti / pAThadvayamapi prAmANikamiti vRttikaaraaH| pIlAyA vA // 120 // tanAmikANaM bAdhitvA ghaca iti DhAka prApte pakSe'N vi. dhIyate / pIlAyA apatyaM pailaH / paileyaH / Dhak ca maNDakAt // 121 // maNDUkADDhagaNau vA staH pakSe itra / tena trairUpyam / maanndduukeyH| mANDUkaH / mANDUkiH / Page #82 -------------------------------------------------------------------------- ________________ 4 adhyAye 1 pAde 4 Ahnikam / 17 strIbhyo Dhak // 122 // strIpratyayAntebhyo Dhak syAt / vainateyaH / strIzabda iha svaryate tena scyadhikAro'vagamyate / so'pi cAturthika eva / sannidhAnAna tu tArtIyikaH / viprakarSAt / syarthagrahaNAbhAvAneha / aiDaviDaH / dAradaH / iDaviDzabdAjanapadazabdAtkSatriyAJ / daracchandAyamagadhetyaN / tayoH striyAmatazceti luk / tadantAdapatye'Neva na tu Dhak / kathaM jJAteyaM kuru saumitre bhayAprAyasva rAghavamiti bhaTTiH / bAhAdiSu sumitrAzabdo bodhyaH / kathaM sApatno bhrAtA zivAdyaN iti durghaTattiH / atra bhASye / vaDavAyA dRSe vAcye'N kuzcA kokilA smRtaH / Arak puMsi tato'nyatra godhAyA duvidhau smRta iti / vRSo bIjAzvaH / tena cArthena vizeSavihitenApatyalakSaNortho Dhako bAdhyate / tenApatye vADava iti bhavatIti kaiyaTaH / catuSpAllakSaNastu Dhab na bhavati / acatuSpAjAtivAcitvAditi haradattaH / vaDavA braahmnnii| vaDavA kumbhadAsyazvAH strIvizeSA dvijanmanAmiti rabhasaH / azve tu Dham bhavatyeva / vADaveyaH / krauzcaH kaukilaH / apatya evAyaM DhagapavAdo'z / kruzcAkokilAditi samAhAradvandve napuMsakaisvaH / tatonyatrArak syAt puMsi / mUSikAyAH pumAn mauSikAraH / mRgyAH pumAnmArgAraH / godhAyAH pumAn gaudheraH / godhAyA DhakDhagArakastrayo vakSyante tatra igvidhau puMsItyevaM rUpo 'rthaH smRtaH / apatyarUpo'rthastu trivapi / yacaH // 123 // bacaH strIpratyayAntAdapatye Dhak syAt / tannAmikANo'pavA. daH / dAtteyaH / kathaM pArthaH / tasyedamityaNa zivAdhaNvA / Page #83 -------------------------------------------------------------------------- ________________ zabda kaustubhe / I itazcAniJaH // 124 // ikArAntAdvyaco'patye Dhak syAnna tvijantAt / dauleyaH / naidheyaH / paratvAdayamRSyaNaM bAdhate / AtreyaH / dvyacaH kim | marIcemArIca iti kAzikA | taccintyam / bAhvAditvenejyasaGgAt / tathA ca midacontyAtpara iti sUtre bhASyaM marIcizabdo bAhvAdiSu paThyate iti tasmAdudadheraudadha ityAdi pratyudAharaNAntaraM bodhyam / aniJaH kim / dAkSAyaNaH / 78 zubhrAdibhyazca // 125 // I ebhyo Dhak syAt / zubhrasyApatyaM zaubhreyaH / ihAdanteSviJ prAptaH / zalAdiSu tannAmikAn / vidhavAzabdAt kSudrAlakSaNo Dhuk / catuSpAdvAciSu DhaJ / godhAzabdAiDhak / vacanAttu so'pi bhavati / kacidautsargikANa prAptaH / pANDaveyaH / ulopastu na bhavati / kadrUparyudAsena strIliGgasyaiva lopavidhau grahaNAditi kecit / evantu mArkaNDeyo na syAt tasmAt pANDavazabdAt pANDaveya bodhyaH / kecittu mRkaNDa zabdamadantaM paThanti / mRgayvAdayazcetisUtre ujvaladatto'pyevam / mRkaNDasya munestIrthe tayAsyAmatha nirmalamiti kAzIkhaNDe / asmin pakSe paryudAse'pi siddham / vimAtRzabdAdapyautsargiko'N prAptaH / vaimAtreyaH / evaM lairavAbhreyaH / lakSaNazyAmayorvAsiSThe / lAkSaNeyaH / vAsiSTha - zvet / lAkSaNiranyaH / zyAmeyo vAsiSThaH / zyAmAyano'nyaH / azvAditvAtphaJ / AkRtigaNo'yam / vikarNakuSitakAtkAzyape // 126 // vaikarNeyaH / kauSItakeyaH / kAzyape kim / vaikANiH / kauSItakiH / Page #84 -------------------------------------------------------------------------- ________________ 4 adhyAye 1 pAde 4 Ahnikam / bhruvo vuk ca // 127 // bhrauveyaH / kalyANAdInAminaG // 128 // eSAminaGAdezaH syAt Dhak ca / iha strIpratyayAntAnAmAdezArtha grahaNam / pratyayasya siddhatvAt / anyeSAM tUbhayArtham / kAlyANineyaH / saubhAgineyaH / dau gineyaH / hRdbhagAsavanta inyubhayapadavRddhiH / kalyANI | subhagA / durbhagA / bandhakI / anusRSTi / jaratI / bAlA / vRddhA / jyeSThA / kaniSThA / madhyamA / prstrii| kulaTAyA vA // 129 // pUrveNa siddho Dhak inaGmAtraM vikalpyate / kaulaTineyaH / kaulaTeyaH / satI bhikSukyatra kulaTA / yA hi vyabhicArArtha kulAnyaTati tasyA grahaNaM neSyate / kintu tatra kSudrAbhyo veti pakSe dUka / tena kaulaTera iti dvitIyaM rUpam / uktaM cAmarasiMhena atha bAndhakineyaH syAdandhulazcAsatIsutaH / kolaTeraH koleTeyo bhi. kSukI tu satI yadi / tadA kaulaTineyo'syAH kaulaTeyo'pi cAtmaja iti / kecittu kSudrAyA apInaGA tRtIyaM rUpamAhuH / vRttau tu kSudrAbhyaH paratvAdAgityuktam / taccintyam / tasya vai. kalpikatayA pAkSikasya DhakastvayApyabhyupagamAca / tatra pakSe inaGo durvAratvAt / caTakAyA airak // 130 // atra vArtikam / caTakAyAH puMliGganirdeza iti / liGgaviziSTaparibhASayA striyA api bhavati / caTakasya caTakAyA vA Page #85 -------------------------------------------------------------------------- ________________ 80 shbdkaustubhe| apatyaM cATakaraH / striyAmapatye lugvaktavyaH / tayoreva stryapatyaM caTakA / TAvantAttaddhite lupte luktaddhitalukIti TApo luki punarajAdilakSaNaSTAp / sa hi jAtilakSaNasya DIpo bAdhaka eva / yaviha nyAsakRtoktam / caTakAdairagityeva sAMpradAyikaH mUtrapATha iti / tadvArtikaviruddham / / godhAyA Thuk / / 131 // gaudheraH / zubhrAditvAt pakSe Dhak / godhayaH / AragudIcAm // 132 // gaudhAraH / udIcAMgrahaNaM pUjArtham / vacanAdeva DhakdgArakA paryAyasiddheH / rakA siddha AkAroccAraNamanyato vidhAnArtham / jADAraH / pANDAraH / jala ghAtane / DalayorabhedAjjaDaH / paDi gatau / paNDaH / jaDasya paDasya cApatyamiti vigrahaH / etacca mAdhavIyadhAtuvRttau spaSTam / hasvAntAdayaM pratyaya iti rakA nAsti siddhiH| kSudrAbhyo vA // 133 // aGgahInAH zIlahInAzca kSudrAstadabhidhAyibhyo dak vA syAt Dhako'pavAdaH / kANeraH / kANeyaH / dAseraH / dAseyaH / pitRSvasuzchaN // 134 // aNo'pavAdaH / paitRSvatIyaH / Dhaki lopaH // 135 // pitRSvasurantalopaH syAihAki / paitRssvseyH| ata eva zApakADDhak / Page #86 -------------------------------------------------------------------------- ________________ 4 adhyAye 1 pAde 4 Ahnikam / 81 mAtRSvasuzca // 136 // pitRSvasuryaduktaM tanmAtRSvasurapi syAt / mAtRSvastrIyaH / mAtRSvaseyaH / catuSpAdabhyo DhaJ // 137 // ebhyo'patye DhaJ / ebhyo'patye DhamasyAt / kAmaNDaleyaH / kamaNDaluzabdazcatuSpAdvizeSe / evaM shitibaahushbdo'pi| zaitivAhayaH / jambuH sRgAlaH / jAmbeyaH / jambUzabdAt strIbhyo Dhak prAptaH paratvADDhavA bAdhyata iti RSyandhaketi sUtre bhASyam / tatraiva taccintyamiti kaiyaTaH / tasyAyaM bhAvaH / andRhanbhU ityAdinA nipAtanAjjambUzabda UdantaH / na tvasau strIpratya. yAntaH / yena Dhak prApnuyAt / na cAprANijAterityU sulabhaH prANijAtitvAt / akuta iti tu na / dIrghAntatvAt / istrA ntatve'pi manuSyajAtitvAbhAvAceti / gRSTyAdibhyazca // 138 // ebhyo DhasyAdaNDhakorapavAdaH / gArTeyaH / gRsstti| hRSTi / hli| vali / vizi / kudri / ajavasti / mitrayu / ihAntyayoyoSi. tvAdaN prAptaH / anyebhyastu itazcAniba iti Dhak prAptaH / gRSTiH sakRtprasUtA gauriti pUrvasUtreNaiva siddhamiti cet / atrAhuH / koze gAriti mAyovAdaH / sakRtprasUtA sarvApi pRSTiH / atazcatuSpAcchandatvAbhAvAdayamArambha iti / vastutastu gRSTibhandaH zu. bhraadiH| tathAcAntodAttaM DhagantaM pryujyte| saGgArTeyo vRSabho gobhirAnaDiti / ataH pAkSikAdyudAttArthamiha sUtre gRSTizabdagrahaNam / rAjazvazurAdyat // 139 // yathAkramamaNiorapavAdaH / rAjanyaH / zvazuryaH / atra / zabda. tRtIya. 6. Page #87 -------------------------------------------------------------------------- ________________ 82 zabdakaustubhe / vArtikam / rAjheo'patye jAtigrahaNamiti / prakRtisamudAyena jAtizcedvAcyetyarthaH pratyayastvapatya eva / ye cAbhAvakarmaNoriti prakRtibhAvaH / jAtigrahaNaM kim / vaizyAzudrayorutpanno rAjana eva / anniti prakRtibhAvaH / kSatAda ghaH // 140 // kSatriyaH / jAtAvityeva / kSAtriranyaH / pratyayavidhau sarvatra gha iti svarUpasya grahaNaM na tu taraptamapoH / AyanAdisUtreNa ghasyeyAdezavidhAnAjjJApakAt / na cAdezo'pi tayoreveti vA - cyam / pratyayAderiti vizeSaNAt / nanu kimidabhyAmiti cakArasya tau stAm / tayozzrey astu / maivam / evaM hi / kimidaMbhyAM va iyityeva brUyAt / na ca ghandhacAviyo 'vakAzaH / tatrApi GamuDvat saMjJAyA eva sAnubandhatApatteH / kulAt khaH // 141 // kulInaH / tadantavidhiriSyate / uttarasUtre pUrvapadAditi liGgAt / apUrvapadAdanyatarasyAM yaDDhakJau // 142 // kulAdityeva / pakSe raSaH / kulyaH / kauleyakaH / kulInaH / padagrahaNaM kim | bahukulyaH / bAhukuleyakaH / bahukulInaH / 1 mahAkulAdaJkhaJau // 143 // anyatarasyAmityanuvarttate / pakSe khaH / mAhAkulaH / mAMhAkulInaH / mahAkulInaH / duSkulADUDhak // 144 // pUrvavatpakSe khaH / dauSkuleyaH / duSkulInaH // Page #88 -------------------------------------------------------------------------- ________________ 4 adhyAye 1 pAde 4 Ahnikam / svasuzchaH / / 145 // svstriiyH| bhrAturvyacca // 146 // cAcchaH / aNo'pavAdaH / bhrAtRvyaH / bhrAtrIyaH / vyansapatne // 147 // sapanazabdaH zatruparyAyaH / avyutpannamAtipadikam / yadvA / sapatrIzabdAdivArye'kAro nipAtyate / sapanIva sapanaH / ata evaM yenaH sapanA ayate bhavantvityatra sapanA ityavagrahaH paThyate / kathaM tarhi madhyodAttateti cet ivArthe'l bhaviSyati / litsvarAceSTasiddhiH / prakRtamanusarAmaH / bhrAturvyansyAdapatye'rthe prakRtipratya. yasamudAyena zatrau vAcye / bhrAtRvyaH zatruH / kathaM tarhi / pApmanA bhrAtRvyeNeti / na hyatrAvayavArtho'stIti cet / atra bhA. Syam / bhrAtRvya iva bhrAtRvya iti / vRttikArastu ihApatyagrahaNaM na sambadhyate / anarthakAveva prakRtipratyayau / samudAyArthaH para sapana ityAha / revatyAdibhyaSThak // 148 // raivatikaH / revatIzabdo DIbantaH / azvamaNidvAropapadAtpAlayateH karmarAyaNi DIpa / eSu catuSu Dhak prAptaH / vaJcU pralambhane / asmAdvakopapadAt kartaryupamAna iti NiniH / asmAdaN prA. taH / kavarNadaNDopapadAd grahaH karmarAyaN / kukkuTasyevAkSiNI asya kukkuTAkSaH / eviJ praaptH| revatI / azvapAlI / maNipA. lI / dvArapAlI / kavacI / vRkagrAha / varNagrAha / daNDagrAha / kukkuTAkSa / Page #89 -------------------------------------------------------------------------- ________________ zabdakaustubhe / gotra striyAH kutsane Na ca // 149 // gotraM yA strI tadabhidhAyinaH zabdANNaThakau staH / sAmarthyAdyUnyapatye kutsAryA piturasaMvijJAne mAtrA vyapadezAt kutsA | gAya apatyaM gArgo gArgiko vA jAlmaH / puMvadbhAvAd gArgyazabdANNaThakoH kRtayoH yasyeti ca Apatyasya ca taddhite ityallopayalopau / yadyapI prakRtervRddhatvANNasya NitvaM nopayujyate / tathApi glucukAyanyA apatyaM glaucukAyana ityatra dRdhyarthaM tasodhyam / gotreti kim / kArikeyaH / striyAH kim / aupagavasyApatyaM yuvA aupagaviH / iha kenacidoSeNaupagavasya ninditatvAttadapatye'pi kutsA bodhyA / kutsane kim / gArgeyaH / mAtAmahAdelalayataH prayogo'yamiti nAsti kutsA | strIbhyo / 84 Dhagiti Dhak / vRddhAda Thak sauvIreSu bahulam // 150 // kutsana ityeva / vRddhAtsauvIragotrAdyUni bahulaM Thak syAt kutsAyAm / suvIradezodbhavAH sauvIrAH / bhAgavitterbhAgavittikaH / pakSe phak / bhAgavittAyanaH / tRNavindorautsargikosNU / tataSThak / pakSe iJ / tArNavindavikaH / tArNavindaviH / akazApaH zubhrAdiH / AkazApegaH / tasyApatyamAkazA peyi kaH / AkazApeyiH / atra vRttikArAH / bhAgapUrvapado vittirdvitIyastArNabindavaH / tRtIyazcAkazApeyo gotrADU Dhak bahulaM tata iti trIneva paryajIgaNat / phezchaca // 151 // vRddhAtphiJantAt sauvIragotrAdapatye chaThakau staH kutsAyAm / yamundasyApatyaM tikAdibhyaH phiS yAmundAyaniH / tasyA Page #90 -------------------------------------------------------------------------- ________________ 4 adhyAye 1 pAda 4 Ahnikam / patyaM yAmundAyanIyaH / yAmundAyanikaH / kutsane kim / yAmu. ndAyaniH / phisantAdautsargikasyANo rAyakSatriyeti luk / sauvIrozvityeva / yAmundAyaniH / atra vRttikArAH / yamundazva suyAmA ca vArSyAyaNiphilaH smRtA iti paryajIgaNat / atra vA AyaNIti zabdarUpApekSayA npuNsknirdeshH| phitra iti / phitrantA ityarthaH / smRtA iti / ete trayaH phibantAzchaThako prakRta. yaH smRtA ityarthaH / suyAmazabdAstakAdiH / suyAno'patyaM sauyAmAyaniH / tasyApatyaM sauyAmAyanIyaH / sauyAmAyanikaH / vRSasyApatyaM phiJ / vArSyAyaNiH / tikAditvAtphi / dagu. kosalakarmArachAgaSANAM yud cAdiSTasyetyAyannAdeze kRte yuT / tasyApatyaM vArSyAyaNIyaH / vArSyAyaNikaH / idaM ca parigaNanaM bhASyaviruddham / yUni lugityatra taikAyanIyazande cchasya bhASye udAharaNAt / ata eva tatra vRttikAro'pi tathaivAha / iha tu matAntaramupanyastavAnityavadheyam / phANTAhRtimimatAbhyAM Naphijau // 152 // sauvIreMgvityeva / kutsana iti nivRttam / AbhyA kramAdeto staH / phaannttaahRtH| maimatAyaniH / sauvIreSu kim / phANTAhRtAyanaH / maimatAyanaH / phANTAhateriantatvAnmimatasya naDAditvAtphacha / yadyapIha sUtre yathAsaMkhyaM nAstIti sUtrakRto'bhimataM Nasya NikaraNAjjApakAt / vRttikAro'pyevam / tathApi bhASyavArtikayoryathAsaMkhyameva sthitam / phANTAhateH pratyayasya NitkaraNAnaryakyaM vRddhatvAt prAtipadikasya / puMvadbhAvapratiSadhArtha tu / uktaMveti hi vaartikkaarH| asyArthaH / Nasya NitvaM mA'stu / sa hi yathAsaMkhyanyAyAt phANTAhRtereva vidhIyate / tantatayA vRddha Page #91 -------------------------------------------------------------------------- ________________ 86 zabdakaustubhe / vANNitvasya phalaM nAsti / nanu phANTAhatA bhAryA yasya saH phANTAhRtAbhArya ityatra vRddhinimittasya ceti puMvadbhAvapratiSedhArtha NitvaM syAditi cenna / gotrastriyAH kutsane Na ceti sUtre vArtikakRtaivoktottaratvAt / tatra hi gArgAbhArya ityatra puMvadbhAvavAraNArtha NitvamityAzakya striyAM yuvasaMjJAparyudAsAd gotratvena pratyaya eva nAstIti siddhAntitam / taduktaM gotrAcUnya striyAmiti vacanAdaprayojanamiti / avaMzyatvAdvA striyAH prayojanamiti tatraiva vArtikakRtA matAntaraM darzitam / tasyAyaM bhAvaH / gAryA apatyaM yA strI na sA yuvatirnApi gotram / na hi sA gargasyApatyam / nApi pautraprabhRti / yena gotraM syAt / tathAcaiko gotre gotrAthUnIti niyamadvayasyApravRttau pratyayamAlA durvArA / tatra gArgAbhAye phANTAhRtAbhArye ca NitvaphalaM sulabhamiti idaM tu mataM si. ddhAntetyuktam / tadbIjaM tu mAtavaMzaM pratyapi apatanahetutayA apatyatvamasti / pautraprabhRtIti ca vyavahitApatyaparam / anuvAdyakoTipraviSTasya puMstvasyAvivakSitvAt / tasmAdeka eva pratyaya iti / kurvAdibhyo rAyaH // 153 // ebhyo rAyaH syAt / kauravyAH brAhmaNAH / yattu kurunAdibhyo rAya iti vakSyate tatra kSatriyAdityadhikRtam / tadrAjatvAllu k / kuraghaH kSatriyAH / iha gaNe rathakArazabdaH paThyate / sa jAtivizeSaparaH / mAhiSyeNa kararAyAM tu rathakAraH prajAyate iti smRteH / kAritvetUttarasUtreNaiva siddho rAyaH / kozinIzabdaH ptthyte| tatra strIliGganirdezasAmarthyAtpuMvadbhAvo neti vRttikaarH| puliGge vanabhidhAnAna bhaviSyatIti bhAva iti haradacaH / venAchandasIti paThyate / bhASAyAM tu vainyo rAjeti prAmAdikamiti Page #92 -------------------------------------------------------------------------- ________________ 4 adhyAye 1 pAde 4 Ahnikam / 87 vRtiH / vAvadUkazabdo'tra paThyate / vaderyaGantAdata eva nipAtanAdukapratyaya iti mAdhavaH / ulUkAdayazcetyuNAdisUtreNetyanye / vAmarathasya karAvAdivatsvaravarjitamiti paThyate / asyArthaH / rAyapratyayAntasya vAmarathasya yaJantakarAvAderiva kArya syAdAyudAttaM vineti / bahuSu vAmarathAH / strI vAmarathI vAmarathyAyanI ca / yuvA vAmarathyAyanaH / vAmarathAzchAtrAH vAmarathAni saGkAGkalakSaNAni / iha krameNa yamatroveti luk / yaJazca prAcAM Spha taddhita iti GIpUSphau / yaJiJozceti phak / karAvAdibhyo gotre / saGghAGkalakSaNeSvityarAcetyetAni kA rAyatidizyante / samrAjaH kSatriya iti paThyate / samrAjo 'patyaM sAmrAjyo bhavati kSatriyazcet / sAmrAjo'nyaH / senAntalakSaNakAribhyazca // 154 // ebhyo rAyaH syAt / hAriSerAyaH / eti saMjJAyAmagAditi SatvasyAsiddhatvAtsanAnto'yam / lAkSarAyaH / sAdhu kurvantIti kAriNaH zilpinaH / tebhyo yathA / tAntuvAyaH / kaumbhakAryaH / prAcAM matenApi tyaH / udIcAM tu paratvAtphiJ / pareNa phinA bAdhAt / nanu pUrvasUtre eva vAgrahaNAtsiddhe kimanena sUtreNa / maivam / jAtasenograsenAdibhyo rAyena mukta RSyandhaketyarAprasaGgAt / siddhAntetyanene bhavati / takSNo'Na upasaMkhyAnam / tAkSNaH / pakSe tAkSarAyaH / tikAdibhyaH phiJ // 155 // ebhyaH phisyAdapatye / taikAyaniH / tika Askandane / tinotIti tikaH / igupadhAtkaH / kiM tavAstItyAcaSTe kitavaH / Page #93 -------------------------------------------------------------------------- ________________ 88 shbdkaustubhe| AkhyAnaNyantAt pacAyac / pRSodarAditvAnmalopaH / saMpUrNajAnAterAtazvopasarge iti kaH / striyAM TAp / saMjJA / bAle badA ziravA yasya sa bAlaziravaH / dvAvimAvityeke / balaterAryantAtpacAyac / bAlaH / tasya bAlAyaniH / ziravAzabdena tadvAn lakSyate / zaikhAyaniH / urasA zete urazaH / anyebhyo'pIti DaH pRSodarAditvAtsalopaH / zaTa kutsAyAM pacA. ghan / tato gAditvAdyaJ / zATyaH / tato yUni phin / sindhuzabdAyajmagadhetyaN / saindhavaH / apiyUni phiJ / yamamunattIti yamundaH / zakandhvAdiH / prazastaM rUpamasyA iti rUpyaH / rUpAdAhataprazaMsayoryap / grAme bhavo grAmyaH / nIla varNe / igupadhAtkaH / nIlaH / ama roge / auNAdika iba: amitraH / gaukakSyo gargAdiyajantaH / kRgroruca / kuruH / devasyeva ratho'sya devarathaH / titalino'patyam / autsargiko'N nastaddhite iti TilopaH / taitalaH / urazazabdo vyutpAditaH / tasmAjanapadazabdAt kSatriyAdityam / aurazaH / kurunAdibhyo NyaH // 156 // kauravyaH / kSatriya eveha gRhyate / aurazena sAhacaryAt / yastu kurvAdibhyo rAye brAhmaNaH kauravyastata iva / ata eva rAyakSatriyAHtisUtre kauravyaH pitA putrazceti sakalavRttikArairudAhRtam / bhUri asyAstIti bhUrikaH / brIhyAdiH / pakSe kapilakAditvAllatvam / bhUlikaH / tAbhyAmata ib / bhaurikiH / bholikiH / cupa mandAyAM gatau / rAyantAcchatari copayan / tasyApatyaM caupayataH / viTa parapreSye / prAgvat vaiTATAyataH / zIka secane / zaikayataH / Page #94 -------------------------------------------------------------------------- ________________ 4 adhyAye 1 pAde 4 Ahnikam / kSitamAcakSANaH kSitayan tasyApatyaM kSetayataH / dhvajavato'patyaM dhvAjavataH / dvAvityanye / dhvaja gatau / rAyantAtpacAdyac / vanoteH kta vataH / cadi AlhAde / tato ramam / cndrmaaH| yadvA sphAyitazcIti rak candraH / caMdra iti mIyate candramAH candra mo DiccetyasiH / dAsIbhArAditvAtpUrvapadaprakRtisvaratvam / candramA apsvantaretyAdau madhyodAttaH paThyate / tasyApatyaM cAndra. masAyanirbudhaH / zobhate 'sau zubhaH / igupadhAtkaH / gamergaH / gaGgA / vRba erAyaH / vareNyaH / sarvadhAtubhyo manin / yAnaM yAma / zobhanaM yAmAsya suyAmA / araho nAma janapadaH tavo janapadazabdAdityaJ / ArahaH / vahyaM karaNam / vahyamiva vahyakA / nipAtanAditvAbhAvaH / ravalAya hitA. khalyA / khalayaveti yat / vRSu secane / igupadhAtkaH / vRSaH / lomAni kAyati lomakA / udakamicchatyAtmanaH udanyA / yajJayogAdya. jJA / ete tikAdayaH / kausalyakAryAibhyAM ca // 157 // kosalakArazabdAbhyAM phijsyAt tatsanniyogena yakAravAgamaH / yadi tu vRddhakosaletinaGantAt kosalazabdAtkAri. lakSaNaNyantAt karmArazabdAcAyaM vidhiH syAttadA yUnyeva prasajyeta / ato mUlaprakRtereveSyate / Aha ca phiprakaraNe dagukosala. kArachAgavRSANAM yud cAdiSTasyeti / pUrvAntakaraNe tu dAgavyAya. nirityatra orguNo na syAt / AdiSTasya kRtAyannAdezasyetyarthaH / anyathA pratipadokte yuTi kRte'nAditvAdAdezo na syAt / dAgavyAyaniH / kauslyaayniH| kaarmaaryaaynniH| chAgyA. yaniH / vArNAyaNiH / atha kathaM kausalyApatiriti bhaTTiH nahi Page #95 -------------------------------------------------------------------------- ________________ 90 shbdkaustubhe| rAmaH kAMsalasyApatyam / ucyate / yUno'pyapatyatvasAmAnyavi. cakSA'stu / ito manuSyajAteriti DISantAt kausalyAyanIzabdA. dhUni Dhak / tasyAbrAhmaNagotramAtrAthuvapratyayasyopasaMkhyAnamiti luk / luk taddhitalukIti kISo luk / aNo davyacaH // 158 // aNantAdhacaH phiJ syAdibo'pavAdaH / karturapatyaM kAtraH tasya kA yaNiH / gotrAghuvamatyayasyeti luk tuna bhavati vidhAnamAmAt / na ca kartuzcchAtraH kAtrastadapatye vacanaM caritArthamiti vAcyam / apatyagrahaNasyAtyA'patye yo'N tadantAdeva phividhAnAditi bhAvaH / tacintyam / karvazabdasya kurvAdiSu pAThAt / tathA ca karturapatyaM kArya iti vArdhamAnenodAhRtam / tasmAdiha bhagantrAdi udAhAryam / aNaH kim / dAkSiH / vacaH kim / aupagaviH / udIcAM vRddhAdagotrAt // 159 // agotrAddhAtphisyAdudIcAM matena / AmraguptAyaniH udIcAM kim / AmraguptiH / vRddhAkim / dAkSiH / vA nAmadhe. yasyeti vRddhatvAtpakSe phiJ bhavatyeva / dAkSAyarAyo'zvinItyAditArA ityamaraH / agotrAditi kim / aupagaviH / vAkinAdInAM kuk ca // 16 // ebhyaH phiJ syAttatsaniyogenaiSAM kugAgamazca / vAkinakAyaniH / vacanaM vAkaH / so'syAstIti vAkinaH / ata eva ni. pAtanAdinan / taddhitA iti bahuvacanAdA phalinavadinan / a. gAre edhate gAredhaH pRSodarAditvAdAdilopaH / zakandhAditvA Page #96 -------------------------------------------------------------------------- ________________ 4 adhyAye 1 pAde 4 Ahnikam / 91 pararUpam / kAyaterauNAdikaH kaH / kaakH| eSAM trayANAM pUrveNa phini siddha kugAgamArtha vacanam / kArkaTasyApatyaM kArkavyaH / gargAdiH / kurvAdirvA / lngghytelngkaa| ata eva nipAtanAddhakArasya kkaaraadeshH| carmavarmazabdAbhyAM vriihyaaditvaadiniH| eSAmubhayArtha grahaNam / udIcAmityadhikArAtpakSe yathAyathAminAdayaH / tatra camivarmiNoraN / kAkAzabdAdyaca iti Dhak / yajantAtphak zeSebhya initi vivekaH / carmivarmiNonalopazceti gaNamUtram / cArmikAyaNiH / vArmikAyaNiH / kuki kRte nakArasyAnantyatvAmalopAmAptau vacanam / naca kuk parAdirastviti vAcyam / kasyAnAditvAdAdezAbhAvaprasaGgAt / kizca / liGgaviziSTaparibhASayA carmiNIvarmiNIbhyAM pratyaye'pIdameva rUpamiSyate / kuTi tu bhatvAbhAvAt puMvadbhAvo na syAt / putrAntAdanyatarasyAm // // 161 // putrAntAtphini pare kumvA syAt phiR tUdIcAM vRdAdityanenaiva / tathA ca trairUpyam / gaargiiputrkaaynniH| gaargiiputraaynniH| gaargiiputriH| prAcAmavRddhAtphin bahulam // 162 // apatye'rthe / glucukAyaniH / prAcAM kim / glaucukiH / bahulagrahaNAnneha / daakssiH| manorjAtAvaJyato Suk ca // 163 // samudAyArtho jAtiH / mAnuSaH / mAnuSyaH / apatye kutsite mRDhemanorautsargikaH smRtaH / nakArasya ca mUrdhanyastena sidhyati mANavaH / NatvavidhAnArthamidam / aNaH siddhatvAt / anadhItavedatvAnmUDhatvam / vihinAnanuSThAnAca kutsitatvam / Page #97 -------------------------------------------------------------------------- ________________ zabdakaustubhe / apatyaM pautraprabhRti gotram // 164 // apatyatvena vivakSitaM putrAdi gotra saMjJaM syAt / gArgyaH / apatyatvena vivakSitaM kim / vastutaH pautramabhRtergargasya mA bhUt / na ca pautragrahaNasAmarthyAttadvyudAsaH / rathAdyacetanavyAvartyatsArthakyAt / na caivamapyaGgirasaH pautre gargasyAnantare'tiprasaGgaH sambandhizabdatayA yadIyapautraprabhRti taM pratyeva gotratvAt / evaJca pautratvasya vAstavasyaiva pravezAd gArgiH / pratyanantarApatyatvena vivakSAyAmapi gotratvaM niSpratyUham / ata eva yuvAnaM vinA nApatye pratyayamiti siddhAntaH / syAdetat / gargApatyasya tRtIyAderapatyamiti vivakSAyAM gargApatyazabdAyuMvapratyayaprasaGgaH / gargasya hi / caturthe jIvadvaMzye gargasya gotrA - spratyayena bhAvyam / gotratvaM ca gAyasyeva gargApatyasyApyaviziSTam / atra haradattaH / saMjJAprakaraNamullaGghayApatyapratyayaprakaraNe gotrasaMjJAvidhAnasAmarthyAdapatyapratyayenopasthitasyaiva gotratvaM navapatyAdizabdairapi / na ca te tadrAjA ityatra tacchabdenAvAdInAmeva parAmarzArthaM madhye madhye gotrayuvasaMjJAkANDa miti vAcyam / etAvanmAtre buddeze'JAdayastadrAjA ityeva sUtrayet / atra vArtikam / jIvadvaMzyaM ca kutsitamiti / gArgyastvamAse jAlma / jIvadvaMzyena hi vRddhAdhInatayAstheyam / yastu vRddhAnanAdRtya svAtantryaM kurute tasyauddhatyAtkutsitatvaM bodhyam / vRttikArastu vAnyasminnityasmAdanantaraM vRddhasya ca pUjAyAM yUnazca kutsAyAmiti sUtradvayaM prakSipya yuvasaMjJAvikalpaM vyAkhyat tatrAdyamaprAptavibhASAtvAtpravRttiparaM dvitIyantu nivRttiparaM tathA ca yuvasaMjJAnivRttau satyAM gotratvaM sidhyatIti tadvyAkhyAtAraH / vatra vArtikavacasAM sUtreSu prakSepo nirbIjaH / vikalproktibha 1 92 Page #98 -------------------------------------------------------------------------- ________________ 4 adhyAye ? pAde 4 Ahnikam / bhASyavArtikAnArUDhatvAnnirmUleti spaSTameva / jIvati tu vaMzye yuvA // 165 // iha pautraprabhRtItyanuvRttaM SaSThyA vipariNamyate vyAkhyAnAt / turbhinnakramo yuvetyasmAtparo bodhyaH / sa caivakArArthe / vaMzye pitrAdau jIvati pautrAderyadapatyaM caturthAdi tadyuvasaMjJameva syAnna tu gotrasaMjJA / gArgyAyaNaH / saMjJAsamAveze zAlaGkAH pailIyA ityatra doSaH syAt / tathAhi / zalaGkorapatyaM zAlaGkiH / pailAdiSu pAThAdiJ / zalaGkAdezazca / tataH zAlaGkerapatyaM yuvA yaJiJozceti phak / pailAdibhyazceti luk / tataH zAlaGkeryUnarachAtrA ityarthavivakSayAmi zvetyaNi zAlaGkA iti bhavati / tathA pIlAyA apatyaM pIlAyA vetyANi pailaH / tasyApatyaM yuvA'No vyaca iti phina tasya pailAdibhyazceti luk / tataH pailasya yUnazchAtrAH pailIyA iti bhavati / tatra gotrayUnoH s| mAvezapakSe gotre'lugacIti phaphiJoraluk prasajyeta / naca paratvAdyUni lugbhaviSyatIti vAcyam / phakphaJoranyatarasyAmiti vikalpApatteH / na ca siddhAnte'pi vikalpaH zaGkyaH / sa .hi yUni luka evApavAdaH natu pailAdibhyazcetyasya anantarasyetinyAyAt / na cAnapavAdatve'pi paratvAdvikalpaH syAdeveti vAcyam / parAdapyantaraGgasya pailAdibhyazcetyasya balIyastvAditi dik / atra vArtikaM vRddhasya ca pUjAyAm / yuvasaMjJeti zeSaH / gArgyayaNaH / yuvasaMjJakA hi prAyeNAlpavayaskAH vRddhaniyantraNAt samaryAdAH / tadadhInatvAdeva sukhinazcetyAdi prasiddham / tena vRddho'pi yuvatvena pUjAM manyate / ityAropeNApIdaM pUrvoktaM vArtikaM gatArtham / vRttikArastu sUtreSveva vAnyasmAditi sUtrAtparaM pracikSepetyuktam / 9 3 Page #99 -------------------------------------------------------------------------- ________________ zabdakaustubhe / bhrAtari ca jyAyasi // 166 // / jyeSThe bhrAtari jIvati kanIyAn caturthAdiryuvA syAt / gArgyAdiSu mRteSvapi jIvatyagraje'nujo gAyayaNaH / vAnyasminsapiNDe sthaviratare jIvati // 167 // bhrAtRbhinne sthAnavayobhyAmutkRSTe sapiNDe jIvati jIvadeva caturthAdi yuvasaMjJaM vA syAt / gargasya bhrAtari pitRvyAdau vA jIvati jIvaMzcaturtho gAyayaNaH / gAgryo vA / anyasmin kim / bhrAtari jIvati jIvato vikalpo mA bhUt pUrvasUtraM tu mRte caturthAdau sAvakAzam / sApiNDyaM saptapauruSam / sapiNDe kim / udAsIne mA bhUt / sthaviratare kim | sthAnavayobhyAmanyatareNa vA'pakRSTe mA bhUt / iha sUtre jIvatIti tiGantam / yo jIvati sa yuvetyarthAt / mRtastu jIvatyapi sthaviratare gArgya eva na tu gArgyIyaNaH / 94 janapadazabdAtkSatriyAdaJ // 168 // janapadatrAcakaM yat kSatriyavAci prAtipadikaM tatprakRtikAt SaSThyantAdaJ syAdapatye / pAJcAlaH / yadyapi paJcAlAdayo janapade bahuvacanAntAH kSatriye tvekavacanAntAstathApi prAtipa dikasyo bhagavAcitvamakSatameva / lubyogAprakhyAnAditi sUtrayato bhagavata ubhayavAcitAbhyupagamena sandegdhavyam / aikSvAkaH / aikSvAkau / dANDinAyanAdisUtreNa Tilope nipAtitaH / janapadazabdAtkim / duhyeorapatyaM drautraH / kSatriyasamAnazabdAjjanapadAcasya rAjanyapatyavatpratyayA bhavantIti vaktavyam / pazcAlAnAM rAjA pAJcAlaH / avRddhAdapi bahuvacanaviSayAditi prAptasya Page #100 -------------------------------------------------------------------------- ________________ 4 adhyAye 1 pAde 4 Ahnikam / 95 mo'pavAdaH / mAgadhaH / yaJmagadhetyaN / puroraNa vaktavyaH / pauravaH / puruzabdasyAjanapadazabdatvAt prAgdIvyatIye'Ni siddhe tadrAjasaMjJArthaM vacanam / janapadavAcitve tu yamagadhetyeva siddham / pANDoNa vaktavyaH / pANDyaH / DakAra STilopArthaH / kAro vRddhinimittasyeti puMvadbhAvapratiSedhArthaH / yudhiSThirapitRvAcakasya guNavAcinazca pANDorneha grahaNam / janapadazabdAdityukterhi tadadhipativAcyevopatiSThate / sAlveyagAndhAribhyAM ca // 169 // AbhyAmaJsyAt / janapadazabdAdityavaM bAdhitvA vRddhetkosaleti yaGi prApte'JaH pratiprasavaH kriyate / sAlveyaH / gAndhAraH / tasya rAjanItyuktatvAt sAlveyo rAjA / gAndhAro rAjA / yamagadha kaliGgazUramasAdaN // 170 // emyorA syAdayo'pavAdaH / vyac / AGgaH / vAGgaH / sauhmaH / vaGgAnutkhAya tarasA iti raghuH / AtmA saMrakSitaH suhauriti ca / mAgadhaH / kAliGgaH / zauramasaH / tasya rAjani AGgo rAjA / vRddhetkosalAjAdAJyaG // 171 // vRddhAdidantAtkosalAjAdazabdAbhyAM ca JyaG syAdiJo'pavAdaH / vRddhAt / AmbaSThyaH / sauvIryaH / yajlakSaNo'N paratvAjyA bAdhyate / dArvasyApatyaM dAyaH / it / AvantyaH / kausalyaH / ajAdasyApatyaM AjAdyaH / taparakaraNaM kim / kumArI nAma janapadasamAnazabdaH kSatriyaH / tasyApatyaM kaumAraH / rAjani AmbaSThyo rAjA / Anantya ityAdi / Page #101 -------------------------------------------------------------------------- ________________ shbdkaustubhe| kurunAdibhyo rAyaH // 172 // kuronakArAdibhyazca rAyaH syAt / kurodyajlakSaNasyAko nAdibhyastvo'pavAdaH / kauravyaH / naiSadhyaH / paratvAdhyamagadhetyaNaM rAyo bAdhate / naipyaH / tasya rAjani / kauravyo rAjA / kathaM kaukhyAH pazava iti veNIsaMharaNam / tatra sAdhuriti yadbodhyaH / etena tasyAmeva raghoH pANDyA iti vyAkhyAtam / sanaiSadhasyArthapateH sutAyAmityAdau tu zaiSiko'N bodhyaH / / sAlvAvayavapratyagrathakalakUTAzmakAdiGa // 173 // janapadazabdAtkSatriyAdityeva / salvA kSatriyA tannAmikA tasyA apatyaM yaca iti Dhak sAlveyaH / aNapISyate / sAlvAvayava apadAtau sAlvAditi nirdezAt / na ca nipAtena Thako bAdhaH / sAlyeyagAndhAribhyAzceti nirdezAt / sAlvA kSatriyeti tu vRttau dIrghapAThaH prAmAdikaH / sarvapratyaye vRddhyabhAvAt / ata eva vRttau tannAmiketyuktiH saGgacchate / taddhi tanAmikANaH prAptyartham / tatmAptizcAddhAdeveti dik / sAlvasya nivAsaH sAlvo janapadaH tadavayavA udumbarAdayaH / sAlvAvayavebhyaH pratyagrathakalakUTaazmakazabdebhyazcApatye isyAdo'pavAdaH / audumbariH / prAtyagrathiH / kAlakUTiH / AzmakiH / tasya rAjani audumbarI rAjA // udumbarAstilakhalA maNDakArA yugandharAH / bhuliGgAH zaradaNDAzca sAlvAvayavasaMjJakAH // iti vRttiH / etacca udAharaNamAtram / tena budha / ajamIDha Ajakranda / ebhyo'pi bhavati / tathAca duzmagadhetisUtre 'No Page #102 -------------------------------------------------------------------------- ________________ 4 adhyAye 1 pAde 4 Ahnikam / jyAyeno vipratiSedheneti vArtikaM vyAcakSANo bhagavAnAha / ibo'vakAzaH / AjamIDhiH / AjakrandiH / aNaH sa eva / iho. . bhayaM prApnoti / budha vaudhiriti / te tadrAjAH // 174 // te abAdaya etatsaMjJAH syuH / prAcInAstu tacchabdena na pa. rAmRzyante / gotrayuvasaMjJAkANDena vicchedaat| saMjJAprayojanaM bahuSu luka / mahAsaMjJAkaraNamanvarthasaMjJArtha tadrAjamAcakSANAstadrAjA iti / tena janapadasya rAjanyapatyavaditi sidhyati / kambojAlluka / / 175 // asmAttadrAjasya luk syAt / kmbojH| kambojau / kambojAdibhyo lugvacanaM colAdyartham / colaH / zakaH / iha yajlakSaNasyAno luk anyebhyastu aNaH / keralaH / yavanaH / kambojAH samare sodumiti rghuH| kAmbojA iti dIrghapAThastu prAmAdikaH / na ca zaiSikeNANA nirvAhaH / gotre'lugacItyaluki chapratyayenANo bAdhAdityAhuH / tanna / yaskAdibhyo gotra ityadhikAroktasyaiva luko'lukA vAdhAt / mUlaprakRteraNaH suvacatvAca / vastutastu kambojo'bhijano yeSAmiti vigrahaH / sindhutakSazilAdibhyo'NanAvityaN / sindhvAdiSu kambojazabdapAThasya sarvasaMmatatvAt / tasya rAjanItyeke kambojo rAjA / striyAmavantikuntikurubhyaH // 176 // ebhyastadrAjasya striyAM luk syAt / avantI / kuntI / kurUH / avantikuntikurubhyo jyaGo luki kRte ito manuSyajAte. riti GIS / kurorAryasya luki UDuta ityUG / striyAM kim / aambsstthyH| zabda. tRtIya. 7. Page #103 -------------------------------------------------------------------------- ________________ shbdkaustubhe| atazca // 177 // tadrAjasyAkArasya striyAM luk syAt / zUrasenI / madrI / darat / kathaM / mAdrIsutau phalepuSpe samRddha iti / madrIti paThanIyamiti haradattaH / syAdetat / atA tadrAjo vizeSyatAm / tathAca vizeSaNena tadantavidhau jyaNyAdInAmapi lugastu / vyAptinyAyAt / maivam / avantikarubhyo lugvacanavaiyApatteH / tasmAdata iti vizeSyameva / tena kausalyA siddhA / ata iti taparakaraNaM tu spaSTArtham / asyetyukte hi saMdehaH syAt / ina evAyaM saMnihitatvAdidamA nirdezaH / kiM vA varNamAtrasyeti / na prAcyabhargAdiyaudheyAdibhyaH // 178 // ebhyastadrAjasya na luk syAt / atazceti prApto niSidhyate / prAcyebhyaH kSatriyebhyastAvat / pAzcAlI / vaidarbhI / AGgI / vADI / mAgadhI / ete zarAvatyAH pAzco janapadAH / bhargAdigrahaNamaprAgartha bhArgI / kAruzI / kaikeyItyAdi / kathaM tarhi pAkekayIta iti bhaTTiH / janyajanakabhAve'pi puMyogalakSaNo DIe / zAkhAdiGIn gaurAdiGIS vA ityuktaM puMyogAditi muutre| bhRno gH| bhrgH| kuna uH / karuH taM vaSTi / mUlavibhujAditvAtkaH / karUzaH cinoteH kaya Adezca kaH / bhulvcnaaditsNjnyaabhaavH| kekyH| kshermiirH| sAlvazabdo niruktaH zobhanAni sthAnAnyasya susthaanH| urasA zete urshH|ddaa| kurunAdibhyo raayH| kauravyaH / iti bhrgaadiH| yaudheyI / zaukeyI / zaubhreyI / yudhAyAH zukrAyAH zubhrAyAzcApatyam / dvayaca iti Dhak / zubhrazabdAcchubhrAdibhyazceti / tataH svArthe parvAdiyaudheyAdibhyo'NabAvityaJ / zAharavAdyana iti DIni A Page #104 -------------------------------------------------------------------------- ________________ 4 adhyAye 1 pAde 4 Ahnikam / 99 ghudAttatvam / yadi vihAtazcetyayo luk syAttadA DhagantatvAnDIpi udAttanivRttisvaraH syAt / na ca lupte'pyAja pratyayalakSaNenAantatvAnDIn syAditi vAcyam / abhyo'kAra iti vyAkhyAnAt / anyathA zUrasenI madrItyAdAvatazcetyabo lukyapi DInApate / jyayA sahito bANo'syAH sA jyaavaannaa| tasyA apatyaM jyAvANeyaH / jya vANetyanye paThanti / tatra jyAbANo'syAH sA jyaavaannaa| ghR kSaraNe dhRJdhAraNe AbhyAM ktinantAbhyAmitazcAnija iti Dhak / ghArteyaH / dhArteyaH / trayo goM yeSAM trigrtaaH| bhRmo'tan / bhrtH| vazeH kaNi ik kRSyAdibhya itIk / uzaya iSTA narA yasya ushiinrH| anyepAmapIti diirghH| iti yaudheyAdiH / syAdetat / atazcetisUtreNa vidhIyamAno luk cAturathikAnAmeva tadrAjAnAM bhavatu sannidhAnAt / natu pAzcamikasyApi tatkiM yaudheyAdigrahaNena / satyam / vyAhinyAyana pAzcamikasyApIha grahaNamiti jJApayituM yaudheyAdigrahaNam / tena pazrvAdhaNaH striyAM luk sidhyati / tathAhi / parzaH kSatriyo janapadena samAnazabdaH / tasyApatyaM saGghaH strItvaviziSTaH dvayajmagadhetyaN / tasyAtazceti luk / punaH pAdilakSaNaH svArthikAN / tasyApi luk / uDutaH pazuH / evaM rakSAH / rakSasaH kSatriyasyApatyaM strItvaviziSTaH saGghaH / pUrvavadaN / dvayasyApi luk / atvasantasyeti dIrghaH / asurI / janapadalakSaNasyAyo luki parvAdilakSaNasyANo luk / jAtilakSaNo DIe / tadetaduktaM vArtikakRtA / pazvAdibhyo lugvaktavyaH / yaudheyAdipratiSedho jJApakaH pazcAdiluka iti / iti zrIzabdakaustubhe caturthasyAdhyAyasya prathame pAde caturthamAhnikam / pAdazcAyaM samAptaH // Page #105 -------------------------------------------------------------------------- ________________ shbdkaustubhe| tena raktaM rAgAt // 1 // rajyate'neneti rAgaH / zukle varNAntarApAdanamiha raJjerarthaH / tRtIyAntAdrAgavizeSavAcino raktamityarthe yathAsvamaNAdayaH syuH / kaSAyeNa raktaM vastraM kASAyam / mAThim / rAgAtkim / devadattena raktaM vastram / kathaM hAridrau kukkuTasya pAdAviti / upamAnAd bhaviSyati / hAridrAviva haridrAviti / lAkSArocanAdvak // 2 // zakalakardamau tu vArtikaM dRSTvA sUtre prakSiptau / lAkSayA rakto laakssikH| raucanikaH / shaaklikH| kArdamikaH / zakalakadamAbhyAmaNapISyata iti vRttikaarH| zAkalaH / kArdamaH / bhASyAdau tu naitadasti / nIlyA an vaktavyaH / nIlI oSadhivizeSaH / tayA raktaM nIlam / pItAtkan vaktavyaH / rAgadravyavizeSaH pItaM tena raktaM pItakam / haridrAmahArajanAbhyAmana vaktavyaH / hAridram / mAhArajanam / nakSatreNa yuktaH kAlaH // 3 // tRtIyAntAnakSatravAcino yukta'rthe'N syAdyuktaH sa kAlazcet / nakSatravAcakAH zabdA vRttiviSaye tayuktaM candramasamabhidadhAnAH pratyayaM lbhnte| puSyeNa yuktaH kAlaH puSyasamIpasthena candramasA yukta ityarthaH / pauSI raatriH| pauSamahaH / nakSatreNa kim / candramasA yuktA raatriH| kAlaH kim / pu. dhyeNa yuktazcandraH / Page #106 -------------------------------------------------------------------------- ________________ 4 adhyAye 2 pAde ! Ahnikam / 101 lubavizeSe // 4 // pUrveNa vihitasya pratyayasya lub syAnna tu SaSThidaNDAtmakasya kAlasyAvAntaravizeSe gamyamAne / adya puSyaH / SaSThidaNDAtmakasyetyayaM vizeSastu pUrvasUtrAnuvRttivalAllabhyate / tenAyetyuktyA na hyo na zva iti vizeSe gamyamAne'pi lub bhavatyeva / avizeSe kim / pauSI rAtriH / pauSamahaH / pauSo muhUrtaH / kathaM tarhi pauSyoSohorAtra iti cet avayavadvayarUpasya vizeSapratIteriti gRhANa / paurNamAsyAmayaM lumna / vibhASA phAlgunIzravapAkAttikIcaitrIbhya iti liGgAt / tena puSyayuktA paurNamAsI pauSIti siddham / zravaNazabdAttu bhavati / ata eva liGgAt / abAdhakAnyapi nipAtanAni / tena zrAvaNyAM prauSTapadyAM vApyupAkRtyeti siddham / saMjJAyAM zravaNAzvatthAbhyAm // 5 // AbhyAM parasya prAguktapratyayasya lupsyAdvizeSe'pi / zravaNA rAtriH / azvattho muhUrtaH / zravaNazabde raktavadbhAvastu na vibhASAphAlgunIzravaNeti liGgAt / DIpa tu aNyo'kAra iti vyaakhyaanaan| __ dvandvAnchaH // 6 // nakSatradvandvAnRtIyAsamAyukta kAle chaH syAdvizeSe cAvizeSe ca / rAdhAnurAdhIyA rAtriH / tiSyapunarvasavIyamahaH / avizeSe adya rAdhAnurAdhIyam / ayetyasyAvyayatve'pi tadvizeSaNasya klIbatvaM lokAt / na ca lubavizeSa iti lubaNa iva chasyApi syAditi vAcyam / pUrvopasthitena aNaiva tasya ni Page #107 -------------------------------------------------------------------------- ________________ zabdakaustubhe / rAkAGgatvAt / etadeva hi madhye'pavAdayIye'pi tatvam / dRSTaM sAma // 7 // 102 teneti tRtIyAntAdRSTamityarthe 'Na syAdyadRSTaM sAma cettat / vAsiSTha sAma / yasya sAmro vizeSe viniyogo yena jJAtastattana dRSTamityAhuH / kalarkTak // 8 // aNapavAdaH / kalinA dRSTaM kAleyaM sAma / yattu vyAkaraNAdhikaraNe bhaTTaruktaM yadakAlayattatkAleyasya kAleyatvamiti zrutiviruddheyaM pANinismRtiriti tatprauDhivAdamAtram / ekasminneva sAmAna kalidRSTatvasya kAlAyitatvasya cAvirodhAt / tantreNAvayavArthadvayasambhavAcca / ata evAha bhartRhariH / vairavAsiSThagirizAstathaikAgArikAdayaH / kaizvitkathaM cidAkhyAtA nimittAvadhisaGkarairiti // asyArthaH vIreSu bhavaM vIrairlabdhaM vIrANAmidamiti nimittasaGkareNa vairazabdo vyAkhyAtaH / atizayena vAsayantIti vA vasiSTena proktamadhIyata iti vA nimittasya saGkaraH prakRtipratyayAvadhisaGkarazca / girau zete giriM zyati upabhogena tanUkaroti girirasyAstIti vA ekAgArikazabdo'pyekenAgAreNa jayatIti ekamagAraM prayojanamasyeti vA nimittasaGkareNa vyAkhyAtaH / etena vAmadevAditi uttarasUtramapi vyAkhyAtam / vAmaM vA idaM devebhyaH samajani tadvAmadevyasya vAmadevyatvamiti zrautavyutpatyantarasya vAmadevadRSTatvena saha virodhAt / etena etatsUtradvayaM zrutivirodhAdapramANamiti pArthasAratheruktiH parA Page #108 -------------------------------------------------------------------------- ________________ 4 adhyAya 2 pAde 1 Ahnikam / 105 stA / virodhasya vAsiddheH / abhyupatyApi brUmaH arthavAdAnAM svArthe tAtparyavirahAttatparasya vyAkaraNasya kathaM tairbAdhaH tathAtve vA ahIno vA prakaraNAdityadhikaraNe kathaM khapatyayasvareNAhargaNasAdhyatvaM vyAkhyaH yadenaM sarve na hAsiSustadahInasyAhInatvamiti zrutyA bAdhApatteriti dik / atra vArtikam / sarvatrAgnikalibhyAM Dhagiti / aymrthH| sUtrakRtA hi sA'sya deva. tetyadhikAre'gnerDak uktaH / dRSTaM sAmetyadhikAre tu kaleDhegiti tadidaM sUtradvayamapanIya prAgdIvyata ityasmAdanantaramagnikalibhyAM Dhagiti pAThyamiti / agminA dRSTaM sAma Aneyamanau bhavamanerAgataM agneH svaM vA AgneyaM yathA syAt / evaM kalerAgata kale svaM kalau bhavaM kAleyamityAdi / atra zloka vArtikam / dRSTe sAmani jAte vA pyaN Diva dvirvA vidhIyate / tIyAdIkA na vidyAyA gotrAdaGkavadiSyate // jAte'rthe yo dviraNa sa ca vADidityanvayaH / uzanasA dRSTa sAma auzanasam / auzanam / jAte / zAtabhiSaH / zAtabhiSajaH / iha hi prAgdIvyata iti prApto'N kAlAA bAdhitaH saMdhivelAdisUtreNa pratiprasUta ityayaM dvirukto'N / avo vA Ditvam / tIyAdIkA / ayaJca svArthe / dvaitIyIkaH / tArtIyIkaH / vetyeva / dvitIyaH / tRtIyaH / na vidyAyAH / dvitIyA vidye. tyeva / gotrAdaGkavat / idaM ca dRSTaM sAmetyatraiva / aupagavarka aGke yo dRSTaH pratyayaH sa sarvo'pyatidizyate na tu sAkSAdazabdamuccArya vihita eva tena saGghAGkalakSaNecityasyANa govacaraNAd bunityasya cAyamatidezaH / / Page #109 -------------------------------------------------------------------------- ________________ shbdkaustubhe| vAmadevADyaDDayau // 9 // vAmadevena dRSTaM sAma vAmadevyam / siddhe yasyetilopena kimarthaM yayatau Ditau / grahaNaM mA tadarthe bhUdvAmadevyasya naasvare // namAzrayaH svaro nabhUsvaraH uttarapadAntodAttatvam / ata darya iti sUtrAvayavena yayatoriti sUtraM labhyate / tadayamarthaH / yayatozceti sUtreNa vidhIyamAnaM nA uttarasya yayadantasyAntodAttatvaM avAmadevyazabde mA bhUtkinvavyayapUrvapadasvara eva yathA syAdityetadarthamanayoDitvam / yagrahaNena hi DyagrahaNaM na bhavati / niranubandhakagrahaNe na sAnubandhakasyati / tathA yadrahaNena DyagrahaNaM na bhavati tadanubandhakagrahaNenAtadanubandhakasyeti / ete ca paribhASe ihaiva Ditvena jJApite / tatrAdyAyAH prayojanam / pUraNaguNeti sUtre tavyato grahaNaM mA bhUt diva audityatra dIvya. termAbhUditi / dvitIyasyAstu aGgrahaNe caGgrahaNaM mA bhUt zvayateraH azvat neha azizviyaditi / parivRto rathaH // 10 // tRtIyAntAtparivRte'rthe'Na rathazcetsaH / vastraiH parivRto vAsro ryH| tadekAntagrahaNaM karttavyam / neha putraiH pautraiH parivRtto vaa| pANDukambalAdiniH // 11 // matvArthIyeneninA siddhe'NbAdhanArtha sUtram / pANDukambalo gajAstaraNaM tena parivRtaH pANDukambalo rathaH / dvaipavaiyAghAdaJ // 12 // aNo'pacAdaH / svare vishessH| dvIpinyAprazabdAbhyAM vikA Page #110 -------------------------------------------------------------------------- ________________ 4 adhyAye 2 pAde 1 Ahnikam / 105 rabhUte carmaNi vAcye prANirajatAdibhyo'J / dvIpinaSTilopaH vadantAtprakRtasUtreNa punaraJ / dvaipA rathaH / vaiyAghraH / __ kaumArApUrvavacane // 13 // kumAryA aN nipAtyate apUrvatAyAM dyotyAyAm / kau. mAreti strIpuMsasAdhAraNaprAtipadikamAtranirdezAdubhayatrApi pratya. yH| apUrvatvaM tu pANigrahaNaviSayakaM tadubhayatra striyA evetyAdi sarva nipaatnaallbhyte| anyenApariNItA kumArI pariNItavAn kaumAraH ptiH| dvitIyAsamarthAdupayantari pratyayaH / kumArI yA pati labdhavatI sApi bhavatyeva / sUtrArambhe kRte'pi tasya durvAratvAt / evaM tAvatkaumAraH patiriti siddham / striyAM tu puMyogalakSaNo GIS pratyAsatyA ca yatprayukto'sya kaumAravyapadezaH saiva kumArI na tu syantaram / etacca sUtrArambhe'pyAvazyakam / puMyogaDISA prayogAtiprasaktestulyatvAditi dik / tatrodadhRtamamatrabhyaH // 14 // saptamyantAtpAtravAcina uddhRtamityarthe'N syAt / zarAve uddhRta odanaH zArAvaH / mAllikaH / kaarprH| zarAvAdAvuddhRtya nihita ityarthaH / sUtre yuddharatiruddharaNapUrvake nidhAne varttate / ata eva saptamIsamarthavibhaktiH saGgacchate / bhuktocchiSTa ityartha iti vRttikArAH / avaziSTa iti tadarthaH / tathAca kalpasUtreSu vyavahAraH ucchinaSTi na sarva juhotIti / atraivoddharaNa. zabdopi prasiddhaH bAhulakAtkaNi bhUte lyut / sAsminpauNa. mAsItyataH prAk tatretyanuvartate / tena saptamyantAdeva pratyayaH / sthANDilAcchayitari vrate // 15 // Page #111 -------------------------------------------------------------------------- ________________ shbdkaustubhe| vrataM zAstrito niyama iti vRttiH / zAstreNa vihitaH zA. svitaH / prAtipadikAddhAtvarthe iti NijantAtkarmaNi ktaH / vrataMceha samudAyopAdhiH / sthaNDile zete sthANDilo bhikSuH / saMskRtaM bhakSAH // 16 // saptamyantAtsaMskRte'N syAt yatsaMskRtaM bhakSAzcette / bhrASTra saMskRtA bhrASTrAH / zUlokhAdyat // 17 // pUrveNa prAptasyANopavAdaH // zUle saMskRtaM zUlyaM mAMsam / ukhA pAtravizeSaH tatra saMskRtaM ukhyam / kathamukhyogniH nahyasau bhakSa iti cet / satyam / bhavArthe digAditvAt ydityaahuH| dadhanaSThak // 18 // dAni saMskRtaM dAdhikam / saMskArazceha lavaNAdinA / yastu saMskRtArthe prAgvahateH sa tRtIyAntAt / tena dadhnA saMskRto'pi dAdhika iti vivekaH / udazvito'nyatarasyAm // 19 // Thak syAt pakSe'N // imusukttAntAt kaH / audazvitkaH / audshvitH| kSIrADDhaJ // 20 // atra saMskRtamityeva saMbadhyate na tu bhakSA iti / tena yavAgvAmapi bhavati / kSareyIti / TiDDhANaniti DIp // sAsmin paurNamAsIti // 21 // setiprathamAsamarthAttadaniSThasattAdhikaraNe pratyayaH syAdyaH Page #112 -------------------------------------------------------------------------- ________________ 4 adhyAye 2 pAde 1 Ahnikam / 107 prathamAntasyArthaH paurNamAsI cetsA / itizabdAllaukikIM vivakSAmanusArayati / tena saMjJAyAmevAyaM prtyyH| sUtre saMjJAyAmiti vRttikRtA prakSiptam / tattu bhASyAdivirodhAditizabdena gatArthatvAcAtropekSyam / pauSI paurNamAsI asmin pauSaH / mAsArddhamAsasaMvatsarANAmiyaM saMjJA / neha / paurNamAsI asmindazarAtre / bhRtakamAseva / bhRtA eva bhRtakAH karmakarAH teSAM he karmakaraNAdArabhya triMzadahorAtrAtmakaH / sAvano mAsaH / sa pauSyA paurNamAsyA tadvAnapi na poSAkhyaH / pUrNo mAso'syAM tithAviti bahuvrIhiH / prajJAderAkRtigaNatvAdata eva vA nipAtanAdaN yadvA mAzcandramAH bhImo bhImasena itivat / pUrNo. mAH pUrNamAH / tasyeyaM paurNimAsI / vastutastu mahArAjapoSThapadAnityatra tadasmin vartata ityarthe pUrNamAsAdaNa upasaMkhyAnAsiddham / AgrahAyaNyazvatthATThak // 22 // pUrveNa prAptasyANo'pavAdaH / agre hAyanamasyA ityAgrahAyaNI / prajJAderAkRtigaNavAdaN / pUrvapadAtsaMjJAyAmaga iti Natvam / AgrahAyaNI paurNamAsI asminnAgrahAyaNiko mAsaH saMvatsaro vA / azvatthena yuktA paurNamAsI azvatthaH / nipAtanAtpaurNamAsyAmapi lup / AzvatthikaH / vibhASA phAlganIzravaNAkArtikIcaitrIbhyaH // 23 // ebhyaH paurNamAsIzabdebhyaH prAgaviSaye ThagvA syAtpakSe'N / phAlguno mAsaH / phAlgunikaH / zrAvaNaH / zrAvaNikaH / kArtikaH / kArtikikaH / caitraH / caitrikaH / Page #113 -------------------------------------------------------------------------- ________________ zabdakaustubhe / sAsya devatA // 24 // seti prathamAntAddevatAvAcakAdasyetyarthe aN syAt / dravyatyAge uddezyA devatA indro devatAsya aindraM haviH / Adityam / bArhaspatyam / kathamandro mantra iti / mantrastutasyApi devatAtvena grahaNAdadoSaH / kathamAneyo vai brAhmaNo devatayeti upamA. nAt / sarvatrAgnikalibhyAmityuktatvAdvA / sati prakRte punaH setyuktiH saMjJArthakasya itizabdasya nivRttyarthA / kasyet // 25 // kazabdaH prajApatervAcakaH tasya ikArontAdezo vidhIyate pratyayatanniyogena / kAyaM haviH / itve kRte yasyetilopaH prAptaH paratvAdAdivRddhyA vAdhate / zrIrdevatAsya zrAyamitivat / somATyANityatraiva kagrahaNaM tu na kRtam / yasyetilopAtparatvAdA. divRddhau kRtAyAmapi yasyetilopApatteH / sakRdgatinyAyAzrayaNe tu kasomAvyaNiti zakyaM kartum / iha kAyasya haviSaH saMpreSe kalpakA eva vivadante / tatra kAyAnuvrahIti nyAyyameva kasmA anahIti tu ArSam / zukrAt ghan // 26 // aNo'pavAdaH / zukriyaM haviH / zukriyo mantraH / aponatprapAMnaptRbhyAM ghaH // 27 // aponatriyaM haviH / apAMnatriyaM haviH / iha aponapAt apAMnapAt iti devatAnAmadheye / anayoH pratyayasaMniyogenoktaM rUpaM mUtre nipAtyate / aponapAte apAMnapAte'nubrUhIti saMpreSau bhavataH / vede tu aponaptre svAhA apAMnaptre svAheti chA Page #114 -------------------------------------------------------------------------- ________________ 4 adhyAye 2 pAde 1 Ahnikam / ndasaH prayogaH / 109 cha ca // 28 // aponaptrIyam | apAMnaptrIyam | yogavibhAgo yathA saMkhyanivRtyarthaH / chaprakaraNe paiGgAkSIputrAdibhya upasaMkhyAnam / paiGgAkSIputrIyam / tArNavindavIyam / zatarudrAd ghava / asmAcchaghau vaktavyAvityarthaH // zatarudriyazatarudrIye / zatazabdo'nantavacanaH / zataM rudrA devatAsyeti ghachau / tayorvidhAnasAmarthyAdvigorluganapatya iti luG na bhavati / * mahendrAt ghANau ca // 29 // cakArAcchaH syAt / mahendro devatA'sya mahedriyaM haviH / mAhendram | mahendrIyam / somAT vyaN // 30 // somo devatAsya saumyaM haviH / saumI RkU / TitvAn GIp / halastaddhitasyeti yalopaH / vAstuviSaso yat // 31 // ebhyo yatsyAdaNopavAdaH // vAyurdevatAsya vAyavyaH / orguNaH / vAntoyItyavAdezaH / Rtavyam / pitryam / rIta iti rIG / yasyeticetyakAralopaH / uSasyam / uSaszabdaH strIliGgo divo duhitaraM devatAM vaktIti supezasaM sukhaM rathamityAdimantreSu prasiddham / dyAvApRthivIzanAsIramarutvadagnISomavAstoSpatigRha medhAccha ca // 32 // ebhyazchaH syAccAdyat / vAstoSpatizabdAtpatyuttarapadalakSa Page #115 -------------------------------------------------------------------------- ________________ zabdakaustubhe / Nasya rAyasyApavAdaH / zeSebhyastvaNaH / dhauzca pRthivI ca dyAvApRthivyau / divo dyAvA divasazca pRthivyAmiti dyAvAdezaH / te devate asya dyAvApRthivIyam / dyAvApRthivyam / zu. nAsIrIyam / zunAsIyam / zunazca sIrazceti dvandvaH / zuno vAyuH sIra Aditya iti vRttikArAH / anye tvekameva zunAmIramindrasya guNamAhuH / tathA caashvlaaynH| indro cAzunAsIra iti / mantraliGgaM ca bhavati indraM zunAsIramasminyajJe havAmaha iti / marutvatIyam / marutvatyam / agnISomIyam / agnIpomyam / vAstoSpatIyam / vAstoSpatyam / vezmabhUrvAsturastriyAmityamaraH / vAstoH patirvAstoSpatiH ata eva nipAtanAsAdhuH / gRhamedhIyam / gRhamedhazabdamakArAntaM bacA adhIyate / marudbhyo gRhamedhebhya ityAzvalAyanaH / gRhamedhAsa a. gateti mantati mantraliGgaM ca / taittirIyake tu marudbhyo gRhamedhibhyaH sarvAsAM dugdhe sAyamodavamiti paThyate / tatrAsau nakArAntaH / medhR saGgame ityasmANiniH / kecittu ikArAntamAhuH / stre tvakArAntAdeva pratyayavidhAnaM nirvivAdam / agneDhak // 33 // Agneyam / sarvatrAgnikalibhyAmiti kaleDha gityatroktam / __ kAlebhyo bhavavat // 34 // kAlAbhini prakaraNena bhave pratyayA vakSyante te sAsyadevatetyasmin vipaye'nena mUtreNAtidizyante / vatkaraNaM sarvamAdRzyArtham / tena yasmAdyo vihitastataH sa eva bhavani / mAsikam / prAperAyam / vatkaraNaM kim / asati ta. smin kAlebhyo bhave ye uktAste yataH kutazcidapi devatArthe Page #116 -------------------------------------------------------------------------- ________________ 4 adhyAye 2 pAde 1 Ahnikam / 111 syAditi vyAkhyAne kAlATThaJ indrAdibhyo'pi syAt / kA. lebhyaH syuriti vyAkhyAne tu bhavapratyayA na viziSyeran / tatazca digAdibhyo yadapi bhave vihita iti kAlebhyo'sminnarthe syAt / athApi tantrAdyAzrayaNAt kAlebhyo'pi bhave vihitAste kAlebhyo'pi syuriti vyAkhyAyeta evamapi Rbhyo'NuktaH muhUrtAderapi syAt / / mahArAjaproSThapadATThaJ // 35 // mahArAjo devatAsya mAhArAjikam / tadasminvartata iti navayajJAdibhya upasaMkhyAnam / navayajJo'sminvarttate nAvayajJikaH kAlaH / pUrNamAsAdaN vaktavyaH / pUrNamAso'syAM varnate paurNamAsI tithiH // pitRvyamAtulamAtAmahapitAmahAH // 36 // __ete nipAtyante / tatra pitRmAtRbhyAM bhrAtari vyaDulacau / piturbhrAtA pitRvyaH mAturkItA mAtulaH / mAtRpitRbhyAM pitari DAmahac / mAtuH pitA maataamhH| pituH pitA pitAmahaH / mAtari Sicca / mAtAmahI / pitAmahI / mhovaachndsyaanddaavgrhdrshnaat| pitAmaha iti / averdugdhe soDhadUsamarIsacaH / ete vaktavyAH / prakriyAlAghavAya SakAre paThanIye sakArapAThasAmAdamISAM sasya SatvaM na / avisoDham / avidUsam / avimarIsam / tilAniSphalAt piJjapejau / tilapejaH / vandhyastila iti amrvyaakhyaataarH| piJjazchadasi Dicca / tilpiJjaH // tasya samUhaH // 37 // SaSTyantAtsamUhe'N syAt / cittavadAyudAttaM / agotrAntaM / pratipadamanuktapratyayamihodAharaNam / tathAhi / acittAgvakSya Page #117 -------------------------------------------------------------------------- ________________ 112 zabdakaustubhe / I te anudAttAderatra gotrAntAdvuJ kedArAdibhyaH pratipadaM yaJAdayaH / kAkAnAM samUhaH kAkam / vArkam | bAkam | kAkaTakabakazabdA AyudAttAH / prANinAM kurvANAmiti phimutrAt / sUtrantu nyAsakAra itthaM vyAkhyat / prANivizeSavAcinAM zabdAnAM ye AdibhUtAH kavargAt pUrvaM teSAmudAttaH syAditi / athAdiH prAk zakaTeriti hyadhikRtam / haradatto'pyevam / kintvatra kupUrveSAmiti syAt tasmAtphalitArthakathanamidam / kunA hetunA pUrve iti tu tRtIyAtatpuruSo bodhyaH / puMsAnuja itivat tena sarvanAmakArya na / asmAbhistu phiTsUtravRttimanusRt prANinAM kupUrvamiti pAThaH prAguktaH / sa tu nirvAdha evetyatra - dheyam / iha zaukamiti vRttinyAsayorudAhRtam / tadanyAyyam / khaNDikAdiSu zukazabdasya bhASye vRttau ca paThitatvenAJa - ntatvAt / bhikSAdibhyo'N // 38 // ebhyo'N syAtsamRhe / bhikSANAM samUho bhaikSam / aci - tatvATUna prAptaH / gArbhiNam / bhasyADha iti puMvadbhAvaH / inaourpatye iti prakRtibhAvAnnastaddhita iti Tilopo na / ihAnudAttAderan prAptaH sati tasminnAdyudAttatvaM Tilopazca syAt / yuvatizabdo'tra paThyate / tasya pAThasAmarthyAnna puMvaditi vRttikAraH / na cAnudAttAdenaM vAdhituM pAThaH bhasyADhe taddhite puMtradbhAvaH / siddhazva pratyayavidhAvitiprAgeva timatyayanivRttau satyAM kaninyuvRpItikaninantatayA AyudAttatvAt / bhASyavArttikayostu iha yuvatizabdapAThasya pratyAkhyAnAt yauvanamityeva saMgatam / nacaivaM bhASyamate yauvanazabdo'pabhraMza eveti bhramita - Page #118 -------------------------------------------------------------------------- ________________ 4 adhyAye 2 pAde 1 Ahnikam / 113 vyam / zatrantAdanudAttAderAvi tasyApi siddheH| bhikSA | garmiNI / kSetra / karISa / aGgAra / carmin / varmin / sahasra / yuvati / padAti / paddhati / atharvan / dakSiNa // gotrokSoSTrorabhrarAjarAjanyarAjaputravatsamanu ____SyAjAd vuJ // 39 // ebhyo buJ syAt smuuhe| laukikamiha gotraM taccApatyayAtra na tu pautraprabhRtyeva / aupagavAnAM samUhaH aupagavakam / ukSan / aukSakam / aurabhrakam / rAjakam / rAjanyakam / rAjaputrakam / vAtsakam / mAnuSyakam / Ajakam / vRddhAcati vaktavyam / vRddhAnAM samUho vA kam / syAdetat / glaucukAyanakamityAdau phina ntatvAdAdyudAtte caritArtho'yaM buJ / kApotamityAdau labdhA. vakAzenApyanudAttAderaJA paratvAdvAdhyate tatkathamopagavakAprityudAhRtam / satyam / atro vuJ pUrvavipratiSiddhamiti vArtikAdadopaH / idaM jJApakasiddhamiti khaNDikAdibhyazcetyatra vakSyate / rAjanyakam mAnuSyakamityatra vivadante / tathAhi apatyapratyayAntAvimau rAjJo'patye jAtigrahaNamiti vArttike manorjAtAviti sUtre ca jAtAviti samudAyopAdhiH harateItItisUtre pazAviti yathA / ata eva hi tatra kartaryaven prtyyH| na caivamApatyasya ca taddhite nAtIti yalopApattiH prakRtyA ke rAjanyamanuSyayuvAna iti vacanAt / na ca gotragrahaNena gatArthatvam / kRtrimasyaiva gotrasya grahaNApatteH / etayoH kRtrimagotrapratyayAntayoH punarupAdAnena tu jhApyate apatyAdhikArAdanyatra laukikagotramiti / imau hi zAstre gotrAntatayA vyutpAdane'pi loke jAtiparatayaiva prasiddhau / tathAca yUni lugiti sUtre zabda. tRtIya. 9. Page #119 -------------------------------------------------------------------------- ________________ 114 shbdkaustubhe| bhASyam / rAjanyAd vuJ manuSyAcca jJApakaM laukikaparamiti / so'yaM bhASyavArtikArUDhaH panthAH / apare tu nemau gotrapratyayAntau zivAdibhyo'Niti sUtra eva gotragrahaNaM nivRttamiti vRttikArakaiyaTaprabhRtibhiruktatvAt / apatyAdhikArAdanyatra laukikagrahaNaM tu vyAkhyAnAdeva ubhayagatiriheti bhASyAt / na caivaM prakRtasUtre rAjanyamanuSyagrahaNavaiyarthyam / etayorapatyakRtaM neti jJApanena saphalatvAt / tena yalopo netyAhuH / anye tu jAtirevArtho na tvapatyamityAhuH / iha pakSadvaye'pi prakRtyAke iti vacanaM na karttavyamiti tatvam / kedArAdyaJ ca // 40 // cAd bub / acittalakSaNasya Thako'pavAdaH / kedArANAM samUhaH kedAram / kedArakam / gaNikAyAzceti vArtikam / a. va yameva natu vuapi gANikyam / ThaJ kavacinazca // 41 // cAt kedArAdapi / kavacinAM samUhaH kAvacikam / kaidArikam // brAhmaNamANavavADavAdyan // 42 // brAhmaNAnAM samUho brAhmaNyam / mANavyam / vADavyam / syAdetat / brAhmaNAdayo vRddhAH tebhyaH prakRto yabevAstu / nahi vRddhAdyani yani vA rUpe vizeSo'sti / na vA svare ubhayathApyAdyudAttatvAt / ThaJ tu nAnuvartiSyate svaritatvAt / satyam / anyato vidhAnArthaM yanvacanam / tena pRSThAdupasaMkhyAnamiti vArtikaM gatArtham / pRSThazabdaH stotrAvizeSasya saMjJA / pR. Page #120 -------------------------------------------------------------------------- ________________ 4 adhyAye 2 pAde 1 Ahnikam / 115 chaiH stuvata iti zruteH / pRSThAnAM samUhaH pRSThayaH / kathaM tarhi pRSThayaH SaDaha iti tadvati tadupacArAt / matvarthalakSaNayetyarthaH / / grAmajanabandhubhyastal // 43 // grAmANAM samUho grAmatA / janatA / bandhutA / gajasahAyAbhyAM ceti vaktavyam / gajatA / sahAyatA / ahnaH kha iti vaktavyam / krato / kratAvityapi tasyaiva zeSaH / ahInaH / ahargaNasAdhyasutyAkaH kraturityarthaH / kratu vanta udAharaNam / acittAttu ApUpikaM zASkulikamityAdau paratvAhageva / kApotam / mAyUram / taittiram / kapotamayUrazabdau laghAvanta iti madhyodAcau tittiristvantodAttaH / igupadhAtkiH tarateH sanvatuka cAbhyAsasyeti kipratyayavyutpAditatvAt / sanvadbhAvenAghudAcastu na bhavati / uNAdayo bahulamiti bahulavacanAt / / khaNDikAdibhyazca // 44 // ebhyo'J syAt samUhe / AyudAttArtha vacanam / acinAhakaM bAdhituM ca / khaNDikAnAM samUhaH khANDikam / iha kSudraka mAlavAtsenAsaMjJAyAmiti paThyate / tatra kSudraka mAlavAditi yogo vibhajyate / kSudrakasyApatyAni janapadazabdAditi vi. hitasya tadrAjasya luk mAlavAttu vRddhalakSaNasya vyaGaH / tato dvandva samAsasyetyantodAttaH tato'nudAttAderajityeva siddhe go. prokSeti vunaM bAdhituM vacanam / syAdetat / yathA janapadasamudAyasya janapadagrahaNenAgrahaNAtkAzikosalIyA ityatra cha eva na tu janapadalakSaNo vuba tathehApi gotrasamudAyasyAgotratvAd vuvaH prAptireva nAsti / naca samudAyasyAgotratve'pi mAlavasya gotrapratyayAntatayA samudAyAttadantavidhinA vumAptiH samAsapratya Page #121 -------------------------------------------------------------------------- ________________ zabdakaustubhe / yavidhau tadantavidheH pratiSedhAt / kizca prAptepi vun paratvA. dava bhAvyam / atrAhuH / idameva sAmUhividhivunaH pUrvavipratiSedhaM ca jJApayati yAvatA hi vinAnupapattirna zAmyati tAvataH sarvasya jJApyatayehobhayajJApanasambhavAt tena vAnahastikam / gaudhenukamiti tadantavidhiH siddhaH / aupagavakamityAdau vuJ ca / tataH senAsaMjJAyAmeveti niyamArtha dvitIyaM vAkyam / tena kSaudrakamAlavIsenA / anyattu kSaudrakamAlavake / ubhayatrApi mAlavAdutpannasya jyaGo gotre'lugacIti luki pratiSiddhe Apatyasyeti ylopH| uktaM ca bhASye / asiddhiranudAttAdeH ko'rthaH kSudrakamAlavAt / gotrAd vuJ naca tadgotraM tadantAna saH sarvataH // jJApakaM syAttadantatve tathA cApizalevidhiH / senAyAM niyamArtha vA yathA bAdhyeta vAJ vujeti / tathAcetyasyAyamarthaH / dhenurana. vikamutpAdayatItyApizale matam / ikamukamityarthaH / tena vRddhi siddhA / dhainukam / anaaiti kim / adhenUnAM samUha Adhena. vam / utsAdipAThAda / yadyapyutsAdigaNe dhenuzabda eva paThyate tathApi baSkayAse iti linggaattdntvidhiH| tatra sAmUhikeSu yadi tadantavidhirna syAttarhi anagrahaNaM na kuryAt / senAyAmiti dvitIyavAkyasyArthasya phalopanyAsaH / ulUkazabdo'tra paThyate sa laghAvanta iti madhyodAttaH / yadulUko vadati ityatra tu chAndasamAyudAttatvam / evaJca bhASAyAmanudAttatvAtpUrveNaivAJ siddhaH / iha pAThastu margAdiyanantasya kRtaluka iti bodhyam / asati hi pAThe ulUkAnAM samUhArthavivakSAyAM gotrelugacIti lukaH pratiSedhAdaulukyazabdAgotrAzrayo vujha pAmoti / zukazabdo'tra paThyate prANinAM kupurvANAmityAyudAcatvAdANi prApte / yugavaratreti paThyate / tatsaGghAtavigRhItArtham / yaugavaratram / Page #122 -------------------------------------------------------------------------- ________________ 4 adhyAye 2 pAde / Ahnikam / 117 yaugam / vAratram / caraNebhyo dharmavat // 45 // vujAdayazcaraNebhyo vakSyante / caraNAddharmAmnAyayoriti tu tatra vArtikam / tadapyanenAtidezasUtreNa jJApitam / yataH prakRte dharme yaH pratyayo vakSyate tataH samUhe'pi sthAdityatidezArthamidaM sUtram / kaThAnAM saGghaH kAThakam / kAlApakam / gotracaraNAd vun chAndogyam / aukthikyam / chandogaukthiti jyaH / AtharvaNam / AtharvaNikasyekalopazcetyaN / __ acittahastidhenoSThak // 46 // sAktukam / ApUpikAdAvapi paratvAdavaM bAdhitvA'yaM Thageva hAstikam / dhainukam / tadantavidheApitatvAgaudhenukam / jaGgaladhenuvalajAntasyetyubhayapadavRddhivikalpaH / anabityuktaM tena Adhenavamityatra utsAdyameva / kezAzvAbhyAM yaJchAvanyatarasyAm // 47 // AbhyAmetau kramAdvA staH pakSe ThagaNau / kaizyam / kaizikam / azvIyam / Azvam / pAzAdibhyo yaH // 48 // pAzyA / tRnnyaa| iha potagalagrahaNaM saGghAtavigRhItArthamiti gobrdhnH| yuktazcaitat / grAmatA janatA dhUmyA pAzyA galyA pRthak pRthagityamarakozAt / pAza / tRNadhUma / vetti / ahAra / poTagala piTaka zakaTa hala naTa vana / khalagorathAt // 49 // ebhyo yaH syAt / svalyA / gavyA / rathyA / . . Page #123 -------------------------------------------------------------------------- ________________ zabdakaustubhe / initrakaTyacazca // 50 // khalAdibhyaH kramAdamI syuH / khalinI / gotrA / rathakavyA / svalAdibhya inirvaktavyaH / DAkinI / kuThumbinItyAdi / AkR tigaNo'yam / iti sAmUhikAH / viSayo deze // 51 // 118 SaSThyantAdyathAvihitaM pratyayaH syAdatyantaparizIlite'rthe sa ceddezaH / zivInAM viSayo dezaH zaivaH / deze kim / devadattasya viSayo'nuvAkaH / rAjanyAdibhyo vuJ // 52 // rAjanyAdibhyo vuJ syAt / rAjanyAnAM viSayo deza : rAjanyakaH / AkRtigaNo'yam / bhaurikyAdyaiSukAryAdibhyo vidhabhaktalau // 53 // AbhyAM yathAsaMkhyamimau staH / bhaurikINAM viSayo dezaH bhaurikividham / bhaulikividham / aiSukAribhaktam / sArasAyanabhaktam / atra vArttikAni / viSayAbhidhAne janapade lup bahuvacanaviSayAt / aGgAnAM viSayaH aGgAH / vaGgAH / sumAH / puNDrAH / gAndhAryAdibhyo vA / gAndhAraH / gAndhArayaH / vAsAtaH / vasAtayaH / zaivaH / zivayaH / rAjanyAdibhyo vA vuJ rAjanyakaH rAjanyaH / daivayAtavAH / daivayAtavakaH / vailvavanAdibhyo nityam / vailvavanakaH / AmbarISaputrakaH / AtmakAmeyakaH / na vA'bhidheyasya nivAsaviSayatvAnnivAsAvevakSAya lubviSayavivakSAyAM pratyayaH / asyArthaH / yo yeSAM viSayastatraiva teSAM nivAse janapade lup smaryate na Page #124 -------------------------------------------------------------------------- ________________ 4 adhyAye 2 pAde 1 Ahnikam / 119 tu nivAsamAtre anabhidhAnAt / evaJcAGgA vaGgAH muhmAH puNDrA ityatra nivAsarUpataiva vivakSyate na tu viSayarUpatA / rAjanyAdestUbhayaM tatra viSayo rAjanyakaM nivAso rAjanyAH / bailvavanAdiSu viSayatvavivakSaiva / sarva cedaM yathAbhidhAnaM vyavasthAsyate tasmAnmAstu vArttikArambha iti / so'syAdiriti chandasaH pragAtheSu // 54 // akSareyattAnibandhanaM paktyAdizchandaH / tadvAcakAtprathamAntAdAdivAcakAdasyetyAdimati pratyayaH syAt sa AdimAn pragAthacet / patirAdirasya pAGkaH pragAthaH / AnaSTubhaH / jAgataH / pragradhyata iti pragAthaH / akarttari ca kAraka iti kamaNi ghaJ / pRSodarAditvAdrephanakArayorlopaH / pragIyate iti vA pragAthaH / gai zabde uSikuSigatibhyasthan / rUDhazcAyam / caturthaSaSThau pAdau bArhato pragAthe punarabhyasitvottarayokhasyedityevamAdivacanAdyatra dvayorka costisraH kriyante / napuMsakAt svArthe upasaMkhyAnam / triSTubeva traiSTubham / jAgatam / kuTI kuTIra itivan svArthike kRte liGgAnyatvam / kathaM tarhi napuMsakAdityuktama / vRttiviSayasya tathAtvAditi bodhyam / saMgrAme prayojanayodadhRbhyaH // 55 // so'syetyanuvarttate / prayojanavAcibhyo yoddhRvAcibhyazca samarthebhyo'syeti SaSThyantArthe saGgrAme'bhidheye'N syAt / subhadrA prayojanamasya saGgrAmasya saubhadraH / bharatA yoddhAro'sya bhA - rataH saGgrAmaH // tadasyAM praharaNamiti krIDAyAM NaH // 56 // spaSTam / daNDaH praharaNamasyAM krIDAyAM dANDA / mauSTA / Page #125 -------------------------------------------------------------------------- ________________ 120 shbdkaustubhe| praharaNaM kim / mAlA bhUSaNamasyAm / krIDAyAM kim / khaDgaH paharaNamasyA senAyAm / ghaJaH sA'syAM kriyeti JaH // 57 // ghanantAt kriyAvAcinaH prathamAntAdasyAmiti saptamyarthe strIliGge apratyayaH syAt / ghana iti kRdrahaNAdgatikArakapUrvasyApi grahaNam / zyenapAto'syAM vartate zyainampAtA mRgayA / tilapAto'syAM vartate tailampAtA svadhA / zyenatilasya pAte be iMti mum / ghanaH kim / zyenapatanamasyAM vartate / kriyAkim / prAkAro'syAM vartate tadasyAmiti prakRte punaH sAsyAmityuktiH krIDAyAmityasyAnuvRttirmA bhUditi / daNDapAto'syAM tithau varcate dANDapAtA mausalapAtetyAdi / tadadhIte tadveda // 58 // dvitIyAntAdadhyetari veditari ca pratyayaH syAt / vyA karaNamadhIte vetti vA vaiyAkaraNaH / dvistadrahaNamadhIyAnaviduSoH pRthagvidhAnArtham / anyathottaratra kratuvasantAdInAmazabdAtmakatayAdhyayanAsambhavAdveditaryeva pratyayaH syAt dvistagrahaNasAmarthyAt kratuvasantAdayaH zabdAstatpratipAdakagranthe gauNA api pratyayaM labhante / kratUkdhAdisUtrAntATThak // 59 // kratumi pavAcibhya usthAdeH sUtrAntAcca Thak syAt / kratuzabdastu na gRhyate svarUpaparatveDyukthAdiSveva paThet / nApi paryAyagrahaNam / ukthAdiSu yajJazabdapAThAt / tasmAtkratuvize. pavAcinAmeva grahaNaM tebhyo mukhyAttibhyo veditari pratyayaH tatpratipAdanaparagranthavRttibhyastvadhyetarIti vivekaH / A - Page #126 -------------------------------------------------------------------------- ________________ 4 adhyAye 2 pAde 1 Ahnikam / 121 miSTomikaH / vAjapayikaH / saMsthAvizeSavacanasyApyaniSTomazabdasya tatsaMsthAke katau nirUDhaH prayogaH / ukthazabdastu sAmavizeSa rUDhaH yAni yajJAyajJIyAduttaratra paThyante / tAnyadhIyAne ThagaNau dvAvapi neSyete anabhidhAnAt kintUkthAnyadhIta iti vAkyameva bhavati / sAmalakSaNantu prAtizAkhyamauvithakyaM nAma / authikAnAmAmnAyaH idamarthe chandogaukthiti jyaH tatra lakSaNayA vartamAna ukthazabdaSThakaM labhate / ukthamadhIte vetti vA aukthikaH / austhikyazabdAttu ThakaH prAptireva nAsti / aN punaranabhidhAnAneti sthitaM bhASye / lokaaytikH| uktha lokAyata nyAya nyAsa punarukta yajJacarcA krama itara zlakSNa saMhitA krama pada saGghaTTa vRtti saGghaha gaNa guNa A. yurveda ityukthAdayaH / sUtrAntAhagityavaziSyate // tatra vA. rtikam / vidyAlakSaNakalpasUtrAntAdakalpAderikana smRta iti ikagiti Thagityarthe vidyAlakSaNakalpAntAditi akalpAderiti ca pUraNIyamiti phlito'rthH| vAyasavidhikaH / gaulakSaNikaH / pArAzarakalpikaH / sAMgrahasUtrikaH / akalpAdeH kim / kAlpasUtraH / sUtrAntasyaivAyaM niSedho na tu vidyAdyantasya / ata eva kAlpasUtra ityeva bhASye pratyudAhRtamiti kaiyaTaH / kAlpavidya iti tu keSAMcidudAharaNaM prAmAdikamiti sa eva / asyApavAdaM vArttikakAra evAha / vidyA cAnanakSatradharmatripUrveti / aGgAdicatuSTayapUrvako vidyAzabdaSThakaM na labhata ityarthaH / AGgavidyaH / kSAtravidyaH / dhArmavidyaH / vidyaH / iha trividhA vidyA trividhA tAmadhIta iti vigrahaH / tisro vidyA adhIta iti vigrahe tu luk syAdityuktaM dvigoluMgiti sUtre / atra vidyazabdAt svArthe cAturvarNAditvAt vyaSi vi. Page #127 -------------------------------------------------------------------------- ________________ 122 shbdkaustubhe| yamityapi pakSe bhavati / tathA ca yAjJavalkAH / catvAro ve. dadharmajJAH parSatraividyameva veti / ata eva paJcame kaiyaTena cA. turvaidyamityatra cattAro vedA iti catasro vidyA adhIta iti ca dvedhA vyAkhyAtaM tatra Thako luki svArthe vyAni anuzatikAditvAdutta padaddhiriti vizeSaH / AkhyAyiketihAsapu. rANebhyazca Tharavaktavya iti zeSaH / yAvakrItamAdhikRtya vyAkhyAnaM yAvakrItamupacArAt tadadhIte vetti vA yAvakrItikaH / praiyaavamadhikRtya kRtamupacArAt bhaiyaGgavam / tataH prayaGgavikaH / vAsavadattAmadhikRtya kRtA AkhyAyikA vAsavadattA tAmadhIte vetti vA vAsavadattikaH / adhikRte granthe ityatrArthe vRddhAcchaH / tasya lubAkhyAyikAbhyo bahulamiti lup / tato'nena Thak / evaM saumanottarikaH / gadyarUpo anyavizeSa AkhyAyiketi a. dhikRte grantha iti sUtre haradattaH / aitihAsikaH / paurANikaH / anusUrlakSyalakSaNe sarvasAdagiozca laH / i. kan padottarapadAcchataSaSThaH kin pathaH / anusUzabdaH ThakaM labhate lakSya lakSaNazabdau ca / anusUrnAma granthaH / anusUmadhIte Thak / isusugiti kAdezaH / ke'Na iti isvaH / AnusukaH / lAkSyikaH / lAkSaNikaH / sarvAdeH sAdeDhUigozchapratyayasya lugityarthaH / atra dvigAzca la ityaMzena dvigoTuMgiti sUtrasiddhamevAnUyate / arthavataH sazabdasya grahaNAtsarvazabdaH pRthagupAttaH / sarvavedAnadhIte srvvedH| sarvatantraH / ihANo luk / vArNikAntamadhIte savArtikaH / antavacane sahazabdasyAvyayIbhAvaH / avyayIbhAve cAkAlaiti sbhaavH| tato'No luk / dvigoH| dvitantraH / pUrvapadikaH / utarapadi. kH| padazabda uttarapadaM yasya tasmAdikan syAditIkan / Page #128 -------------------------------------------------------------------------- ________________ 4 adhyAye 2 pAde 1 Ahnikam / 123 zatazabdAt SaSThizabdAca paro yaH pathinzabdastadantAt Sika. n syAt / So GISarthaH / zatapathikaH / shtpthikii| SaSThipathikaH / sssstthipthikii| atra vRttikAro bahulagrahaNaM kRtvA zAtapatha ityaNamapyudAjahAra tattu bhASyAdau nAsti / ikan bahulaM pathottarapadAdityukthAyantargaNasUtramiti nyAsakAraH / kramAdibhyo vun // 61 // aNo'pavAdaH / kramakaH / padakaH / krama pada zikSA mImAMsA / anubrAhmaNAdiniH // 62 // brAhmaNasadRzo grantho'nubrAhmaNaM tadadhIte vetti vA anubrAhmaNI / yathArthe yadavyayamiti sAdRzye 'vyyiibhaavaadiniH| ma. tvarthIyena siddhe adhyetaveditoraNaM bAdhituM sUtram // vasantAdibhyaSThak // 63 // yatra vasanto varNyate yo vA vasante 'dhyeyaH sa upacArAdvasantaH tamadhIte veni vAsantikaH ! ukthAdiSu vasantAdayaH pAThyAH / te vA vasantAdiSu / tathA tu na kRtamityeva / atharvanazabdo 'tra paThyate / sa upacArAdatharvaNA prokta granthe vartate / zaiSikaprakaraNAnte bhASyakArAstu itthamAhuH / tena proktamiti pra. kRtya RSibhyo lugvktvyH| vasiSThaH / vizvAmitraH / a. nuvAkaH / atharvaNo vA atharvA AtharvaNa iti / atharvANamadhIte AtharvaNikaH / dANDinAyanasUtre nipAtanAhilopo na / vasanta varSA zarat hemanta zizira prathama a. nuguNa atharvan AtharvaNa / Page #129 -------------------------------------------------------------------------- ________________ shbdkaustubhe| proktAlluk // 6 // prokta bhavaH proktaH / sautratvAt saMjJApUrvakatvAdvAna vRddhiH / upacArAdvA prokta proktshbdH| proktArthakapratyayAtparasyAdhyetave. divapratyayasya luk syAt / pANininA proktaM pANinIyam / tadadhIyate pANinIyAH / vRddhAccho'tra / proktArthakaH pratyayaH / nAbazvetyaN / gotre ya iJ tadantAdeva sa iti siddhAntAt / tato'dhyetraNo luk / striyAM svare ca vizeSaH / asati hi luki TiDDhANaniti DIp syAt / aNasvareNAntodAcatvaM ca / luki sati tu TAp bhavati chasvareNa madhyodAttatA ca / sUtrAcca kopadhAt // 65 // sUtravAcinaH kakAropadhAdadhyeveditapratyayasya luka syAt / aproktArtha ArambhaH / aSTAvadhyAyAH parimANamasya aSTakaM pANineH sUtram / saMkhyAyAH maMjhAsaGghasUtrAdhyayaneviti saMkhyAyA atizadantAyAH kan / tadadhIyate aSTakAH pANinI. yAH / dazakA vaiyAghrapadIyAH / trikAH kAzakRtsnAH / saMkhyAma. kRtarita vaktavyam / saMkhyAprakRtikapratyayAntAdityarthaH / ka. lApino proktamadhIyate kAlApAH / kalApino'N / nAntasya Tilope sabrahmacArItyaupasaMkhyAnikaSTilopaH / tatastadadhIta ityaN / proktAlluka / kAlApAnAmAnAya iti gotracaraNAd vuz / kAlApakam / tatastadadhIta ityaN / tasyAluk / sati tu luki bitsvaraMNAyudAttaH syAt siddhAnte tvaNa eva svrH| striyAM GIp ca / kopadhAtkim / catvAro'vayavA asya catuSTayam / tadadhIte caatussttyH| Page #130 -------------------------------------------------------------------------- ________________ 4 adhyAye 2 pAde 1 Ahnikam / 125 chandobrAhmaNAni ca tadviSayANi // 66 // maNDUkaplutyA proktAdityanuttaM chandobrAhmaNasAmAnAdhi. karaNyAjasantaM vipariNamyate / chandAMsi brAhmaNAni ca bhoktapratyayAntAni tadviSayANa syuH adhyetaveditapratyayaM vinA na prayojyAni / yathA mapaM vinA vyantaM na prayujyate tathetyarthaH / ata eva tantreNArthadvayaM vigRhyate kaThena proktamadhIyate kaThAH / vaishmpaaynaantevaasitvaanniniH| tasya kaThacarakAlluk tato'dhyetaryaN tasya proktAlluk / mudapippalAdazabdAbhyAM proktArthe autsargiko'N / zeSaM yathAyogaM prAgvat / maudAH / paippalAdAH / arcAbho vaizampAyanAntevAsI tsmaanniniH| ArcAbhinaH vAjasaneyazabdaH shaunkaadiH| vAjasaneyinaH / brAhmaNAni / tANDyena moktamadhIyate tANDinaH / Apatyasyeti yalopaH / bhAlla. vizabda iantaH zAvyazabdAgargAdiyaantAniyozceti phak / aitareyazabdaH zubhrAdiDhagantaH / tebhyaH purANamoktaSviti NiniH / bhAllavinaH / zATyAyaninaH / aitaroyaNaH / chandograhaNAdeva siddha brAhmaNagrahaNaM tadvizeSapratipattyartham / tena purANaproktAnAmeva tdvissytaa| neha / yAjJavalkyena proktAni brAhmaNAni yAjJavalkAni / kaNvAdibhyo gotra ityaNa / Apatyeti yalopaH / sutabhAdautsargiko'N / sautabhAni / yAjJavalkyAdibhyaH pratiSedha iti pratiSedhaM paThanti iha cakAro'nuktasamuccayArthaH / kalpe / kAzyapinaH / kauzikinaH / kAzyapakauzikAbhyAmRSibhyAM NiniH / sUtre pArAzariNo bhikSavaH / zailA. lino nttaaH| pArAzaryazilAlibhyAmiti NiniH / karmandinaH / kuzAzvinaH / karmandakRzAzvAdiniH / etacca sarvamiha sUtre nyA. Page #131 -------------------------------------------------------------------------- ________________ 126 zabda kaustubhe / * sabhedena bhASyasAdhitamiti vRttikRtA cakAreNa saMgRhItam / chando brAhmaNAnIti kim / pANinIyaM vyAkaraNam / paiGgI kalpaH / piGgazabdAt purANaprokteSviti NiniH / atha cAturarthikAH / tadasminnastIti deze tannAmni // 67 // prathamAntAdastyupAdhikAdaN syAt asminnityarthe pratyayAntanAmA dezazcet / udumbarAH santyasmindeze audumbaraH / bAlvajaH / pArvataH / sakalalokanirUDhe yathA syAnnatvAdhunika saMketi te'pItyetadartha itizabdaH / bhUmanindAdyarthaparigrahArthazca / matupo'yamapavAdaH / yadyetramapavAdavipratiSedhAdiniThanAdayaH prAnuvanti / satyam / tannAmnAtyukterna doSaH / taddhi nAmadheya - tAvirodhino balIyaso'pi pratyayAn bAdhituM kriyate / tena nirvRttam // 68 // antarbhAvitaNyarthAdvRtteH karmaNi ktaH / deze tannAmnIti - catuSTaye'pyanveti / sahasreNa nirvRtA sAhasrI parikhA / kuzAmbena nirvRttA kauzAmbI nagarI / tasya nivAsaH // 69 // zaivo dezaH / adUrabhavazca // 70 // tasyetyeva / vidizAyA adUrabhavaM nagaraM vaidizam / cakAreNa prAguktA api trayo'rthA iha saMnidhApyante / tena vkssy| mANapratyayAnAM cAturarthikatvam / caturNAmarthAnAM samAhAracaturarthI / tatra bhavA hi cAturarthikAH / adhyAtmAditvATThaJ / Page #132 -------------------------------------------------------------------------- ________________ 4 adhyAye 2 pAde 1 Ahnikam / 127 saddhitArthe dvigau tu Tho luk syAt / cakAravirahe tu saM. nidhAnAdadUrabhavAthe evottaratra saMbadhyeta / savidhAnAt / auraJ // 71 // cAturarthikaH / araDuTTaikSavizeSaH AraDavam / nayAM tu paratvAnmatup / ikSumatI / drumatI / matozca bahvajaGgAt // 72 // bahackamahaM yasya tathAbhUto yo matustadantAda syAt / saidhrakAvatam / bahvajaGgArikam / Ahimatam / syAdetat / matobehaca ityevAstu vyadhikaraNe ca paJcamyo vyAkhyAsyete / bahuco vihito yo matustadantAditi / maivam sAmAnAdhikara. Nyasya nyAyyatayA matvantaM yahaca ityevAstu na vyadhikaraNa. miti hi yujyate / tatazcAhimato'J syAt / vyAvartya tu svavAniti syAt / bahvacaH kUpeSu // 73 // SahaprakRtikAtsubantAda syAcAturarthikaH peSvabhiH dheyeSu / dIrghavaratreNa nirdRttaH kUpo dairghavaratraH // udak ca vipAzaH // 74 // vipAza uttare ye kUpAsteSvabhidheyeSu aJ syaacaaturthikH| abahajathaM ArambhaH / dacena nirdRttaH dAttaH kUpaH / udakim / dakSiNataH kUpe'vaNeva / dAttaH / gauptaH / svare vizeSaH / saMkalAdibhyazca // 75 // ebhyo'J syAt / kUpeviti nivRttam / saMkalena nivaH saangglH|| Page #133 -------------------------------------------------------------------------- ________________ zabdakaustubhe / strISu sauvIrasAtvaprAkSu // 76 // sauvIre tAvat dattAmitreNa nirvRttA dAttAmitrI nagarI / sAlave vidhUmAgninA nirvRttA vaidhUmAnI / prAci / kakudena niIsA kAkudI / 128 sutrAstvAdibhyo'N // 77 // uvarNAntalakSaNasya kUpalakSaNasya cAJo'pavAdaH / suvAsto radUrabhavaM sauvAstavam / tANDavam / aNgrahaNaM nadyAM matupo bAdhanArtham / sauvAstavI nadI // 1 roNI // 78 // asmAdaN syAt / kUpalakSaNasyAo 'pavAdaH / rauNaH kUpaH / tadantavidhiratra yena vidhiriti / AjakaroNaH / kopadhAcca // 79 // mAravat / kArNachidrakaH kUpaH // vuJchaNkaThajilaseniraDhaJyaya phaphiJiJjyakkakThako'rIhaNakRzAzvarya kumudakAzatRNaprekSAzma sakhi saMkAzabalapakSakarNasutaGgamapragadinvarAhakumudAdibhyaH ||80|| * arIhaNAdibhyaH saptadazabhyo gaNebhyaH kramAd vuJAdayaH syuzcaturarthyAm / sUtre kumudasya dviH pAThepyeka zeSo na bhavati / prathamataH kumudAntAnAM caturNA dvandvaM vidhAya dvitIyena kAzAdikumudAntadvandvena saha punardvandvavidhAnAt // AdizabdaH pratyekaM saMbadhyate / tathAhi arIhaNAdibhyo vuv / arIhaNena nirvRttaM ArohaNakam | kRzAzvAdibhyazchaNU | Page #134 -------------------------------------------------------------------------- ________________ 4 adhyAye 2 pAde 1 bhAhnikam / 129 kAzviIyaH / RzyAdibhyaH kaH / Rzyakam / kumudAdibhyaH SThan / kumudikam / kAzAdibhya ila: / kAzilaH / tRNAdibhyaH saH / tRNasam / prekSAdibhya iniH / prekssii| azmAdi. bhyo rH| azmarA / sakhyAdibhyo Dhab / sAkheyam / saGkA. zAdibhyo rAya: / sAGkAzyam / balAdibhyo yaH / balyam / pakSAdibhyaH phak / pAkSAyaNaH / pathaH pantha ca / pAnthAyanaH / karNAdibhyaH phiJ / kANAryaniH / sutaGgamAdibhya in / sautakamiH / pragadAdibhyo jya: / pragadin prAgadyaH / varAhAdibhyaH kak / vArAhakaH / kumudAdibhyaSThak / kaumudikaH / iha zirIpazabdo gaNatraye paThyate / arIhaNAdau prathamakumudAdau varAhAdI ca / kathaM tarhi lupi yuktavadityatra bhASyaM zirISANAmapi pakSa lubiti vAstu ubhayathApi cAtUrUpye na vivAdaH / zarIpakaH / vun / zirISikaH / Than / zairISakaH / kak / zirISA iti / janapade lup // 81 // grAmasamudAyo janapadaH tasmin vAcye cAturarthikamya lup syAllubantaM dezasya nAma cet / paJcAlAnAM nivAso janapadaH paJcAlA: / kuravaH / aGgAH / vaGgAH / kaliGgAH / magadhAH / puNDrAH / tannAmnIti kim / udumbarAH santyasminniti audumbaro janapadaH / na hyatra lubantaM nAmadheyam / varaNAdibhyazca // 82 // ebhyaH prAgvat / ajanapadArtha ArambhaH / varaNAnAmadarabhavaM nagaraM vrnnaaH| nagaraM hi dezo na tu janapadaH / AkRtigamo'yam / zabda. tRtIya. 8. Page #135 -------------------------------------------------------------------------- ________________ shbdkaustubhe| zarkarAyA vA // 83 // __ asmAcAturarthikasya pA lup syAt / nanu vAgrahaNaM vya. ye prathamakumudAdau varAhAdau ca pAThasAmarthyAdeva pakSe uckakoH zravaNasambhavAt satyam / ata eva vAgrahaNasAmarthyAva pakSe autsargiko'N tasya cAyaM luvikalpaH / tadiha vakSyamANaThakchAbhyAM saha rUpaSaTkaM bodhyam / zarkarA / zArkaram / zarikam / zArakam / zArkarikam / zarkarIyamiti / Thakchau ca // 84 // zarkarAzabdAdetau stazcaturAm / udAhRtam / nadyAM matup // 85 // cAturarthikaH / udumbarAH santyasyAmudumbarAvatI / ikSumatI / kathaM tarhi bhagIrathena nivRttA bhAgIrathIti matubantasyAtanAmadheyatvAt / madhvAdibhyazca // 86 // anadyartha ArambhaH / madhumAn / kumudanaDavetasebhyo Dmatup // 87 // kumudvAn / nahAn / vetasvAn / avarNopaSAtparatvena vatvam / pUrvabAside ceti Tilopo na sthAnivat / ekadezavikRtanyAyena padatvAdrutve prApte bahiraGgatvAhilopasyAsiddhatvam / na ca pASThI bahiraGgaparibhASA ruM na pazyaditi vAcyam / kAryakAlapakSAzrayaNAt / nanvevam autsItyAdau ruH ghaTI AmalakItyAdau jaztvaM ca syAt / yasyatilope kute Page #136 -------------------------------------------------------------------------- ________________ 4 adhyAye 2 pAde 1 mAhnikam / 131 pUrvasya svAdiSviti padatvAt / na ca bhatvaM yasyetilopasya sthA. nivadbhAvAn / na ca padatvepyevaM tasya vidhinA saha kAryakAlatayA pUrvatrAsiddha cetiniSedhAditi cenna / padasaMjJAyAM yathoddezAzrayaNAt / ata eva rAma au ityavasthAyAM padatve vastrasAdAviva sthAnivadbhAvena rAmAvityAdeH padatvam / anyathA ubhayata Azraye'ntAdivadbhAvapratiSedhAtpadatvaM durlabhaM syAditi dik / mahiSAceti vaktavyam / mahiSmAnAma dezaH / prakRtasyaiva matupaH DitvAtidezena siddhe prakriyAlAghavAya Dvatupi vA kartavye matuvacanamanyato vidhAnArtham / tena mahiSAcetyapi sUtreNa sUcitameva // naDazAdADa Dabalac // 88 // naDvalaH / zAdalaH / zAdazabdo dopadhaH / zAdo jambAlaghAsayorityamaraH / zAdala: zAdaharite iti ca / zikhAyA valaca // 89 // zikhAvalam / dantazikhAtsaMjJAyAmiti pazcame vakSyati ta. dadevepi zikhAvala iti rUpasya siddhaye idantu nirvacAdyartha deze vatrApyaNo vApanArtha c| utkarAdibhyazchaH // 9 // rtkriiyH| naDAdInAM kuk ca // 91 // naDakIyam / atrAntargaNasUtradvayam / krujhA hasvatvaM ca / sakSamalopazceti / kruzcakIyaH / takSakIyaH / kuTi tu nalopasiddhA. Page #137 -------------------------------------------------------------------------- ________________ 132 shbdkaustubhe| vapi chasya Iyo na syAt / apratyayAditvAt / iti zrIzabdakaustubhe caturthasyAdhyAyasya dvitIye pAda prathapamAhnikam / zeSe // 92 // apatyAdicaturarthyantAdanyo'rthaH zeSastatrANAdayaH syuH / dhakSuSA gRhyate cAkSuSaM rUpam / zrAvaNaH zabdaH / dRSadi piSTA dArSadAH saktavaH / ulukhale kSuNNa aulUkhalo yAvakaH / azvairuhyate Azvo sthaH / caturbhiruhyate cAturaM zakaTam / caturdazyAM dRzyate cAturdazaM rakSaH / syAdetat / tasyedamiti sUtreNa cAkSuSAdayaH siddhAH / dArSadAdayastu saMskRtaM bhakSA ityanena tat kiM zeSa iti sUtreNa / na cAdhikArArtha taditi vAcyam / adhikAraM vinApi ghAdInAM TyuTyulantAnAM apatyAdicaturthIparyantepvartheSvapravRtte pakenaiva susAdhatvAt / tathAhi ArdakazAle. tyAdayo vRddhAH teSAM vRddhAccha ityeva siddhe utkarAdiSu pATho jJApayati netaH prAk ghAdayaH syuriti / gotrokSeti vuvidhirapIha liGgam / anyathA hi samUhasyApIdamarthAntarbhUtatayA gotraca. raNAdityeva vuH siddha kiM tena / tathA rAjanyAdiSu daivayAnazabdasyArIhaNAdiSu bhAstrAyaNazabdasya ca pATho'pIha jJApakaH tayorapi gotrapratyayAnnatayA gotracaraNAdityeva vunaH siddhaH / tathA phezchacetyatra vetyA ThagvikalpyatA chavacanaM tu jJApakamevApatyAdiSu pAdayo neti / kiJca / apatyAdyarthAnAmanuvRttyA tasyedaMvizeSatayA vA yadi tatra ghAdaya iyaran tarhi mAgdIvyatoNityatraivANAkSibhiH saha paJcaran / nanu mA bhUdapatyAdi Page #138 -------------------------------------------------------------------------- ________________ 4 adhyAye 2 pAde 2 Ahnikam / 133 vyAvRttaye zeSAdhikAraH / tathApi sAkalyArthaH saH anyathA saMnihite jAtArtha eva ghAdayaH syuH bhavAdau tu prAgdIvyata iti iti viziSTAvadhiparicchinneSu artheSu vidhIyamAnA aNAdaya eva syurna tu ghAdayaH zeSazabdAttu sarveSu ghAdayaH sidhyatIti / maivam / jAtAdhikArAnantaramAvRSaSThavityAdibhiH saha ghAdiSu vaktavyeSu tataH prAk pAThasAmarthyAdevArthasAkalyalAbhAt / tasmAt zeSa iti lakSaNaM cAdhikAratheti vRttirapyasaGgatA / ubhayatrApi prayojanasya durlabhatvAt / atrocyate / zaiSikatvaprayuktaM kAryavizeSaM dhvanayituM kriyamANaH zeSAdhikAro jJApayati / zaiSikAnmatvarthIyAcchaiSiko matubarthikaH // sarUpaH pratyayo neSTaH sannantAna saniSyata // iti / etaca sanvidhau matubvidhau ca bhASye paThitam / asyArthaH / zeSAdhikAre bhavaH zaiSikaH / adhyAtmAditvAdRJ / matuvarthe bhavo matuvarthIyaH / gahAderAkRtigaNatvAccha iti sanvidhau haradataH / rogAkhyAyAmitisUtre tu matvarthAccha iti vArtikaM vyAcakSANo haradatta Aha / matunA samAnArtho matvarthaH tasmA tsvArthe chaH kuddadhikAre vidhAnasAmarthyAtkRtsaMjJA kRdantatvAt prAtipadikatvaM bahulavacanAdabhatve'pi yasyotilopaH / bAhulAkAdeva kacinna / tasau matvartha iti yathA / bAhulakAdeva matuvazabdAdapi bhavati / zaiSikAnmatuvarthIyAditi yathA / matupo'rtho matubarthaH sosyAstIti matubarthikaH ata itiThanAviti un / zaiSikapratyayAntAcchaiSikaH sarUpapratyayo neSTaH tadyathA zAlAyAM bhavo ghaTaH zAlIyaH / tatra bhavamudakam / punazcho na Page #139 -------------------------------------------------------------------------- ________________ 134 zabdakaustubhe / bhavati / virUpastu syAdeva tadyathA ahichatre bhava AhichatraH / tatra bhava AhichatrIyaH / daNDo'syAstIti daNDikaH / so'syAstIti punaSThaJ neti tRtIye kaiyaTaharadattau / idaM ca matupsUtrastha. bhASyApolocanamUlakam / tatra hi SaSThayarthe vRttaM saptamyarthe va. te saptamyarthe vA vRttaM SaSThayarthe ityuktaM taccAvazyaM vaktavyam / unantAdinirapi mA bhUdityevamartham / na hIniThanorathabhedaH sulabhaH saptamyAM ca na tau smRtAvityukterubhayorapi SaSThayarthatvAt / spaSTaM cedaM pAzcamikakaiyaTe'pi / tasmAdiha daNDizabdAt saptamyarthe yathA matubbhavati daNDimatIti evaM matvantAdapi prApto'nena niSidhyata iti tatvam / vadvimadAnityAdinaiyAyikapayogastu doSavyagrastaH / matubantAn matupo niSedhAt / tasAvitibhatvena jaztvAsambhavAca / kecittu zAbdikammanyA ghaTatvatvamityAdi naiyAyikaprayogamapi dUSayanti / tanmandam / tva. talorazaiSikatvAt / vikArAvayavapratyayebhyaH prAgeva hi shessaadhikaarH| sanantAditi / atrApi sarUpa ityapekSyate sArU. pyeNa cAtrAryasAdRzyaM labhyate sAmarthyAt / tena svAryasanantAsan syAdeva jugupsiSate mApAMsiSata iti dik / rASTrAvArapArAd ghakhau // 93 // AbhyA kramAt ghakho staH / rASTriyaH / avaarpaariinnaa| avArapArAdvigRhItAdapi viparItAceti vaktavyam / cAcanikamevedam / sUtre tu saGghAtasyaiva grahaNam / anyathA vaiSamyAt saMkhyAtAnudezo na syAt / avArINaH paariinnH|paaraavaariinnH / prakRtivizeSAtsatyayavizeSa ityetAvanmAtramiha prakaraNe ucyate / jAtAdayo'rthavizeSAH samarthavibhaktayazca vakSyante // Page #140 -------------------------------------------------------------------------- ________________ 4 adhyAye 2 pAde 2 Ahnikam / grAmAdyakhau // 94 // grAmyaH / grAmINaH / uttarasUtre graamaaditynuvRtteddhkaapi| graameykH| kattryAdibhyo DhakaJ // 95 // kutsitAtrayaH katrayaH / bahuvrIhirvA / ata eva nipAtanAtkoH kadbhAvaH / tena kadbhAve trAvupasaMkhyAnamiti na kartavyam / kAtreyakaH / umbhi puSkara modana kuNDina nagara mAhiSmatI carmarAvatI / kulyAyA yalopazcetyantargaNasUtram / atra tRtIyo varNo lakAra ityeke / DakAra ityanye / kulakukSigrIvAmyaH zvAsyalaGkAreSu // 96 // kauleykHshvaa| kaukssyko'siH| kolo'nyH| kauksso'nyH| aveyako'laGkAraH / graivo'nyH|ayN yogaH pratyAkhyAto bhASye / tathAhi / yadA kuzabdazca kule varttate tadA tasyApatyamapi zvaiva / tatrApUrvapadAdanyatarasyamiti DhakanA siddham / kuligrIvAzandAbhyAM tu dRtikukSikalazivatsastyaherdan / grIvAbhyo'N ce. tyAbhyAM tatra bhava ityadhikRtya paThitAbhyAM sUtrAbhyAM Dhani kRte asyalaGkakArayoH svArthikaH kan bhavati / nadhAdibhyo Dhak // 97 // nAdeyam / mAheyam / pUrvanagarIti paThyate / paurvanagareyam / pUrvanAgarIti pAgantaram / prakRttitrayazedam / puri bane girau ca bhavaM paureyaM vAneyaM gaireyam / nadI mahI vArANasI zarAvatI kauzAmbItyAdi / Page #141 -------------------------------------------------------------------------- ________________ shbdkaustubhe| dakSiNApazcAtpurasastyak // 98 // dakSiNAdAjityAjantamavyayamiha gRhyate pazcAtpurobhyAM sAhacaryAt / dAkSiNAtyaH / pAzcAtyaH / paurastyaH / kayaM tarhi nRpaH purasthaiH pratiruddhavA pazcAttanaizcana nudyamAnaH / yantrasthasiddhA. thapadAbhiSekaM labdhvApyasiddhArthamamanyata svamiti / atra kecit / pazcAttanvantIti kusRSTayA vyAcakSate / anye digdezavAcini pazcAcchande sAvakAzaM tyakaM paratvAhAdhitvA kAlavAcakAt TyuTyulau eva stH| ata eva dhuprAgitisUtre prAktanamityudAhRtaM vRttau paratvAdyataM bAdhitvA kAlavAcinaSTayuriti nyAsakArAdayazca / nanvevaM prakRte pazcimadezasthatvasyAlAbhAdAsaGgatiH pazcimakAlabhavatvasya zabdena lAbhe satyarthAddezasyApi lAbhAditi vadanti / tama agrAdipazcADDimajiti DimacA TyuTyulodhisya durvAratvAt / tasmAt bAdhakaviSayepyutsarga iti kayazcitsamarthanIyam / kApiNyAH phak // 99 // kApizIzabdAt phara zeSe / po DIparthaH / kApizAyanaM madhu / kApizAyanI drAkSA / vAilyurdipardibhyazceti vaktavyam / avRddhAdapIti dubo'pavAdaH / vADAyanaH / auyanaH / pArdAyanaH // raGkoramanuSye'Na ca // 10 // raGkuzabdAdaN syAt cAt phak amanuSye'bhidheye / rADavo rAGkavAyaNo vA gauH| raGkavo nAma janapadaH tataH prAgdIvyato'N prAptaH / tasyAvRddhAdapIti vuz bAdhakaH / tasya odeze ThaJ / tasya kopadhAdaN / tataH kacchA. Page #142 -------------------------------------------------------------------------- ________________ 4 adhyAye 2 pAde 2 Ahnikam / 137 dibhyazcetyaNa prAptaH tataH phagaNau vidhIyate / kopadhatvAde. vANi siddhe raGkuzabdasya kacchAdipATho manuSyatatsthayovuvidhA nArthaH / amanuSye kim / rAvako manuSyaH / syAdetat / rakorityevaM sUtramastu / kacchAdiSu pAThAdaNaH siddheH / manuSye tu phagaNau bAdhitvA manuSyatatsthayovun bhaviSyati / yenanAprAptinyAyenApavAdatvAt / na ca tatsthe phagaNAveva sta iti jJApanArthamidamiti vAcyam / rAyakaH kambala ityatra kuna eveSyamANatvAt / atra vRttikArAH / manuSya iti paryudAsAt prANinyeva SphagvidhIyate tena rAvakaH kambala ityatra phaG na / vizeSavihitena SphakA'No bAdho mA bhUdityaNgrahaNamapi karttavyam / etaca bhASyavArtikAbhyAM virudhyate / tathAhi / amANinyapi phakaM svIkRtya zeSastatra pratyAkhyAtaH / Aha ca raGkoramanuSyagrahaNAnarthakyaM manuSyatatsthayovuvidhAnAt / tatsthe phagaNopikamiti cennAniSTatvAt / aNgrahaNAnarthakyaM ca kacchAdibhyo'NvidhAnAt / dhuprAgapAgudapratIco yat // 101 // ebhyo yat / divi bhavaM divyam / prAcyam / udIcyam / iha mUtre divazabdo divaudityutvena nirdiSTaH na tu ghuzabdaH vyAkhyAnAt / apAcI dakSiNA dik / dvitIyo varNaH pakAro na tu dntyosstthyH| yadindraprAgapAgudak / rAjA vaJjakamAgapAgudagityAdau darzanAt / prAcyavAcIpratIcyastAH pUrvadakSiNapazcimA ityamaraH / prAgAdayaH zabdA dvividhA avyayA anavya yAzca / astAtyantA avyayA anye tu na / vizeSAnu Page #143 -------------------------------------------------------------------------- ________________ 138 shbdkaustubhe| pAdAnAdubhaye'pIha gRhyante / kAlavAcino'vyayAttu paratvAta TyuTyulau / prAktanam / kanthAyASThak // 102 // kaanthikH| varNau vuk // 103 // varNI yA kanthA tato vuk syAt / Thako'pavAdaH / yathA hi jAtaM himavatsu kAnthakam / varNa ma nadaH tatsamIpadezo 'varNaH adUrabhavazvetyarthe suvAstvAdibhyo'N / tasya janapade lup / na ca pratipadavidhAnAllumneti vAcyam / muvAstvAdipAThasya janapadAdanyatra kRtArthatvAt / vArNavo grAmo vArNavaM nagaramiti yathA / sUtre saptamInirdezastu gamyamAnasatApekSaH kArakANAM kriyayaivAnvayasthitatvAt / tathA ca va. 9 vidyamAnA yA kantheti vivarItavyam / avyayAtyap // 104 // atra vArtikam / amehakatasitrebhyastyabidhiryo'vyayAt smRtaH / amAtyaH / amAntikasahArthayoriti medinI / ihtyH| katyaH / tatastyaH / tatratyaH / parigaNanaM kim / upariSTAdbhava aupariSTaH / pArataH / vibhASAparAvarAbhyAmityamujantaH parataH zabdaH tato'N / avyayAnAM mamAtre TilopaH / bahiSaSTilopavidhAnAt jJApakAdanityo'yam / teneha na / ArAtIyaH / . dAccha iti chaH / tyannedhuva iti vaktavyam / nityaH / niso gate iti vaktavyam / niSTayaH / nirgata ityarthaH / nirgato va. rNAzramebhyo niSTayazcaNDAlAdiriti tu vRttikArAH / isvAttAdau Page #144 -------------------------------------------------------------------------- ________________ 4 adhyAye 2 pAde 2 Ahnikam / 139 taddhita iti Satvam / takArasya STutvam / araNyANNaH | AraNyAH sumanasaH / dUrAdetyaH / dUretyaH / uttarAdAhaJ / auttarAhaH / yadA tu uttarAdAhipratyaye tato'NU kriyate tadauttarAzado'ntodAtto'pi bhavati / avyayAnyapyAviSTayasyopasaMkhyAnaM chandasi / AviSTo varddhate cArUrAsu / AvirbhUta ityarthaH // aiSamohyaHzvaso'nyatarasyAm // 105 // ebhyastyab vA / pakSe TyuTyulau / aiSamastyam / aiSamastyanam / hyastyam / hyastanam / zvastyam / zvastanam / pakSe Thaki zvasastuT ceti tuT / zauvastikam / tIrarUpyottarapadAdaJjau // 106 // yathAsaMkhyena / kAkatIram / pAlvalatIram / zaivarupyam / tIrarUpyAntAditi tu noktam bahucapUrvAnmA bhUt / bAhurUpyam | dikpUrvapadAdasaMjJAyAM JaH // 107 // aNo'pavAdaH / paurvazAlaH / dAkSiNazAlaH / asaMjJAyAM kim / saMjJAbhUtAyAH prakRtermA bhUt / pUrveSukAmazamI / diksaMkhye saMjJAyAmiti samAsaH / tato'Neva / prAcAM grAmanagarANAmityuttarapadavRddhiH / pUrveSukAmazamaH / padagrahaNaM kim / svarUpagrahaNaM mA bhUt / evaM hi diggaja ityAdAveva syAt / padagrahaNasAmarthyAttu vyadhikaraNapado bahuvrIhiH / dizo vAcakaM pUrvapadamasminniti / madrebhyo'J // 108 // dikpUrvapadAdityeva / paurvamadraH / AparamadraH / maTraikadeze madrazabdasya vRttau dikzabdena sAmAnAdhikararAyAttaddhitArtha Page #145 -------------------------------------------------------------------------- ________________ 140 zabdakaustubhe / iti samAsaH / dizo'madrANAmiti paryudAsAdAdivRddhiH / madrebhya iti bahuvacananirdezAt janapadavAcI gRhyate na tu bhadraparyAyaH // udIcyagrAmAcca bahvaco'ntodAttAt // 109 // asmAdaJ / aNo'pavAdaH / diggrahaNaM nivRttam / zivapu. ra / zainapuram / prasthapuravahAntAditi buJ na bhavati / vRddhAditi hi tatrAnuvartate / udIcyagrAmAtkim / mAthuraH / madhyadezagrAmo'yam / bahucaH kim / dhvanI / pipyalyAdiGISanto. 'yam / tatrANeva / antodAttAt kim / zArkarAdhAnam / dhAnazabda udAttaH litsvare kRte kRduttarapadaprakRtisvarAt / / prasthottarapadapaladyAdikopadhAdaN // 110 // ebhyo'N syAt / pUrvasUtrasyApavAdaH / mAhakiprasthaH / prasthAnteti tu noktam / uttamakIrNIprastha i. tyasmAnmA bhUditi / pAladaH / pAriSadaH / vAhIkazabdo'tra paThyate / vRddhAcchaM bAdhitum / kopadhAdaN tu a. vRddha sAvakAzaH / nilInakAlInakamiti yathA / yakallomazabdo'trapaThyate / yakRllomani bhavo yAkullomaH / aniti prakRtibhAvo na / gaNe nalopanipAtanAt / / karAvAdibhyo gotre // 111 // kaevAdibhyo gotre yo vihitaH pratyayaH yamiti yAvat tadantebhyastebhyo'N syAcchaye / chasyApavAdaH / kaaevaashchaatraaH|| iJazca // 112 // gotre ya ina tadantAdaN syAt / dAkSAH / gotra iti kim / sautagaGgameridaM sautaGgamIyam / gotraM ceha zAstrIyaM na Page #146 -------------------------------------------------------------------------- ________________ 4 adhyAye 2 pAde 2 Ahnikam / 141 / tu laukikamityuktaM vRddhiryasyetisUtre teneha na pANinIyam / na dvyacaH prAcyabharateSu // 113 // iJazveti prApto'Nu pratiSidhyate / paiGgIyAH / prASThIyAH / kAzIyAH / vAzIyAH / kAzivAzi etau bharatau mAcyatve'pi pRthagupAttau prAcyagrahaNe bharatAnAmagrahaNasya dvitIye jJApitatvAt / na ca kAzizabdAtkAzyAdibhyaSThaJjaThau kathaM neti zaGkyam / cedizabdasAhacaryAdezavAcina eva kAzizabdasya tatra grahaNam ! ato gotrAntAccha eveti siddhAntAt / vRddhAcchaH // 114 // zAlIyaH / mAlIyaH / avyayatIrarUpyottarapadodIcyagrAmakopadhavidhInayaM paratvAdvAdhate / tathAhi / chasya teSAM cAvakAza udAharaNeSu spaSTa eva / ArAtIya ityatra tyapaM bAdhitvA chaH / amehetyAdiparigaNanamanAzrityedamuktam / vAyasatIra | vAyasatIrIyaH / rUpyottarapadena saha chasya vipratiSedhaH prAptimAtrAzrayeNocyate / mANirUpyaka ityatra hi yopadhalakSaNo vuJ chaM bAdhate / vADavakapayaH / udIcyagrAmo'yam / ulUkA asmin manti lUko nAma grAmaH / tadasminnastatyiN / tatra bhava aulUkIyaH / prasthottaretyAdinA prApta cho vAghate / yastu kopadhAdaN ityaN sa janapadaJo'pavAdaH / tasyApi vRddhAdakekAntetyatra kopadhagrahaNaM sausukAdyarthamiti / vihitazcho bAdhaka iti sthitiH / 1 bhavataSThakchasaiau // 115 // vRddhAd bhavata etau staH / bhAvatkaH / bhavadIyaH / makri Page #147 -------------------------------------------------------------------------- ________________ 142 zabdakaustubhe / yAlAghavAya kageva kriyatAmiti cet na / bhAvatkIti DIbartha ThakaraNAt / chasaH sakAraH siticeti padasaMjJArthaH / ata eva nAyaM zakArAdiH / tathAhi sati sitvaM vyartha syAt / dRddhAdityanutteH zacantAdaNeva / bhAvataH / kAzyAdibhyaSThaJjiThau // 116 // ikAra uccAraNArthaH / akAra evobhayatrApyanubandhaH / tasya viparyAsastu svIpratyaye vizeSArthaH / kAzikI / kAzikA / caidikii| caidikA / vRddhAdityanuvartate / tena vAhIkagrAmavAcino devadattazabdasyAvRddhatvAiJjiThau na kiM tvaNeva / devadattaH / eG prAcAmityatra hi prAggrahaNaM vikalpArthamiti kuNimate bhA. dhyamate ca vyavasthitavibhASAzrayaNAdamAgdezavAcino na vRddhasaMjJetyuktam / prAcAmiti dezavizeSaNatayA vyAcakSaNasya jayAdityasya tu mate kSamecAvRddhatvaM prAgdezavAcinastu matadvayepi - datvAt ThaJjiThau sta eva / daivadattikI / devadattikA / kathaM tarhi vA nAmadheyasyeti vArcike devadattIyA iti cho bhASyAdAvudA. hRta iti cet / atra vRttikAraH / vyavasthitavibhASAzrayaNAcche kartavye eva vRddhasaMjJA na tu ThaviThoriti / iha kumArayuvarAjAdayaH paThyante teSAmaddhatve'pi pAThasAmAhajiThau / ApadAdipUrvapadAkAlAntAdityantargaNasUtram / aapdaadiraakRtignnH| ApatkAlikI / aaptkaalikaa| aardhkaalikii| aarddhkaalikaa| vAhIkagrAmebhyazca // 117 // vAhIkagrAmavAcibhyo vRddhebhyaSThaniThau staH / chasyApavAdaH / ye tu avyayatIratyAdinA chasya bAdhyA uktAste kai. Page #148 -------------------------------------------------------------------------- ________________ 4 adhyAye 2 pAde 2 Ahnikam / 143 mutikanyAyena bAdhyante / tathAhi / ArAnAma vAhIkagrAmaH / ArAtkI / ArAtkI / ArAtkA / isusuktAntAtkaH / tathA kAstIraM nAma vAhIkagrAmaH / kAstIrikI / kAstIrikA / dazarUpyannAma vAhIkagrAmaH / dhanvayopadhAdiAte vun ThabiThau bAdhate / dAzarUpyakaH / tathA zakalAni santyasmin zAkalaM nAma udIcyanAmAntabhUto vAhIkagrAmaH tataSThaniThAveva / zAkalikA / atratyabhASyabalAdeva prAcyodIcyabhinnatvaM bAhIkatvamiti vivaraNamupekSyam / kintu sindhunadaSaSThAnAM zatadrAdipazcanadInAM madhyadezavizeSa eva vAhIka ityupapAditame prAcAmiti sUtre / prakRtamanusarAmaH / saumukaM nAma vAhIkagrAmaH / prasthottarapadetyAdinA prAptaM kopadhalakSaNamaNaJcho bAdhate / paratvAt / tamapyapavAdatvAt ThaThiau / vRddhAdakekAnteti sUtre kopadhagrahaNaM kartavyaM sausukAdyarthamiti vakSyamANazchastu apavAdatvAttAvapi bAdhata iti / saumukiiyH| vibhASozInareSu // 118 // uzInareSu ye grAmAstadvAcibhyo vRddhebhyaSThaniThau vA staH / saudrshniiyH| ordeze ThaJ // 119 // vRddhAditi nivRttam / uttaramUtre punaddhagrahaNAt / uvarNAntAddezavAcinaH ThaJ / niSAdakarpU / naissaadkrsskH| keNa iti hastaH / deze kim / paTochAtrAH pATavAH / viThaM vyAvayituM ThagrahaNam / vRddhAcchaM paratvAd bAdhate / dAkSikarSukaH / vRddhAt prAcAm // 120 // Page #149 -------------------------------------------------------------------------- ________________ 144 shbdkaustubhe| __ prAradezavAcino vRddhAdeveti niyamArtha sUtram / Aika. jambukaH / zAkajambukaH / neha mallavAstu mAllavAstavaH / dhanvayopadhAda vuJ // 121 // dhanvavizeSavAcino yakAropadhAcca dezavAcino vRddhAda vuJ syAt / dhanveti vizeSagrahaNaM natu svarUpaparyAyagrahaNam / vRddhatvAsambhavAt / pAradhanvakaH / dhandhanaH pAramiti vigrahe pAre madhye paSThyA vetyavyayIbhAvaH / anazceti Tac samAsAntaH vuni yasyeti lopaH / samAnau marudhanvAnau ityamaraH / napuMsako 'pi dhanvazabdo'sti / ASTakaM nAma dhAnveti isvapAThAt / tena vigrahe napuMsakAdanyatarasyAmiti TanabhAvapakSe vuni nastaddhita iti TilopaH / airAvataM dhanya / airAvatakaH / yopadha / sAMkAzyakaH / kAmpilyakaH / sAGkAzyakAmpilyau vuJchaNAdimutre. Na nnyaanto| prasthapuravahAntAcca // 122 // etadantAd ddhAddezavAcino vuJ / chApavAdaH / vRddhA. dityanuvRtyaiva svarUpagrahaNe niraste pUrvamUtra iva vizeSagrahaNaM mA bhUt ityantagrahaNam / mAlAprasthakaH / nAndIpuraM nAma vAhIkeSu grAmaH tatra vAhIkagrAmalakSaNo ThamiTho chasyApavAdau vunapyevam / tatrApavAdavipratipedhAd vuva / nAndIpurakaH / evaM pAtanaprasthakaH / kaujIvahakaH / purAntagrahaNamaprAgartha prAgdeze tatreNeva siddham / ropadhatvAt / ropadhatoH prAcAma // 123 // ropadhAdIkArAntAcca prAgdezavAcino vRddhAva vutra syAt Page #150 -------------------------------------------------------------------------- ________________ 4 adhyAye 2 pAde 2 Ahnikam / 145 chasthApavAdaH / pATaliputrakaH / aikacakraH / ekacakrA nAma prAgdezanagarI / tatra eG prAcI deza iti vRddhasaMjJA / Ita iti dIrvagrahaNaM vyAkhyAnAt / istrAntasya prAgdezavAcino 'sambhavAcca / kakandena nittA nagarI kAkandI strISu sauvIrasAlvapAkSvityab / tatra bhavaH kAkandakaH / taparakaraNaM vispaSTArtham / janapadatadavadhyozca // 124 // janapadavAcinastadavadhivAcinazca vRddhAt prAtipAdikA. d buJ syAt / AdarzakaH / tadavadhiriti karmadhArayaH / natu SaSThItatpuruSaH / tathAhi sati maujI nAma vAhIkAnAmavadhibhUto grAmaH tatra bhavo mauJjIya ityatrApi syAt / avadhitvaM ca sannidhAnAjanapadaM pratyeva / kimarthaM tarhi tadavadhigrahaNamiti cet / uttarasUtre vAdhakabAdhanArthamiti gRhANa / tathAhi / gtottrpdaaccho bhavatItyasyAvakAzaH / vRkagIyaH / janapadavuno 'vkaashH| AGgakaH / trigarta zabdAdubhayaprasaGge paratvAcchaH syAt / vubeva viSyate / traigartaka iti / tathA ca / gtottrpdaacchvidherjnpdaad vuJ vipratiSedheneti na karttavyaM bhavati / avRddhAdapi bahuvacanaviSayAt // 125 // avRddhAvRddhAca janapadAvadhivAcino bahuvacanaviSayAt prAtipadikAd vun syAt / aNcha yorpvaadH| avRddhAdaNo vRddhAcchasya prApteH / addhAjanapadAt / aGgAH / vaGgAH / kaliGgAH / AgakaH / vAGgakaH / kAliGgakaH / susarvArddhadikzabdebhyo janapadasye. tyuktaM yenavidhiriti sUtre / supAJcAlakaH / adAjanapadAvadheH ajamIDhAH / ajkrndaaH| aajddhikH| AjakrandakaH / idAjana zabda. tRtIya. 10. Page #151 -------------------------------------------------------------------------- ________________ 146 zabda kaustubhe / padAt / dArzvakaH / vRddhAjjanapadAvadheH / kAlaJjarAH / vaikulizAH / kAliJjarakaH / vaikulizakaH / viSayagrahaNaM kim / ekazeSeNa bahutve mA bhUt / varttanI ca vartanyaH tAsu bhavo vArttanaH / nanu vRddhAtpUrveNa siddhe tatkimapigrahaNena / atrAhuH | takrakauNDinyanyAyena bAdhA mA bhUt / tathAhi / pUrvasUtreNa janapadasAmAnye vRddhAt buyuktaH / yathA brAhmaNasAmAnye dadhi / iha tu bahuvacanaviSaye vizeSe'vRddhAdvuJ / yathA kauNDinye takram | tatazca bahuvacanAntAdapi vRddhAd vubi prApte ArabhyamANenAvRddhAd vubA vRddhAdvuJo bAdho mA bhUditi tasya samuccayArtho'pizabdaH / nanvevaM bahuvacanaviSayAdityevAstu | avRddhArthoyaM yogo bhaviSyati | satyam | vRddhAdhikAra vicchedArthamavRddhAdapItyuktamityAhuH / kacchAmitrakravatrttettarapadAt // 126 // 1 kacchAyuttarapadAddezavAcino vRddhAdavRddhAcca vuJ / chANorapavAdaH / dArukacchakaH / paiMppalIkacchakaH / kANDAnakaH / vaibhujA - prakaH / teMduvatrakaH / saindhuvatkakaH / bAhuvarttakaH / vAkravarttakaH / dhUmAdibhyazca // 127 // ebhyo dezavAcibhyo vuJ syAt / dhaumakaH / pAtheyazabdo' tra paThyate tasya yopadhatvAdeva vuni siddhe sAmarthyAdadezArthaM vacanam / tathA videhAnarttazabdayorjanapadalakSage vutri siddhe'dezAryaH pAThaH / videhAnAM kSatriyANAM svaM vaidehakam / Anarttakam | kulAt sauvIreSviti paThyate / kaulakaH / sauvIracet / kaulamanyatra / samudrAnnAtri manuSye ca / sAmudrikA nauH / sAmudrako manuSyaH / neha | sAmudrastaraGgaH / tIrtha / tairthakaH / 1 Page #152 -------------------------------------------------------------------------- ________________ 4 adhyAye 2 pAde 2 Ahnikam / 147 nagarAtkutsanaprAvINyayoH // 128 // nagarAd vuJ kutsane prAvINye ca gamyamAne / pratyayArthavi. zeSaNaM cedam / kutsite pravINe ca jAtAdau pratyayArthe iti yAvat / nAgarakazcauraH zilpI vA / etayoH kim / nAgarA brAhmaNAH / aJ / na ca kAdiSu nagarazabdasya pAThAt DhakaJ zayaH / tatra mAhiSmatIsAhacaryAt saMjJAbhUtasyaiva nagarazabdasya grahaNAt / tatra tu nAgareyakamiti bhavatyeva / / __araNyAnmanuSye // 129 // bub / araNyANo vaktavya ityaupasaMkhyAnikasya NasyApavAdaH / atra bhASyam / pathyadhyAyanyAyaviharamanuSyahastiSviti vaktavyam / AraNyakaH panthA adhyAyo nyAyo vihAro manuSyo hastI vaa| vA gomayeSviti vktvym| AraNyakA AraNyA vA gomayAH / vibhASA kuruyugandharAbhyAm // 130 // AbhyAM vA vuJ / kauravakaH / kauravaH / yaugandharakaH / yogandharaH / yugandharArtha vibhASAgrahaNam / kuruzabdasya kacchAdipAThAdevANaH pakSe siddhatvAt / avRddhAdapIti prApta'pi janapadalakSaNo vuJ aNA mA bAdhIti sa eva paraM vidheyaH / manuSyatatsthayostu kuruzabdAnitya eva buJ / kauravako manuSyaH / kauravakamasya hasitamiti / yathA etadarthameva hi kacchAdiSu kuruzabdaH paThyate / anyathA'nayaiva vibhASayA vubaNoH siddhau kiM tene. ti hrdttH| yattu vRttAvuktaM janapadazabdAvetau tAbhyAmaddhA. dapIti nitye vuni prApte vikalpo'yamiti tatprathamaprAptyabhiprAyakam / Page #153 -------------------------------------------------------------------------- ________________ 148 zabdakaustubhe / madravRjyoH kan // 131 / / AbhyAM kan / janapadavuJo'pavAdaH / madreSu jAtaH / madrakaH / vRjikaH / kopadhAdaN // 132 // janapadavuno'pavAdaH / RSikeSu jAta ArpikaH / mAhipikaH / iha deza ityanuvartate vRttau tacottarArtha na tvadezanivRttya. rtham / tatra hi :prAgdIvyata ityaNa bhavatyeva / prasthottarapadAdisUtraM tu udIcyagrAmalakSaNasyAno bAdhanArtham / syAdetat / ihANagrahaNaM mAstu / kopadhAdityukte ArambhasAmathyod yo vihito na ca prApnoti sa eva pratiprasoSyate / maivam / ikSvAkuzabdAdordeze ThaJ prAptaH tasmin janapadabunA bAdhite yadyaNgrahaNaM na kriyate tataSThava syAt / siddhAnte tvaNeva sidhyati / aikSvAkaH / dANDinAyaNAdisUtreNa TilopaH / kacchAdibhyazca // 133 // ebhyo dezavAcibhyo'N syAt / vubaaderpvaadH| kaacchH| saindhavaH / kacchazabdo na bahuvacanaviSayaH tasya manuSyatatsthayAvunarthaH paatthH| vijApakazabdaH paThyate tasya kopadhatvAdevANi siddhe grahaNamuttarArtham / kaccha sindhu bahuDava vargu gandhAra madhumat kamboja kazmIra sAlva kuru aNu khaNDa dvIpa a. napa ajavAha vijApaka kulUta kacchAdiH / ___ manuSyatatasthayovuJ // 134 // kacchAdibhya ityeva / aNo'pavAdaH / kacche jAtAdiH kAcchako mnussyH|kaacchkN hasitaM jalpitam / kAcchikA cUDA / manu Page #154 -------------------------------------------------------------------------- ________________ 4 adhyAye 2 pAde 2 Ahnikam / 149 dhyatatsthayoriti kim / kAccho gauH / saindhavaH / vArNavaH // apadAtau sAttvAt // 135 // sAlvazabdasya kachAdipAThAt pUrveNa vuni siddha niyamArtha sUtram / apadAtAveveti / neha / sAtvaH padAtivrajati / goyavAgvozca // 136 // sAlvAd kuJ syAt / kacchAdyaNo'pavAdaH / sAlvako gauH / sAlvikA yavAgUH / sAlvamanyat / gtottrpdaacchH / / 137 // deza ityeva / anno'pvaadH| vAhIkagrAmalakSaNau tu ThaJ biThau paratvAdayaM bAdhate / vRkagIyam / zRgAlagIyam / zvAvidgIyam / uparapadagrahaNaM vahucapUrvanirAsArtham / traigartaka ityatra tu vuava bhavati / tadavadhigrahaNAdityuktam / gahAdibhyazca // 238 // ebhyazchaH syAt / mAhikapasthazabdAtpasthapuravahAntAceti budhi prApte vAlmIkiprabhRtibhya ibazcatyaNi prApte zeSebhya au. tsargake'Ni prApte'thamArambhaH / dezAdhikAre'pi saMniyogena madhyamamApadyate / madhyamIyaH / caraNe tu pratyayArthe'N / maadhymaaH| tadetadvizeSe eva smaryate / pRthivImadhyasya madhyamabhAvazcaraNasambandhena nivAsalakSaNo'Niti / pRthivImadhyavAcina eva madhyazabdasyAdezo na tu madhyAntaravAcinaH / caraNasambandhena yo'N sa nivAsalakSaNo bodhyaH / so'sya ni. vAsa ityatraivArthe bhavati nAnyasminnityarthaH / tathA ca pRthi. vAmadhye jAta eva madhyamIyaH na tvanyaH / mAdhyamAstu pRthi Page #155 -------------------------------------------------------------------------- ________________ 150 shbdkaustubhe| dhImadhyanivAsina eva caraNA na tvanye'pi tena pRthivImadhyAdAgatAzcaraNA ityarthe madhyamIyA ityeva bhavati / mukhapAzarvatasorlopazca / mukhatIyam / pArzvatIyam / AdhAditvAttasiH / alontyasyeti sakAralope kRte yasyeticeti akAralopaH / avyayAnAM bhamAtre Tilopa ityasyAnityatAM jJApayituM cedam / tenArAtIyaH siddhH| kug janasya parasya ca / janakIyam / parakI. yam / devasya ca / devakIyam / veNukAdibhyazchaN vaktavyaH / vaiNukIyam / vaitrakIyam / ausarapadakIyam / prAsthakIyam / AkRtigaNo'yam / tena svazabdAt svArthakanantAcche svakIyam / tathA ca lubyogAprakhyAnAdityatra nahi svakIya. syaiva pratyAkhyAnamiti nyAsaH / kevalasvazabdAt sauvam / dvArAdInAzceti sUtre sauvaM muhUrtam / svIyamiti tu praakkriitaacchH| cAndrAstu svajanaparadevarAjJAM kuk ceti sUtrayanti / tatra rAjJo nalope yavAntaramanveSaNIyam / antarazabdAdhAditvAcche nazabdena samAse nAntarIyakamiti / avinAbhUtamityarthaH / prAcAM kaTAdeH // 139 // prAgdezavAcinaH kttaadeshchH| aNo'pavAdaH / kaTanagarIyam / kaTaghoSIyam / kaTapalbalIyam / rAjJaH ka ca / asa. mbhavAdiha dezo na sambadhyate / vRddhatvAcche siddha tatsaniyogena kAdezamAtraM vidhIyate / rAjakIyam / vRddhAdakekAntaropadhAt // 14 // aka ika etadantAt khopadhAca vRddhAddezavAcinazchaH / kopadhalakSaNasyANo vAhIkagrAmalakSaNayoSThaaiThoH ropadhetorivi punshcaapvaadH| brAhmaNako nApa janapadaH yatra brAhmaNA A Page #156 -------------------------------------------------------------------------- ________________ 4 adhyAye 2 pAde 2 malikam / 151 yudhajIvinaH / brAhmaNakoSNike saMjJAyAmiti vipaatnaatsaadhuH| tatra jAto brAhmaNakIyaH / zAlmalikIyaH / AyomukhIyam / atra vArtikam / akekAntagrahaNe kopadhagrahaNaM karttavyaM sausukAdyarthamiti / sUtre akekAntagrahaNamapanIya kopadhAditikarttavyaM vyApakatvAllaghutvAcetyarthaH / sausukIyam / aindraveNukIyam // kanthApaladanagaragrAmahRdottarapadAt // 141 // kathAdipaJcakottarapadAdezavAcino vRddhAcchaH syAt / ThamiThAderapavAdaH / dAkSikanthIyam / dAkSipaladIyam / dA. kSinagarIyam / dAkSigrAmIyam / dAkSihadIyam / parvatAcca // 142 // parvatIyaH / kathaM tarhi tatra janyaM ragho?raM pArvatIyairgaNairabhUditi kAlidAsaH / ucyate parvatIyasya rAjJa ime pArvatIyA ityarthe tasyedamityaN asarUpatvAcchaiSikAdityAdinA niSedho n| _ vibhASA 'manuSye // 143 // manuSyabhinne'rthe parvatAccho vA syAt / pakSe'N / parvatIyA. ni pArvatAni vA phalAni | amanuSye kim / parvatIyo manuvyaH / iha nityazchaH / amanuSyazabda iha yaugiko gRhyate na tu rakSaHpizAcAdau rUDhaH / vyAkhyAnAt / kRkaNaparNAdvAradvAje // 144 // bhAradvAjadezavAcibhyAM kukaNaparNacandAbhyAM cha: syAt / kRkaNIyam / parNIyas / bhAradvAje kim / kArkaNam / pArNam / Page #157 -------------------------------------------------------------------------- ________________ 152 zabdakaustubhe / iti zrIzabdakaustubhe caturthAdhyAyasya dvitIyepAde dvitIyamAhnikam / pAdazca dvitIyaH samAptaH // _yuSmadasmadoranyatarasyAM khaJ ca // 145 // iha yogavibhAgo bodhyaH / tena yathAsaMkhyaM na / yuSmadasmadoranyatarasyAm / AbhyAM cho vA / tyadAdIni ceti vRddha. tvAnitye prApte vikalpo'yam / pakSe aN / yuSmAkamayaM yuSmadIyaH / yauSmAkaH / asmadIyaH / AsmAkaH / tataH khaJca / yauSmAkINaH / AsmAkInaH // tasminnaNi ca yuSmAkAsmAkau // 146 // etayoretAvAdezau staH khabhi aNi ca / yoSmAkINaH / AsmAkInaH / yauSmAkaH / AsmAkaH / khamaNoH kim / yuSmadIyaH / asmadIyaH / ihApi yogavibhAgo bodhyaH / te. nAdezayoH khagbhyAM yathAsaMkhyaM na / tasmin yussmaakaasmaakau| tasmin rvtriityrthH| tataH aNi ca / spaSTam / yadvA lAghavArtha khANoriti vaktavye tasminnaNi ceti guru. karaNaM vAkyabhedaM sUcayati / tenessttsiddhiH| tavakamamakAvekavacane // 147 // ekArthavAcinI ye yuSmadasmadI tayostavakamamako staH khabhi aNi ca / tAvakInaH / tAvakaH / mAmakInaH / mAmakaH / khatraNoH kim / tvadIyaH / madIyaH / aAdyat // 148 // ardhyaH / sapUrvapadAta ThaJ vaktavyaH / valyarthaM vastu bAle. yaM tasyAImekadezaH tatra bhavo vAleyArdhikaH / Page #158 -------------------------------------------------------------------------- ________________ 4 adhyAye 3 pAde 1 Ahnikam / 153 parAvarAdhamottamapUrvAna // 149 // etatpUrvAdardhAdyat / parAyam / avarAyam / adhamAryam / sapUrvAdityaupasaMkhyAnikasya Thano'pavAdo'yaM yat / nanu sUtre parAdibhya iti paJcamyevAstu kiM pUrvagrahaNena / satyam / zabdAdhikyAdarthAdhikyamiti nyAyena pUrvavipratiSedhasUcanArtha grahaNam / tena dikzabdAbhyAM pUrvAvarAbhyAmarddhazabdena saha samAse parAvapi Thabyato bAdhitvA yadeva bhavati / parAya'm / avarAya'm / / dikpUrvapadATThaJca // 150 // dikpUrvapadAdardhAntAt ThaJ syAcAdyat / paurvArSikam / pUrvAyam / dAkSiNArSikam / dakSiNAya'm / grAmajanapadaikadezAdau // 151 // grAmaikadezavAcino janapadaikadezavAcinazca dikpUrvapadAdardhAntAdanau staH / ime'smAkaM grAmasya janapadasya vA pau. vardhAH / paurvAdhikAH / dAkSiNArdAH / dAkSiNAdhikAH / grAmasya pUrvasmin arddha bhavA iti taddhitArthe samAsaH / tataH pra. tyayaH / arddhazabdasya nityasApekSatvAtsamAsataddhitattinihiH / ThagrahaNaM spaSTArtham / aJ cetyukte hi yato'pyanukarSaH sambhAvyeta / madhyAnmaH // 152 // madhyamam / atra vRttikAraH / Adezca / avodhasorlopazce. ti paThitvA / Adipa: / avamaH / adhama ityudAjahAra / tatrAdima iti rUpam agrAdipavADimajitivArtikena siddham / Page #159 -------------------------------------------------------------------------- ________________ 154 shbdkaustubhe| a sAMpratike // 153 // madhyazabdAdakArapratyayaH syAnmasyAvAdaH sAmpratike'rthe / utkarSApakarSahIno madhyo vaiyAkaraNaH / madhyaM dAru / nAtiisvaM nAtidIrghamityarthaH / sampratItyavyayaM prajJAdau paThyate / taca nyAyye varttate / tathAca prayujyate / anAptazcatUrAtrotiriktaH pAtraH sa vA eSa samprati yajJo yat paJcarAtra iti / na nyUno nAtiriktaH sama ityarthaH / idAnImityarthe tu prasidameva / tato'N / sAMprataM sampratIti paryAyau tato vinayAderAkRtigaNatvAt svArthe Thagiti nyAsakAraH / ___ dvIpAdanusamudraM yaJ // 154 // samudraM samayA anusamudram / anuyatsamayetyavyayIbhAvaH / saptamyantazcedaM dvIpavizeSaNaM vidyamAna iti kriyAdvArakam / samudrasamIpe yo dvIpastadviSayAt dvIpazabdAdyat syAt / kacchAdhaNo 'pavAdo manuSyavunazca / dvaipyam / anusamudraM kim / dvaipamanyat / kAlATThaJ // 155 // kAlavizeSArthakebhyaSThaJ syAt / vRddhAcchaM paratvAdvAdhate / mAsikam / ArddhamAsikam / sAMvatsarikam / svarUpasya paryAyANAM ceha na grahaNam / jJApakAt / tathAhi / sandhivelA. trayodazIprabhRtibhyo'ddhebhyo'N vidhIyate tacca Thano bAdhanArtham / arthagrahaNe ca tebhyaSThatraH prasaGgo na tvanyathA / gauNamukhya. nyAyo nehaashriiyte| sandhivelAdisUtre'nena kAlagrahaNena na. kSatrANAM vizeSaNAt / nanu puSyAdizabdAnA kAlo mukhyo'rthH| lubavizeSa iti vyutpAdanAditi cet / maivam / puSyAdisamIpa. Page #160 -------------------------------------------------------------------------- ________________ 4 adhyAye 3 pAde 1 Adikam / 155 sthena candramasA yogAllakSitalakSaNayA hi kAle vRttiH saiva lupdvArAnvAkhyAyate pauSAdinivRttyartham / na tvetAvatA kAlo mukhyo'rthaH ananyalabhyasyaiva zabdArthatvAt / tena kadambapuSpasAhacaryAt kadambaH puSpakAlaH / vrIhipalAlasAhacaryAdrIhipalAlaH / tatra bhavaM kAdambapuSpikam / DhahipalAlikamiti siddham / kathaM tarhi zArvarasya tamaso niSiddhaya iti kumAraH / anuditau. pasarAgateti bhAravizca / pramAda evAyamiti prAmANikAH / kazcittu yeSAM ca virodhaH zAzvatika iti nirdezena kacidapavAdaviSaye'pyutsargaH pravartata iti sAmAnyato jJApyata i. tyAzritya samAdadhau / atha kathaM kAlikI vyAptiH kAlikaH sambandha iti / kAlavizeSavAcinAM hi grahaNamiti vRttinyAsapadamaJjaryAdiSu sthitam / ucyate / kAlavAcitvAvizeSAdihApi ThaJ / vizeSa evaM gRhyata ityasya munitrayAnuktatayA nirmUlatvAt / sandhivelAdibhyo'vidhAnaM hi vizeSagrahaNaM jJApakaM na tu tanmAtragrahaNe / tathA ca nastaddhita iti sUtre sAyaMmAtikaH paunaHpunika iti bhASyaM vyAcakSANaH kaiyaTa Aha / yathA kathaMcit kAlazabdAt Thaniti / etenAkAlikepsatisUtre'kAliketi istrapAThapakSe kAlAhaniti kAlikamiti bhaTTavArttikamapi vyAkhyAtam / vRttimate tu kAlAt kAlazabdAniti / kAlAdhana prakRSTe Thabhiti pAzcamikasUtreNeti bhAva iti bhaktvA vyAkhyeyaM syAt / samAnakAlInaM prAkAlInamityAdayastu prayogA amukaH purataH paredhurityAdivanirUDhA evApabhraMzAH / tatra jAta ityataH prAk kaalaadhikaarH| zrAddhe zaradaH // 156 // ThaJ syaahtvnno'pvaadH| zrAimiti karmanAmadheyam / Page #161 -------------------------------------------------------------------------- ________________ 156 zabdakaustubhe / zraddhAvAn puruSastu neha gRhyate / vyAkhyAnAt ruDhiyogamapaharatIti nyAyAca / zAradikaM zrAddhaM zAradamanyat / vibhASA rogAtapayoH // 157 // zArAdikaH zArado vA roga Atapo vA / etayoH kim / zAradaM dadhi / nizApradoSAbhyAM ca // 158 // cAt ThaJ / kAlAhamiti nitye prApte / naizikam / naizam / pAdoSikam / mAdoSam / zvasastuT ca // 159 // zvaHzabdAThaJ vA syAt tasya tuDAgamazca / aiSamohyaHzvasa ityAdinA tyabapi vikalpitaH / TyuTyulau / zauvastikaH / dvArAditvAnna vRddhiH aijAgamazca / zvastyaH / zvastanam / syAdetat / tuTaH pratyayabhaktatayA usyAditvAbhAvAdAdezo durlabhaH karmaTha ityaThaco yathA / na ca paratvAdikaH AGgatayA tasya bahiraGgatvAt / tuTaH pratyayasaniyogaziSTatayAntaraGgatvAt / na ca sUtrabhaGgena tuk sukaraH isusuktAntAditi kAdezaprasaGgAt / maivam vuJchaNAdisUtre baDhaco manuSyanAmnaSThajvetyatra ca Thacazcitvena ikAdezo'ntaraGgebhyo'pi balavAniti jJApitatvAt / anyathA pratyayAdyudAtte kRte ikAdezaH syAditi kiM Thacazcitvena / kRte vikAdeze pratyayasvaraM bAdhituM citvaM yujyate / sandhivelAtunakSatrebhyo'N // 16 // sandhivelAdibhya Rtubhyo nakSatrebhyazca kAlavRttibhyo'Na Page #162 -------------------------------------------------------------------------- ________________ 4 adhyAye 3 pAde 1 Ahnikam / 157 syAt / Thamo'pavAdaH / sandhivelA / mandhyA / tiSyAd bhavAdau pratyayaH jAtArthe tu zraviSThAphalgunIti luk syAt / mUryatiSyetyatra tiSyapuSyayornakSatrANItyuktaryalopaH / sandhivelA sandhyA amAvAsyA trayodazI caturdazI paJcadazI paurNamAsI pratipat / saMvatsarAt phalaparvaNoH / sAMvatsaraM phalaM parva vA / sAMvatsarikamanyat / aNgrahaNaM chavAdhanArtham / .sandhivelAdibhyo yathAvihitamitiyucyamAne sandhivalAdiSu paThitAtpaurNamAsIzabdAta vRddhAcchaH syAt / vacanaM tu Thabo bAdhanArtha syAt / prAvRSa erAyaH // 161 // RtvaNo 'pavAdaH / pravarSatIti prAT kizabde nahitItyAdinA dIrghaH / tatra bhavaH prAvRSeNyaH / jAte tu ThaJ vakSyati / raSAbhyAmiti siddhe prakriyAlAghavArtha NakAroccAraNam / kiJca / prAvaSeNyamAcakSANaH prAvRSeNa ityatra NakArazravaNArtha tat / NyantAt kim / NilopAllopayalopAH / varSAbhyaSThak // 162 // RtvaNo'pavAdaH / varSAsu sAdhu vArSikaM vAsaH / kAlAsAdhupuSpyatpacyamAneSu iti sAdhvarthe Thak / chandasi ThaJ // 163 // pUrvasUtrApavAdaH svare bhedaH / nabhazca nabhasyazca vArSikA. vRtU / tasyedamarthe ThaJ / Rtuzabdasya mAse lakSaNA / varSAvayavabhUtAvimau mAsAvityarthaH / nabha iti liGgavyatyayAt lkIbatA / loke tu puMstvameva / nabhaH khaM zrAvaNo nabhA itymrH| Page #163 -------------------------------------------------------------------------- ________________ 158 zabdakaustubhe / vasantAcca // 164 // ThaJ syAcchandasi / madhuzva mAdhavazva vAsantikAtU / hemantAcca // 165 // chandasi ThaJ syAt / haimantikaH / yogavibhAga ucraarthH| sarvatrANa ca talopazca // 166 // hemantAdaN syAt takAralopazca vedalokayoH / haimanaM vAsaH / nastaddhita iti Tilopastu na bhavati / talopasya samudAyalopatvapakSe annitiprakRtibhAvAt / avayavatvapakSe tu yasyeti. lope tasyAbhIyatvenAsiddhatvAt sthAnivatvAdvA / aN ceti cakArAhatvaNapi / tatra takAralopAbhAvAdvaimantam / vRttikArAstu sarvatra grahaNasya pUrvasUtre'pyanukarSAdbhASAyAmapi haimantikamiti tRtIyaM rUpamAhuH / tattu bhASyaviruddham / bhASye hIdaM mU. traM pratyAkhyAtam / taccettham / hemantaparyAyo hemanzabdo'pyasti / heman hemannAgatIgatikau~ / tasmAdetau hemanazuSyataH ityAdiprayogAt / tatra bhASAyAM hemanhemantazabdAbhyAM tvaNi haimanaM haimantAmiti rUpadvayam / chandasi tu ThabA tRtIyaM rUpam / na ca ThanA'No bAdhaH / chandapti sarvavidhInAM vaikalpikatvAditi tasya niyataviSayatAM jJApayituM sUtramArebhe / anabhidhAnAdevAtiprasaGgaparihAraM matvA pratyAkhyAnam / sAyaMciraMprAo~prage'vyayebhyaSTadyulau tuT ca // 167 // sAyamityAdibhyazcatubhyo'vyayebhyazca kAlavAcibhyaSTayudyulo Page #164 -------------------------------------------------------------------------- ________________ 4 adhyAye 3 pAde 1 Ahnikam / 159 stastayostud ca sa ca kRtAdezayoH ghakAlataneSu anadyatana ityAdinirdezAt antaraGgatvAddhi prathamaM tuTi bhujyumRtyurityAdAviva tyuzabdasya pratyayatayAGgasaMjJAnimittaM yo yustasya vidhI. yamAno 'nAdezo na syAt / tugeva tu na kRtastasya pUrvAntatayA prAtastanamityAdau visarjanIyAsiddhiprasaGgAt / sAyantanam / prAGketanam / pragatanam / doSAtanam / divAtanam / sAyamiti mAntamavyayam / svarAdiSu pAThAt / tato'vyayatvAdeva siddhaH pratyayaH / yastu syatevisAyazabdo divasAvasAne rUDhaH / tasya pratyayasanniyogena mAntatvaM nipAtyate / anyatra tvakArAnta eva sAyAhnaH / Aha ca saMkhyAvisAyapUrvasyAhasyeti / bhAravizca sAyamaNDanamabhitvarayantya iti / idaM ca vArtikamatam / Aha hi / sAyacirayormAntatvaM pratyayasaniyuktamiti / bhASye tu / sAyaMzabdasya pATha iha sUtre prtyaakhyaatH| ghanantasya sAyazabdasya pAkAdizabdavadakAlavAcitvAt / kathaM tarhi sAyAhnaH sAyamo'Dhe malopa iti vacanAt / tare vA / sAyatare / sAyantare / vA saptamyAm / sAye sAyam / evaM ca bhASyamate sAyamaNDanamityAdayo'paprayogA eveti bodhyam / pAheprage ityanayoredantatvaM nipAtyate / prAhnaH soDho'sya prAGketana ityAdyartham / tatra hi saptamI nAsti / jAtAdyarthe tu ghakAlatanevityalukApi siddham / atra vArtikAni / ciraparutparAribhya. stro vaktavyaH / ciravam / parunam / parAritram / cirazabdasya sUtre upAdAnAt yuTyulAvapi bhavataH na tu kiMya. cahaSu kRmo 'vidhAnamityatreva sUtrasya bAdhaH / sAyazciramo makArAntatvamiti vArtike cirantanamitibhASyodAharaNAt / paruva / pUrvasminvarSe / parAri pUrvatare varSe / pragasya chandasi galopa Page #165 -------------------------------------------------------------------------- ________________ zabdakostubhe / zca / pranamAtmAnam / pranazabdaH purANavacana iti haradattaH / bhASAyAmapya sau paJcame sAdhayiSyate / evaM cAsya vacanasya yathA na vaiyayaM tathA tatraiva vakSyAmaH / agrAdipazcADimac / agrimam / pazcimam / DitvaM zakyamakartum / antAcca / antimam / vibhASA pUrvAhnAparAhnAbhyAm // 168 // AbhyA TyuTyulo vA stastayostud ca / pakSe kAlAhaJ / pUrvAhnetanam / aparAhnetanam / ghakAlataneSvityaluk / pUrvAhnaH soDho'syeti vigrahe tu pUrvAhnatanaM aparAhnatanamityeva / ThabA pauvAhnikam / AparAhnikam // tatra jAtaH // 169 // aNAdayo ghAdayazca prakRtAH teSAmarthAH samarthavibhaktayazce. taH paraM nirdizyante / saptamIsamarthAjjAta ityarthe'NAdayo ghAdayazca syuH / strunne jAtaH sronnaH / autsaH / rASTriyaH / avArapArINa ityAdi / nanu zeSa ityasya lakSaNatayA cAkSuSaM rUpa. mityAdAviva jAtAdiSvapyaNAdayaH siddhAH / adhikAratayA ca ghAdayaH / tasmAdAstAvanna nirdeSTavyAH samarthavibhaktayo'pyAkSe. pAdeva lapsyante / cAkSuSaM rUpamityatra tRtIyA yathA / ata eva niyamArthatvamapi na zakyam / jAtAdiSvavetyAdiniyame cAkSuSamityAdyasiddhiprasaGgAt / tatrAste zete'tyAdau tvanabhidhAnAnna bhaviSyati aGgulyA khanati vRkSamUlAdAgata ityAdau yathA / atrAhuH prApaSThavityAdInapavAdAstatra tatra vizeSe vaktuM jAtAdyarthA avazyaM vaktavyAste yogavibhAgena vibhaktivizeSasamabhivyAhAreNa voktAH spaSTatvArtham / yAni tu nirapavAdAnyarthAdeza. Page #166 -------------------------------------------------------------------------- ________________ 4 adhyAye 3 pAde 1 Ahnikam / 161 nAni kRtalabdhakrItakuzalA ityAdIni spaSTattvArthAnyeveti / prAvRSaSThap // 17 // ennysyaapvaadH| pitvaadnudaattH| prASi jAtaH prAvRSikaH / saMjJAyAM zarado vuJ // 171 // RtvaNo'pavAdaH / zAradakAH / darbhavizeSANAM mudgavizeSANAM ca / saMjJAyAM kim / zAradaM sasyam / kecitsaMjJAyAmityetatkRtalabdhetyetatparyantamanuvartayatIti vRttikAraH / pUrvAhnAparAhnA mUlapradoSAvaskarAd vun // 172 // pUrvAhnakaH / aparAnhakaH / vibhASA pUrvAhnAparAlAbhyAmityasyApavAdaH / ArdrakaH / mUlakaH / nakSatrANo'pavAdaH / pradoSakaH / nizApradoSAbhyAzcetyasyApavAdaH / avskrkH| autsanikasyANo'pavAdaH / asaMjJAyAM tu yathAmAptaM ThabAdaya evetyeke / pathaH pantha ca / / 173 // pathi jAtaH panthakaH / amAvAsyAyA vA // 174 // sandhivelAdhaNo'pavAdaH / amAvAsyakaH / AmAvAsyaH / amAvasyadanyatarasyAmiti sUtreNAmApUrvAvaserNyati vRddhau pakSe isvo nipAtyate / tena hasvapakSe ekadezavikRtasyA. nanyatvAdaNvunau sta eva / AmAvAsyaH / amAvasyakaH / ye tu sandhivelAdiSviha sUtre ca hasvopadhamadhIyate teSAM do?padhAna syAt / vikRtyA prakRteragrahaNAditi nyAsakAra: haradatto'pyevam / akRtaddedRddhiprakRtibhUtasyedaM grahaNamityA. zritya isvapATho'pi samarthayituM zakyate / zabda. tRtIya. 11 Page #167 -------------------------------------------------------------------------- ________________ 162 shbdkaustubhe| a ca // 175 // amAvAsyAzabdAdakAraH pratyayaH syAt / amAvAsyaH / amAvasyaH / pakSe'NavunAvuktau / tathA cAmAvAsyAyAM jAte SaD rUpANi / sakAradvitvavikalpAtu dvAdazetyavadheyam / sindhvapakarAbhyA kan // 176 // sindhuzabdAta kacchAdyANi manuSyavuni ca prApte'pakarazabdAttu autsargike'Ni prApte / sindhukaH / apakarakaH / aNau ca // 177 // kramAt staH / saindhvH| ApakaraH / zraviSThAphalgunyanurAdhAsvAtitiSyapunarvasuhastavi zAkhASADhAbahulAlluka // 178 // ebhyo nakSatravAcibhyaH parasya jAtArthapratyayasya luk syA. t / lukataddhitalukIti striiprtyynittiH| zraviSThAsu jAtaH zra. viSThaH / phalgunaH / anurAdhaH / svaatiH| tiSyaH / punarvasuH / hastaH / vizAkhaH / aSADhaH / kRttikAparyAyasya bahulAzabdasya samAhAradvandve napuMsakahasvatvena sUtre nirdezaH na tu bahAdAnanimittakasya bahulazabdasya aviSThAdimiH sAhacaryAt / kathaM tarhi avyayAtyabiti sUtre bhauSikANAM vipratiSedhanirUpaNaprastA. ve bhASyaM sauvAta iti / na ca kadikArAditi lISantAt svA. tIzabdAjAtArthe idaM rUpamastviti vAcyam / prAtipadikagrahaNe liGgaviziSTasyApi grahaNAt / atra kaiyaTaH / bhavArthe'N jA. te tu zraviSThetyAdinA luk syAditi / saMdhivelAdisUtre haradatto'pyevam / mAdhavastu sUtre svAtItiSyatiGISantaM paThan nAtArthe'pyaDIpantasya sauvAta iti rUpamicchati / etacAta sA. Page #168 -------------------------------------------------------------------------- ________________ 4 adhyAye 3 pAde 1 ADhikas / 163 tatyagamane ityatra dhAtuvRttau spaSTam / lukjhakaraNe citrArevatIrohiNIbhyaH striyAmupasaMkhyAnam / citrAyAM jAtA citrA / revatI / rohiNI / yadyapi gaurAdiSu revatI nakSatre rohiNI na. kSatra iti paThyate / tatremau nakSatravAcinau / jAtArthavRttitvA / tathA pipalyAderAkRtigaNatvAdAbhyAM GIS / prathamo. tpannastu luk taddhitalukIti lupyate / phalgunyaSADhAbhyAM TAnau vktvyau| khiyAmityeva / To kIvarthaH / nakAraH svarArthaH / vidhAnasAmarthyAdanayone luk / phalgunI / aSADhA / zraviSThApADhAbhyAM chaN vktvyH| niyAmitIha nApekSyate / zrAviSThI. yH| ASADhIyaH // sthAnAntagozAlakharazAlAca // 179 // ebhyo jAtArthasya luk syAt / gosthAne jAto gosthaanH| apUrvasthAnaH / gozAlaH / rvrshaalH| gozAlazabdasya vibhASAseneti napuMsakatve hasvatvam / tatsAhacaryAt kha. razAle'pyevameva na tu dvandvakatvapayuktam / ekAdezasya pUrva pra. tyantavadbhAvAlliGgaviziSTaparibhASayA vA tripAmapi lugbhavatyeva / yadyapi TAbantayoH pAThe ekadezavikRtasyAnanyatvAnapuMsakAbhyAM luk siddhatyeva tathApi lAghavArtha isvapATha itihrdttH| vatsazAlAbhijidazvayukazatabhiSajo vA // 180 // ebhyo jAtArthasya lugvA syAt / vatsazAle. jAtaH vatsazAlaH / vAtsazAlaH / abhijit / AbhijitaH / azvayuk / AzvayujaH / zatabhiSak / zAtabhiSajaH / pakSe shaatbhissH| aN DidvA vidhIyata iti Ditvam / eta. ca dRSTaM sAmetyadhikAre uktam / abhijinAmakaM hi muhUrtama. Page #169 -------------------------------------------------------------------------- ________________ 164 zabdakaustubhe / pyasti / azvayukzatabhiSajostu prapaJcArthe grahaNam / iha vatsazAleti hrasvAntasya dIrghAntasya vA grahaNam / nakSatrebhyo bahulam // 181 // nakSatrebhyaH parasya jAte pratyayasya bahulaM luk syAt / rohiNaH / rauhiNaH / citrArevatI rohiNIbhyaH striyAmupasaMkhyAnamityetattu striyAM lugeva yathA syAdityetadarthaM na tu striyAmeva lugartham / vAgrahaNamanuvartya vyavasthitavibhASAzrayaNAdeva lugvyavasthAyAM siddhAyAM bahulagrahaNaM kacidanyadevetyartham / tena TAnau vaktavyAvityAdi siddham / kRtalabdhakrItakuzalAH // 182 // tatretyeva / srumne kRto labdhaH krItaH kuzalo vA sraughnaH / rASTriyaH / yadyapi kRtakrItatve jAtalabdhatvayorvyApye tathApi pRthagupAdAnaM kRtatvaprakArake'pi bodhe zaiSikAH sAdhakA iti bodhayitum / ata eva jAte lugbhAjAmapi kRte luG netyavadheyam / prAyabhavaH // 183 // tatretyeva / srughne prAyeNa bAhulyena bhavatIti sraughnaH / na ca tatra bhava ityanena gatArthatA bhavamAyabhavayorlabdhakrItayorivAviziSTatvaviziSTatvAbhyAM bhedAt / upajAnUpakarNopanIveSThak // 184 // aupajAnukaH / aupakarNikaH / aupanIvikaH / upajAnvAdayaH sAmIpye'vyayIbhAvaH / samAhAradvandvAtsautra puliGga nirdezaH / sambhUte // 185 // yatretyeva / srune sambhavati sraughnaH / idAnIM bune sa Page #170 -------------------------------------------------------------------------- ________________ 4 adhyAye 3 pAde 1 Ahnikam / 165 mbhAvyate tatpramANAnnAtiricyate vA yaH senAdirartha sa evamucyate / sUtre tantrAdyAzrayaNAdanavaklRptirAdheyasyAdhArAt parimANAnatirekazcetyarthadvayamapi vivakSitam / kozAr3DhaJ // 186 // kauzeyaM vastram / rUDhIyam / koze sambhavastu stkaary| / vAdAzrayaNAt / matAntare tu vikAraprakaraNe eNyA DhamityasyAnantaraM kozAcceti pAThyam / tathA ca vArttikam / vikAre kozADhav sambhUte hyarthAnupapattiriti / kAlAtsAdhupuSpyatpacyamAneSu // 187 // hemante sAdhumantaH prakAraH / zaiziramanulepanam / vasante puSyanti vAsantyaH kundalatAH / traiSmyaH pATalAH / zaradi pacyante zAradAH zAlayaH / graiSmA yavAH / upte ca // 188 // kAlavizeSArthAt saptamyantAdupte'rthe yathAvihitaM pratyayAH syuH / hemante upyante haimantA yavAH / graiSmA vrIhayaH / sUtre bhUtakALo 'tantraH / yogavibhAga uttarArthaH L AzvayujyA vuJ // 189 // upte'rthe / ThaJo'pavAdaH / nakAraH svarArtha uttaratra vRddhyarthazva | AzvayujyAmuptA AzvayujakA mASAH / grISmavasantAdanyatarasyAm // 190 // AbhyAM vuJ vA syAdupte / pakSe RtvaNU / traiSmakaM graiSmaM vA zasyam / vAsantakam / vAsantam / Page #171 -------------------------------------------------------------------------- ________________ zabdakaustubhe / deyamRNe // 199 // kAlAdityeva / mAse deyamRNaM mAsikam / RNe kim / mAse deyA bhikSA | 166 kalApyazvatthayatrabusAda vun // 992 // yasmin kAle mayUrAH kalApino bhavanti sa upacArAt kalApI / tatra deyamRNaM kalApakam / azvatthasya phalaM azvatthaH phale lukU / tadyuktaH kAlo'zvatthaH / yasmin kAle'zvatthAH phalanti tatra deyamazvatthakam / pasminyava - samutpadyate tatra deyaM yavabusakam / grISmAvarasamAda vuJ // 193 // grISme deyamRNaM praiSmakam / Avarasamakam / samAzabdo varSaparyAya: avarA cAsau samA ceti karmadhArayaH / na ca diksaMkhye saMjJAyAmeveti niyamaH aparazabdasyAdikzabdatvAt / AgAminAM vatsarANAmAdye saMvatsare deyamAvarasamakam / atIte vatsare deyaM yadadyApi na dattaM tadityanye / saMvatsarAgrahAyaNIbhyAM ThaJ ca // 194 // cAd vuJ / saMvatsare deyamRNaM sAvatsarikaM sAMvatsarakam / AgrahAyaNikaM AgrahAyaNakam / sandhivelAdiSu saMvatsarAva phaLaparvaNoriti paThitam / tatra phale RRNatvena viva kSite'N prAptaH / so'nena ThaJA bAdhyate / etadarthameva hi ThabgrahaNam / anyathA vetyeva brUyAt // vyAharati mRgaH // 195 // kAlavAcinaH saptamyantAcchabdAyata ityarthe yathAvihitaM Page #172 -------------------------------------------------------------------------- ________________ 4 adhyAye 3 pAde 1 Ahnikam / 167 syuH pratyayAH yo vyAharati sa mRgazret / nizAryA vyAharati naizo mRgaH / naizikaH / prAdoSaH / prAdoSikaH / mRgaH kim / nizAyAM vyAharatyullakaH // tadasya soDham // 196 // prathamAntAt kAlArthAt soDhopAdhikAdasyeti SaSThyarthe pratyayaH syAt / asyeti neyaM karttari SaSThI / na loketi niSedhAt / kintu karttureva zeSatvavivakSAyAM SaSThI / soDhamabhyastam / kAlasya svarUpeNAbhyAsAyogAt tatsahacarita kriyAnuttarayaM pratyayaH / nizAsahacaritamadhyayanaM nizA tatsoDhamasya naiza: / naizikaH / tatra bhavaH / / 197 // kAlAditi nivRttam / kAlasambaddhasya tatretyasya nivRttaye punastatragrahaNAt / na ca pUrvasUtrasthasya tadityasya vyAvRttaye tatra grahaNamiti vAcyam / tadasyeti sUtrasyeti sUtrasyeta utaratrApi supaThatvAt / yadyapi bhUdhAturutpattAvapi varttate tathApIha sattArtha eva gRhyate / tatra jAta iti pRthaggrahaNAt / khune bhavaH sraughnaH / rASTriyaH / digAdibhyo yat // 198 // dizyam / vargyam / diz | varga / pUga | pakSa / dhAyya / mitra / medhA / antara / pathin / rahas / alIka / ukhA / sAkSin / Adi / anta / sukhA / jaghana / meSa / yUtha udakAtsaMjJAyAm / nyAya | vaMza | anuvaMza | veza / kAla / AkAza | digAdiH / mukhajaghana zabdayoriha pAThaH zarIrAvayavArthaH / senAyA mukhe jaghane ca bhavaM mukhyaM jaghanyam / Page #173 -------------------------------------------------------------------------- ________________ 168 zabdakaustubhe / zarIrAvayavAca // 199 // dantyam / kaNThyam / datikukSikalazibastyastyaherdana // 20 // dRtizcamavikAraH zarIrAvayavazca / tatra bhavaM dArteyam / kukSizabdo dhUmAdiH tato dhUmAdibhyazceti vuni prApte'nena DhaJ / kaukSeyam / kAlazeyam / kalazastu triSu dvayoH / ghaTaH kuThanipAvastrItyamaraH striyAM kalaziH kalazI ceti tdyaakhyaataarH| tAlavyA api dantyAzca / zaMvazUkarapAMzavaH / kalazaH zambalaM caiva jihvAyAM razanA tatheti zabdabhedaH / tathA daNDAhataM kAlazeyamariSTamapi gorasa ityamarasya vyAkhyAvasare secapAtraM kalAzaH |bsti bheradhastatra bhavaM bAsteyam / astizabdaH prAtipadikavibhaktipratirUpakanipAtasaMjJam / taca tiGantena samAnArtha bhinnArtha ca / AdyaM yathA / astikSIrA gauH / dvitIyaM yathA / astimAn / dhanavAnityarthaH / tadihAvizeSAdubhayorgrahaNam / Asteyamiti nyAsakAraharadattau / matubidhau bhASyakaiyaTaparyAlocanayA tu nAyaM dhanavAcI kintu vRttau dhanakakA sa. tAmAheti labhyate / ata evAstisAmAnAdhikAraNyAbhAvAnmatvartha tatra yatraH kRtaH / Aheyam / / grIvAbhyo'N ca // 201 // cAt Dhan / zarIrAvayavAceti yto'pvaadH| grIvAzabdo dhamanIsaGke varttate / tatrodbhUtAvayavasaGghavivakSAyAM bahuvacanAtAtpratyaya iti sUcayituM sUtre bahuvacanam / tirohitAvayavabhedavivakSAyAM tu ekavacanAntAdapyaNDabau sta eva / graiveyam / avam // Page #174 -------------------------------------------------------------------------- ________________ 4 adhyAye 3 pAde 1 Ahnikam / 169 gambhIrAyaH // 202 // gambhIre bhavaM gAmbhIryam / avyayIbhAvAcca / / 203 // parimukhaM bhavaM pArimukhyam / pArihanavyam / parimukhAdibhya evessyte| neha / aupakUlaH / aupazAlaH / digAdigaNAnantaraM parimukhAdigaNaH paThyate / tatsAmarthyAdiha sUtre 'vyayIbhA. vapadaM tanmAtraparamiti nirNIyate / nahi parimukhAdInAmaSTAdhyA. yyAM kAryAntaravihitamasti / parisukhAdibhya ityeva tu na sUtritam / bahuvrIhitatpuruSayorapi prasaGgAt / avyayIbhAvagrahaNasyottaratropayogAca / parimukha / parihanu / paryoSTa / pryuluukhl| parisIra / anusIra / upasIra / upasthala / upaka. lApa / anutila / anuzIta / anubhAva / anupUpa / anuvaMza / iha ye paripUrvAstatra yadi varjanaM gamyate tato'papari. bahiraJcavaH paJcamyeti samAsaH / atha sarvato bhAvastato. 'smAdeva nipAtanAdavyayIbhAvaH / upapUrveSu sAmIpye / anupUrveSvanuryatsamayA / yasya cAyAmaH / pazcAdarthe yadavyayamiti ca yathAbhidhAnasamAsaH / parimukhAdigaNe pratizAkhazabdo. 'pi bodhyaH / tathA ca zAkha vyAptAviti dhAtau pratizAkhaM bhavaM prAtizAkhyam / avyayIbhAvAceti bhavArthe jya iti mAdhavaH / antaHpUrvapadAkRJ // 20 // avyayIbhAvAdityanuvartate / vezmani antarvezmam / vibhatyarthe'vyayIbhAvaH / tatra bhavamAntazmikam / AntargaNikam / atra zlokavArtikam / Page #175 -------------------------------------------------------------------------- ________________ shbdkaustubhe| samAnasya tadAdezca adhyAtmAdiSu ceSyate / urdhva damAcca dehAca lokottarapadasya ca / mukhapArvatasorIyaH kugjanasya parasya ca / IyaH kAryotha madhyasya maNmIyau cApi pratyayau // madhyamadhyandinazcAsmAt sthAmno lugajinAttathA / vAhyo daivyaH pAJcajanyo gAmbhIrya catrya iSyate // sAmAnikaH / sAmAnagrAmikaH / Atmani adhyAsmam / vibhaktyarthe'vyayIbhAvaH / anazceti Tac samAsAntaH / AdhyAtmikam / Adhidaivikam / Adhibhautikam / anuzatikAditvAdubhayapadaddhiH / adhyAtmAdirAkRtigaNaH / evaM ca samAnasya tadAderityAdirasyaiva prapazcaH / urvazabdena samAnArtha urva zabdo mAntaH / sa ca etavRttiviSaya e. veti vRttimatam / kaiyaTastu dama uttarapade ThasaMniyogenordhvazabdasya mAntatvaM nipAtyata ityAha / ovaMdamikaH / dehaceti / urvazabdapUrvAdeva / mAntatvaM tu neha nipAtyate / auladehikam / aihalaukikam / pAralaukikam / etayoranuzatikAditvAdubhayapadavRddhiH / 1 / mukhetyAdizlokA gahAdiThasyaiva prapazcaH / uttarArdhena tu madhyAdIyamaNamIyAH / madhyIyaH / mA. dhyamaH / madhyamIyaH / nanu maNmIyayoriha kiM phalam | gahAdiSu madhyamadhyamaM cANa caraNa ityanena madhyamamadhyamIyayoH siddhatvAt / satyam / tatra pRthivImadhyasAcina eva gra. haNamityuktam / jAtAdiSu pRthivImadhyavAcina eva ma. dhyamIya iti yathA syAt / madhyAntaravAcino mA bhUditi / iha tu madhyAntaravAcino'pi bhavArthe mIyapratyayo vidhIyate / tathA gahAdipAThena pRthivImadhyaM nivAsa eSAmityasmi Page #176 -------------------------------------------------------------------------- ________________ 4 adhyAye 3 pAde 1 Ahnikam / 171 avArthe mAdhyamA iti siddham / caraNasambandhena nivAsala. kSaNo'NityuktatvAt / iha tu madhyAntaravAcino bhavArthe maNapratyayo vidhIyata iti zeSaH // 2 // madhyetyanukAryAnukaraNayorabhedavivakSayA vibhaktirna kRtA / madhyazabdo madhyamabhAvaM labhate dinaJ ca pratyayaH / bitvAdAAdAcatA / mAdhyandinaM savanaM cArupate / mAdhyaMdinasya savanasya dadhanaH / sthAmna iti / sthAman zabdAntAdityarthaH / evamajinAntAt / ubhayatrApi bhASyakArIyamudAharaNaM tadantavidhau pramANam / azvasyeva sthAma balaM yasyeti bahuvrIhiH / pRSodarAditvAtsasya taH / tato bhavArthe akAraH / dityAdityeti. sUtre sthAmno'kAra iti vArtikAt tasyAnena luk / azvatthAmA / siMhAjine bhavaH siNhaajinH| aNo luk / vAhyo daivya iti zlokArthe paJcajanAbhyo vidhIyate / gambhIrAjya ityatra paJcajanAdupasaMkhyAnaM karttavyamiti phalito'rthaH / anyaH sarvo'pyanuvAdaH prAgdIvyata ityatra paThitena jAtAdyarthAntarAnurodhAdavazyAdartavyena devasya yabasau bahiSaSTiH lopa ityanena gambhIrAjya iti sUtreNa ca gatArthatvAt / grAmAtparyanupUrvAt // 205 // grAmAntAdavyayIbhAvAhana syAdaNo'pavAdaH / pArigrA. mikaH / aanugraamikH| . jihvAmUlAGgulezchaH // 206 // yato'pavAdaH / nihAmUlIyam / aGgulIyam / vargAntAca // 207 // kavargIyam / Page #177 -------------------------------------------------------------------------- ________________ zabdakaustubhe / azabde yatvAtranyatarasyAm // 208 // pUrveNa pakSe chaH / madvargyaH / madvargINaH / madvargIyaH / azabde kim / kavargIyo varNaH / 172 karNalalATAtkanalaGkAre // 209 // yato'pavAdaH / karNikA / lalATikA / alaGkAre kim / karNyam / lalATyam | tasya vyAkhyAna iti ca vyAkhyAtavyanAmnaH // 210 // iti zabdo vAkyArthe parAmRzati tatsamIpe cakArastatra bhava iti vAkyArthamAkSipati / vyAkhyAtavyasya granthasya nAma pratipAdakam / tacca zaktyA lakSaNayA vetyatra nAgrahaH / tasmAtSaThyantAdvyAkhyAnakaraNe saptamyantAttu bhavArthe pratyayAH syuH / yadyapi tasyedaM tatra bhava iti sUtrAbhyAM gatArthatA tathApi ThaJAdikAnapavAdAnvaktumimAvarthau nirdeSTavyAveva prasaGgAsvaNAdikaM vidhIyate / supAM vyAkhyAnaH saupo granthaH / taiGaH / kArttaH / supsu bhavaM saupam / vyAkhyAtavyanAmnaH kim / pATaliputrasya vyAkhyAnI sukosalA / pATaliputraM hi tayA vyAkhyAyate idRksannivezaviziSTamiti / natvidaM vyAkhyAtavyasya nAma grantheSveva vyAkhyeyatvasya suprasiddhatvAt / nAmagrahaNasya ca prasiddhyupasaMgrahArthatvAt / bahvaconto'dAttATThaJ // 211 // aNo'pavAdaH / SatvaNatvayorvidhAyakaM zAstraM SatvaNatvaM tasya vyAkhyAnastatra bhavo vA pAtvaNatvikaH / bahvacaH kim / vyacaSThakaM vakSyati / ekAc pratyudAhAryaH / saupam / taiGam / antodAttAtkim / saMhitAyAH / sAMhitam / gati Page #178 -------------------------------------------------------------------------- ________________ 4 adhyAye 3 pAde 1 Ahnikam / 173 svareNAdyudAtto'yam / antagrahaNaM spaSTArtham / udAttAdityute'pi varNagrahaNe tadantagrahaNAt / varNAdanudAttAdityatra yathA / kratuyajJebhyazca // 212 // kratuyajJazabdau somasAdhyeSu yAgeSu prasiddhau / tatrAnyataropAdAnena siddhe ubhayopAdAnasAmarthyAdasomakA apIha gRhyante / agniSTomAdyartheSu mantrabrAhmaNakalpeSu vartamAnA AgniSTomAdizabdA ihodAharaNam / granthAnAmeva vyAkhyeyatAyA uktatvAt / AgniSTomikaH / vAjapeyikaH / raajmuuyikH| asomakebhyaH pAkayajJikaH / nAvayajJikaH / bahuvaca. naM svarUpavidhinirAmArtham / pAzcaudanikaH / anantodAttArtha ArambhaH / tathAhi rAjasUyavAjapeyazabdau kRduttarapadamakRtisvareNa mdhyodaattau| rAjJA kSatriyeNa sUyate rAjA so. maH sUyate'treti vA / rAjasUyeti kyap tata eva nipAtanAsamAsaH SaSThIsamAso vA / pIyate'sminniti peyaH bAhulakAdadhikaraNe yat / vAjo yavAgUbhedaH / tasya peyo vAjapeyaH / nanvastUbhayorudAharaNatA agniSTomAdInAM tu katham / te hyantodAttAH tathA hi stutiH stomaH agneH stomo'sminniti bahuvrIhiH / parAdizca parAntazcetyantodAttaH pAkazabdolpaparyAyaH prazastaparyAyo vA / yomA pAkena / taM pAkena ma. nasetyAdau tathA darzanAt / pAkazcAsau yajJazceti krmdhaaryH| navai:hibhiryajanaM navayajJaH / AgrayaNam / kRduttarapadaprakRtisvareNAntodAttaH / tasmAd vRttikAroktAnyudAharaNAni asatAnIti cet / satyam / anyArthamasminnArabdhe sati antodAcAdapi yajJAbhidhAyinaH paratvAdanenaiva bhAvya Page #179 -------------------------------------------------------------------------- ________________ 174 zabdakaustubhe / miti vRttikRta Azayo bodhyaH // adhyAyeSvevarSeH // 213 // RSizabdebhyo lakSaNayA vyAkhyeyagranthavRttibhyo bhave vyAkhyAne cAdhyAye ThaJ syAt RSizveha pravRtaH saca bhR. vAdiH / hotrAdhvaryuNA ca pratriyata iti pravara iti vyutpateH / grahadRnizcigamazcetyap / uktazca / bhArgavacyAvanApravAnaujAmadagnyeti / hotAjamadagnivadUrvavadavAnavaccyavanabadbhRguvadityadhvaryuriti / yogarUDhazcAyaM gotrasapiNDAdizabdavada / gIyante kIya'nte yena vaMzyAstadgotram / samAnaH piNDo 'syeti sapiNDa ityapi hi yogo'tiprasaktaH / RSizabdo yaghapyanyatra mantradRSTari prasiddhastathApIha lakSyAnurodhAdasamAnArSagotrajAmityAdau dRSTatvAcca pravarapara iti dik / vasichena dRSTo mantro vasiSThastasya vyAkhyAnastatra bhavo vaasisstthiko'dhyaayH| adhyAyeSviti kim / vAsiSThI Rk / bhavArthe'N / evakAraH sarva vAkyaM sAvadhAraNamiti jJApayati / nyAyasiddhaM cedam / uddezyatAvacchedakAvecchadena vidheyAnvayAt / __pauroDAzapuroDAzAtSThan // 214 // puroDAzasahacarito mantraH puroDAzaH / sa eva pauroDAzo. 'pi / AbhyAM chan syAt / pauroDAzikaH / puroDAzikI / SitvAnDIe / puro dAzyate puroDAzaH / dAza dAne karmaNi ghan / ihaiva nipAtanAdasya Datvam / __chandaso yadaNau // 215 // yajlakSaNasya Thako'pavAdaH / chandasyaH / chAndasaH / i. hAryayoH pratyayAbhyAM yathAsaMkhyaM na / asvaritatvAt / Page #180 -------------------------------------------------------------------------- ________________ 4 adhyAye 3 pAde 1 Ahnikam / 175 dvyanRbrAhmaNarkprathamAdhvarapurazcaraNanAmA khyAtATThak // 216 // / vyacaH / aiSTikaH / pAzukaH / Rt / cAturhortRkaH / brAhmaNikaH / ArcikaH / prAthamikaH AdhvarikaH / NaurazvaraNikaH / nAmAkhyAtagrahaNaM saMghAtavigRhItArthamiti vArttikam / AkhyAtArthaM vigRhItagrahaNaM nAmazabdAttu dvyacatvAdeva siddham / nAmikaH / AkhyAtikaH / nAmAkhyAtikaH / azRgayanAdibhyaH // 217 // 1 ebhyo'N syAdbhave vyAkhyAne ca / ThaJAderapavAdaH / AgayanaH / aNgrahaNaM bAdhakabAdhanArtham / vAstuvidyaH / iha ThaJA mukte cho mA bhUt / Rgayana / ayanazabdo bhAvasAdhano'pyabhedopacArAdranthe varttate / ano bhAvakarmavacana ityantodAttaH / padavyAkhyAna / iha maktinvyAkhyAnetyantodAttaH / chandomAna ayamRgayanavat / manerghani tu thAdisvaraH / chandobhASA / kRtsvareNAntodAttaH / gurozca hala isakAre bhASAzabdaniSpateH / chandoviciti / maktinnityantodAttaH / punaruktazadasthAthAdisvareNa / niruktazabdaH saMjJAyAmanAcitAdInAmiti / nigamazabdo gocarAdisUtre ghAnto nipAtitaH / vAstuvidyAnakSatravidyAGgavidyeti samAsasvareNa / utpAtotpAdazabdau thAthAdisvareNa / azeH saraH vaseH saMpUrvAcciditi saMvatsarazabdo'ntodAttaH / muhUrttanimittazabdau prAtipadikasvareNa / upanipUrvAtsadeH kip upaniSat kRtsvaraH / vidyAnyAyazikSAzabdebhyo vyaSThak prAptaH / vyAkaraNazabdAd vRddhAcchaH prAptaH tadiha yathAsambhavaM ThaJThakchA bAdhyAH / ityRgayanAdiH / Page #181 -------------------------------------------------------------------------- ________________ 176 zabdakaustubhe / tata AgataH // 218 // snAdAgataH saunH| ThagAyasthAnebhyaH // 219 // etyenaM svAmI / svAminamayametIti vA AyaH svA. migrAhyo bhAgaH sa yasminnutpadyate tadAyasthAnam / tadvAciH bhyaSThaka syaadnno'pvaadH| zuklazAlAyA AgataH zauklazA. likaH / vRddhAcchaM paratvAdbhAdhate / ApaNikaH / AkarikaH / bahuvacananirdezaH svarUpagrahaNanirAsArthaH // zuNDikAdibhyo'Na // 220 // AyasthAnaThakazchAdInAM cApavAdaH / zuNDikAdAgataH zauNDikaH / kArkaNaH / kRkaNaparNAd bhAradvAja iti cha prApte / tIrthazabdasya dhUmAditvAdabhi prApte'N / tairthaH / audapAnaH / udapAnazabdasyotsAditvAda prAptaH / punaraNgrahaNAna bhava. ti / yathAprAptavidhAne hi AyasthAnaThak mA bhUt / aJ tu syAdeva / tadiha Thakchabutro bAdhyAH / sthaNDila upala bhUmi tRNa parNa shunnddikaadiH| vidyAyonisambandhebhyo kuJ // 221 // vidyAyonikRtaH sambandho yeSAM tebhyo buJ rayAdaNo'pavAdaH / chaM tu paratvAd bAdhate / upAdhyAyAdAgata aupAdhyAyakaH / zaiSyakaH / aacaarykH| mAtAmahakaH / paitAmahakaH / mAtulakaH / RtaSThaJ // 222 // vuno'pavAdaH / vidyAyonisambandhebhya ityeva / hotaka Page #182 -------------------------------------------------------------------------- ________________ 4 adhyAye 3 pAde 1 Ahnikam / 177 m / mAtRkam / bhrAtRkam / uSkabiti vaktavye taparakaraNaM ThagrahaNaM ca cintyaprayojanamiti pAzcaH / pautakI vidyetyatra DIbartha Thajini tu tatvam / kaJgrahaNena siddhamiti cet tarhi yAdRzItyAdi na syAt / tadanubandhakagrahaNe'tathAbhUnAgrahaNAt / pituryacca // 223 // cATTham / rIG RtH| yasyetilopaH / pitryam / paitRkam / gotrAdaGkavat // 224 // laukikaM gotramityuktam / apatyapratyayAntAdAtpratyayAH syuH aGke dRSTasya sarvasyAyamatidezo na tu sAkSAdvihitasyetyAgrahaH / tena gotracaraNAd bubhiti vuapi labhyate / sa hi tamyedamiti sAmAnyena vidhIyamAno'pi abhyavinantAdanyatrA. ke'pi dRSTaH / vatiH sarvasAdRzyArthaH / kAlebhyo bhavavacaraNebhyo dharmavaditi yathA / videbhya AgataM vaidam / gArgam / dAkSam / sakAtyukteramAdyantAdihApyaN / aupagavebhya Agatamaupagavakam / gotracaraNAditi vun / hetumanuSyebhyo'nyatarasyAM rUpyaH // 225 // manuSyagrahaNamahetvartham / hetubhyastAvat samAdAgataM samarU. pyam / samIyam / viSamarUpyam / viSamIyam / gahAditvAcchaH / vibhASAtra vibhASeti yogavibhAgAdaguNavacanAdapi paJcamI / yogavibhAge ca vyAkhyAnameva zaraNam / bAhulakaM prakRtestanudRSTeriti liGgamapyasti / nanu tata Agata ityadhikAre hetu. manuSyebhya iti nirdeza eva liGgagastviti cetra / jADyAdAgata ityAdiguNaparatayA'pyasya gatArthatvAt / manuSyebhyaH / devadattarUpyam / devadattam / vahuvacanaM svarUpavidhinirAsArtham / zabda. tRtIya. 12. Page #183 -------------------------------------------------------------------------- ________________ 178 shbdkaustubhe| mayaT ca // 226 // yogavibhAgo yathAsaMkhyanirAsArthaH / samamayam / vi. Samamayam / devadattamayam / TakAraH striyAM GIvarthaH / prabhavati // 227 // tata iseva / himavataH pravati hemavatI gaGgA / dAradI sindhuH / prabhavati prakAzate tatra prathamaM dRzyata ityarthaH / u. tpattivacanastu prabhavatirna gRhyate / tatra jAta ityato bhedena nirdezAt / ___ vidUrAyaH // 228 // aNo'pavAdaH / vidUrAtprabhavati vairyo maNiH / dantyamadhyo'yaM zAlavat na tu navalavanmUrdhanyamadhyaH / syAde. tat / iha nArthaH saGgacchate / bAlavAyAddhi asau prabhavati vidare tu saMskriyate / satyam / ata eva samAhitaM bhASye / bAlavAyo vidUraM ca prakRtyantarameva vaa| na vai tatreti ced brUyAjitvarIvadupAcaret // diti / asyArthaH / bAlavAyazabdaH pratyayaM labhate vidUrAdezaM ca / sUtre paThitenAdezenAnurUpasya sthAnina AkSepAt / yathA padana ityAdau / ata eva zivAdiSu paThitAbhyAM vizravaNaravaNAbhyAmanurUpo vizravAH sthAnitayA''kSipyata ityuktam / prakRtyantarameva vA / vidUrazabdo nagarasyeva parvatasyApi vAca. ko'stItyarthaH / na vA iti / vaizabdo'kSamA dyotayati / satra parvate'yaM zabdo na prasiddha iti cejjitvarIvayavaharet / niyatapuruSApekSo'pi hi vyavahAro dRzyate / yathA vaNija eva vArANasI jitvarIti vyavaharanti / evaM vaiyAkaraNA eva a. Page #184 -------------------------------------------------------------------------- ________________ 4 adhyAye 3 pAde 1 Ahnikam / 179 di vidUra iti / etadbhASyaM dRSTvedAnI kAvyeSvapi tathA vya. vahAraH / tathA ca zrIharSaH / tathA viharAdiraharatAMgamIni / tadgacchati pathitayoH // 229 // dvitIyAntAd gacchatItyarthe pratyayaH syAt sa ced gantA panthA dUto vA / sughnaM gacchati saunaH panthA dUno vA / sAdhvasizchinatti / kASThAni pacantItyAdAviva karaNasya svA. tavyavivakSa yA panthAH kartA / abhiniSkrAmati dvAram // 230 // ___ tadityeva / straghnamabhiniSkrAmati sraughnaM kAnyakubjadvAram / sraunAbhimukhaniSkramaNe karaNIbhUtamiti phalito'rthaH / pUrvavaskaraNasya kartRtve pratyayaH / adhikRtya kRte granthe // 231 // tadityeva / adhikRtyetyetadapekSayA ca dvitiiyaa| zArI. raka AtmA tamadhikRtya kRto granthaH zArIrakIyaH / catulakSaNIsUtrasaMdarbhaH / vRddhAcchaH / vedAntagrantheSu tu zArIrakamiti pracuro vyavahAraH / sa caupacArikaH / na tu zaiSikapratyayAntaH / addhAdaN / yathA yayAtimadhikRtya kRno granthaH yAyAtaH / atra vArtikam / luvAkhyAyikAbhyo bahulamiti tAdarthya eSA caturthI AkhyAyikA nAma gadyarUpo'yaM granthavizeSaH / ata evAkhyAnAkhyAyikayostatra tatra bhedenopAdAnam / AkhyAyikAbhidhAnAya yaH pratyaya utpannastasya bahulaM lubi. tyarthaH / vAsavadattA / sumnottraa| kacina / bhaimarathI / abhedopacAreNa gatArthatvAnnedaM vArtikamAvazyakam / Page #185 -------------------------------------------------------------------------- ________________ 180 shbdkaustubhe| zizukrandayamasabhahandvendrajananAdibhyazchaH // 232 // zizUnAM krandanaM zizukrandraH tamadhikRtya kRto grandhaH / zizukrandIyaH / yamasya sabhA yamasabham / yamasabhIyaH / dvandvAt / agnikAzyapIyaH / vAkyapadIyantu vRddhAcchenApi siddham / indrajananIyam / indrajananAdirAkRtigaNaH tena ca vi. ruddhabhojanIyamadhyAyaM vyAkhyAsyAma ityAdi siddham / atra vArtikam / dvandve devAsurAdibhyaH pratiSedhaH / daivAsuram / rAkSosuram / vRttikArastvAha indrajananAderAkRtigaNavAdya. yAbhidhAnaM chaH siddhaH / tathA ca zizukrandAditrayaM na karttavyaM vArtikaM ca natarAmiti / so'sya nivAsaH // 233 // tumno nivAso vAsAdhikaraNamasya saunaH / nanvasyeti kRdyoge kartari SaSThI / tathA ca vizeSaNavizeSyabhA. vavyatyAsAt trughnAdhikaraNakavAsakartA vRttyarthaH / tathA ca tatra bhava ityeva siddham / satyam / vAsasya cetanamAtrakarTakatayA prasiddhatvAt / prakArakRto bhedo boddhavyaH / vasanti hi premNi guNA na vastunItyAdau tUpacAro bodhyaH / / abhijanazca // 234 // ___ abhijanavacanAH pUrvabAndhavA iti vRttiH / abhijAyate ebhya iti vyutpatteriti bhaavH| pUrvabAndhavAH pitraadyH| bandhuzabdaH prajJAdiH / pUrvasUtrAdiha nivAsa ityanuvRttam / tatsa. mAnAdhikaraNyAdabhijanazabdasya tatsambandhini lakSaNA / sunobhijano'sya saunH| yatra yo vasati sa tasya nivaasH| yatra tu pUrvairuSitaM so'bhijana iti vivekH| yogavi. Page #186 -------------------------------------------------------------------------- ________________ 4 adhyAye 3 pAde 1. Ahnikam / 181 bhAga uttarArthaH / AyudhajIvibhyazchaH parvate // 235 // parvatavAcinaH prathamAntAdabhijanazabdAdasyeti SaSThyarthe chaH syAt / sUtre tAdarthe caturthI / AyudhajIvimya AyudhajI: vyartham / AyudhajIvino'bhidhAtuM pratyayaH syAdityarthaH / hRdgola: parvato'bhijana eSAmAyudhajIvinAM te hRGgolIyAH / AyuvajIvibhyaH kim / RkSodaH parvato'bhijano yeSAM brAhmaNAnAM te AkSadAH / zaNDikAdibhyo JyaH // 236 // zaNDikosbhijano'sya zANDikyaH / sindhutakSazilAdibhyo 'Nau // 237 // sindhvAdibhyo'N takSazilAdibhyo'J syAdukte'rthe / saindhavaH / vArNavaH / sindhu varNu gandhAra madhumat kamboja kulUta kazmIra zAlva kiSkindha gandhika ura darat / sindhvAdayaH prAyeNa kacchAdiSvapi paThyante / tebhyo'Ni tata eva siddhe manuSyavuko bAdhanArthaM vacanam / takSazilA nagarI abhijano'sya takSazilaH / vArvara iti / tUdIzalAturavarmatIkUcavArAta ThakchaNDhavyakaH // 238 // tUdI abhijano'sya taudeyaH / zAlAturIyaH / vArmateyaH / kaucavAryaH / bhaktiH // 239 // mossyetyanuvartate / bhajyate sevyate iti bhaktiH / sruno bhaktirasya sraughnaH / mAthuraH / Page #187 -------------------------------------------------------------------------- ________________ 182 zabdakaustubhe / acittAdadezakAlADhA // 24 // aNo'pavAdaH / vRddhAcchaM paratvAddhAdhate / apUpA bhakti. rasya ApUpikaH / zASkulikaH / pAyasikaH / acittAtkim / devadattaH / adezAt kim / sraunaH / akAlAkim / praiSmaH / mahArAjAta ThaJ // 241 / / mAhArAjikaH / vAsudevArjunAbhyAM vun // 242 // chANorapavAdaH / vAsudevakaH / arjunakaH / alpAntara* majAdyadantamitimUtrAbhyAmarjunasya pUrvanipAte prApte tamakurvan jJApayati sarvato'bhyarhitaM pUrva nipatatIti / syAdetat / vasude. vasyApatyaM vAsudevaH / RSyandhaketyaN / tatra gotratvAt kSatriyatvAccottarasUtreNa vuJavAstu kimanena vunA / na hyatra vRddhau vizepaH prAgeva vRddhatvAt / na ca ddhinimittasyati puMvadbhAvaniSedho doSaH vunyapi na kopadhAyA iti niSedhasyeSyamANatvAt / na cAbhyarhitaM pUrvamityetajjJApanameva phalam / tathAtve hi pUrvanipAtaprakaraNa evAbhyarhitagrahaNamAnaM lAghavAtkuryAditi / a. va bhASyam / saMjJaiSA tatra bhavata iti / ayaM bhAvaH / sarvatrAsau samastaM ca vasatyatreti vai ytH| tato'sau vAsudeveti vidvadbhiH parigIyate // iti smRteH paramAtmeha vAsudevaH / sarvatraivAsau vasatyanta. yomitvAta sarvamatra vasati vA sarvasya brahmavivarttatvAditi vAsuH / bAhulakAduN / kokaH purANapuruSo nalinezayazca vAsurnarAyaNapunarvasuvizvarUpA iti trikANDazeSaH / vAsuzcAsau devazceti vigrhH| tathA ca neyaM gotrAkhyA nApi kSatriyAkhye. Page #188 -------------------------------------------------------------------------- ________________ 4 adhyAye 3 pAde 1 Ahikam / 183 ti yukta eva bunvidhiH / abhyahitaM pUrvamiti tu prasaGgAjjJApitam / tadapyanityam / zvayuvamaghomAminyAdiliGgAdityavadheyam / / gotrakSatriyAkhyabhyo bahulaM vun / / 243 // aNo'pavAdaH / paratvAddhAcchaM baadhte| glucukAyanirbhakti rasya glaucukAyanakaH / aupagayakaH / kSatriyAkhyebhyaH / nAkulakaH / sAhadevakaH / bahulagrahaNAnneha / pANino bhaktirasya paanniniiyH| janapadinA janapadavatsarva janapadena samAnazabdA. nAM bahuvacane // 244 // janapadino janapadasvAminaH tadvAcinAM zabdAnAM bahuvacane janapadavAcinA zabdena samAnazrutInAM janapadavatsarva syAspatyayaH prakRtizcetyarthaH / janapadatadavadhyozcetiprakaraNe ye pratyayA uktAste'trAtidizyante / aGgA nAma janapado bhaktirasya AjakaH / vAGgakaH / saupauNDakaH / aGgAH kSatriyA bha. ktirasya so'pyevam / janapadinAM kim / pazcAlA brAhmaNA bhaktirasya pAJcAlaH / abhedopacArAdrAhmaNeSu paJcAlazabdasya vRttiH / tatrAtidezAbhAvAdaNeva bhavati / sarvamityasya prayojanamAha vArtikakAraH / sarvavacanaM prakRtinihAsArtham / tacca madrajyarthamiti / ayaM bhAvaH / vRddhinimitteSu bunAdiSu vi. zeSasya durlabhatvAnmajyoH kani vizeSo bodhyH| so'pyabahutva eveti nihAso'pacayo'lpatA / tathAhi madrANAM rAjA / bamagadhakaliGgamaramasAdaN / mAdraH / vRjizabdAttu vRddhatkosalAjAdAjyaG / vAryaH / sa bhaktirasyeti prakRtinihAse ma. drakaH / vRjikaH / janapadena samAnazabdAnAM kim / pauravo Page #189 -------------------------------------------------------------------------- ________________ 184 zabdakaustubhe / rAnA bhaktirasya pauravIyaH / bahuvacanagrahaNaM kim / ekava. canadvivacanayoH satyapi zabdabhede'tidezo yathA syAt / tena proktam // 245 // prakarSaNoktaM proktaM pradhyApanenArthavyAkhyAnena vA prakAzitamityarthaH / pANininA proktaM pANinIyam / Apizalam / kAzakRtsnam / prakaNeti vacanAnneha / devadattenAdhyApitam / tittirivaratantukhaNDikokhAcchaN // 246 // aNo'pavAdaH / chandasi vAcye'yamiSyate / tittiriNA proktAH zlokA ityatra tu na bhavati / zaunakAdibhyazchandasItyatrAsyAnuvartanAt / chando brAhmaNAnIti tadviSayatA / yadyapIme kalpAH na tu chando nApi brAhmaNam / tathApi chandA brAhmaNAnItyatra chandograhaNaM svaryate / tena chandaHprakaraNamadhyavartino'syApi tadviSayatA sidhyati / svaritenAdhikAragati. vyAkhyAnAt / yadvA chando brAhmaNAnItyatra cakAro'nuktasamuccayArthastena kalpAderapi yathAbhidhAnaM tadviSayatA eTavyA tittiriNA proktaM kalpamadhIyate taittirIyAH / vaartntbiiyaaH| khaannddikiiyaaH| aukhIyAH / ilokeSu tu aNa ne bhavati / anabhidhAnAt / kAzyapakauzikAbhyAmaSibhyAM NiniH // 247 / / chasyApavAdaH / NakAra uttaratra vRddhyarthaH / iha tu vRddhiH sidaiva / na ca vRddhinimittasyeti puMvadbhAvaniSedho'tra phalam / NinyantasyAdhyatRvoditAviSayatvena striyAmapravRtteH / vRttAvapi jAtezceti siddhatvAt / caraNatvena jAninvAna / kAzyapena proktaM kalpamadhIyate kAzyapinaH / kauzikinaH / RSibhyApi . Page #190 -------------------------------------------------------------------------- ________________ 4 adhyAye 3 pAde 1 Ahnikam / 185 ti kim / idAnIntanena gotrakAzyapena proktaM kA. zyapIyam // kalApivaizaMpAyanAntevAsibhyazca // 247 // kalApyantevAsinAM vaizaMpAyanAntavAsinAM ca ye vAcakAH zabdAH tebhyoH NiniH syAt // proktArthe'No'pavAdaH / cha tu paratvAdvAdhate / tatra kalApyantevAsinazcatvAraH / hariduH / chagalI / tumburuH / ulapa iti / vaizaMpAyanAntevAsinastu nava / AlambicarakaH / kaliGgaH / kamalaH / RcAbhaH / AruNiH / tANDyaH / zyAmAyanaH / kaThaH / kAlApIti / uktaM ca / haridureSAM prathamastataH chagalitumburU / ulapena caturthena kA. lApakamihocyate / AlambizcarakaH prAcAM kaliGgakamalAyubhau / RcAbhAruNitANDyAzca madhyamIyAstayaH pare / zyAmAyana udI. jyeSu uktau kaThakalApinAviti / caraka iti vaizaMpAyanasyAkhyA tatsambandhena sarve tadantevAsinazcarakA ucyante / iha sAkSAcchiSyA eva gRhyante na tu praziSyA api / kalApikhADAyanagrahaNAt / tathAhi vaizaMpAyanAntevAsI kaThaH / tadante-. vAsI khADAyanaH / taski zaunakAdiSu khADAyanasya pAThena / hAridraviNaH / tauvuraviNaH / aulapinaH / chagIlano dinukaM vakSyati / AlambinaH / kAlaginaH / kAmalinaH / ArcAminaH / AruNinaH / tANDinaH / zyAmAyaninaH / kaThAllu. ke vakSyati / kalApinazcANam / purANokteSu brAhmaNakalpeSu // 248 // tRtIyAntAtmoktArthe NiniH syAt yattatproktaM purANapokAzcat brAhmaNakalpAste bhavanti / purANena cirantanena mu Page #191 -------------------------------------------------------------------------- ________________ 183 shbdkaustubhe| ninA proktAH / brAhmaNeSu tAvat / bhalluzAvyAyanaaitareya e. bhyo NiniH / bhAllavinaH / zATyAyaninaH / aitaroyiNaH / kalpeSu / piGga aruNaparAja / paiGgI kalpaH / AruNaparAjI / purANaprokteSu kim / yAjJavalkAni brAhmaNAni / AzmarathaH kalpaH / yajJavalkAzmarathazabdau karAvAdI tAbhyAM yAntAbhyAmaNi / tadviSayatA tu neha pratipadaM brAhmaNoktasya Ninereva ta. vidhAnAt / etadarthameva hi tatra brAhmaNagrahaNaM chandastvAdeva tdvissytvsiddheH| kalpeSu tarhi kAzyapinaH kauzikina itya va syAditi cena / asya yogasya chando'dhikAre'nanuvRtteH / sa tu anuvartata ityuktam / purANa iti nipAtanAt tuDabhAvaH / na cAtyantaM rAdhaH / siddhazuSkapakabandhaizceti nipAtanAdeva siddha zuSaH kaH paco va iti sUtrAbhyAmabAdha. kAnyapi nipAtanAnIti jJApitatvAt / tena purAtanamiti siddham / sarvAdisUtre bhASye tu bAdhakAnyeva nipAtanAnIti sthitam / tatra pRSodarAditvAtpurAtanazabdaH sAdhuH // zaunakAdibhyazchandasi // 249 // ebhyo NiniH syAt prokte / chANorapavAdaH / zaunakena proktamadhIyate zaunakinaH / vAjasaneyinaH / chandasi kim / zaunakIyA zikSA | kaThazATha iti paThyate / tatsaGghAtArtham / ke. valAddhi lukaM vakSyati / kaThazAThAbhyAM proktamadhIyate kAThazA. TinaH / khADAyano'tra paThyate / tatpATho jJApanArtha ityuktameva / kalApigrahaNAdeva tasiddhiriti cet tanyitareNa sAkSAcchi. SyagrahaNe jJApite sAmarthyAdadhikavidhAnArtha sat itaropAdAnaM paramparAziSye aprAptasya vidhyarthamiti gRhANa / Page #192 -------------------------------------------------------------------------- ________________ 4 adhyAye 3 pAde 1 Ahnikam / 187 kaThacarakAlluk // 250 // AbhyAM proktapratyayasya luk syAt / kaThazabdAdvaizampAya. nAntevAsitvAt NiniH / carakAdaN / tayorluk / kaThena proktamadhIyate ye te kaThAH / chandasItyeva / kAThAH cArakAH shlokaaH| kalApino'Na // 251 // NinerapavAdaH / vaizaMpAyanAntevAsivAtmAptiH / kalApinA proktamadhIyate kAlApAH / inarAyanapatya iti prakRtibhAve prApte nAntasya Tilope sabrahmacArItyAdhupasaMkhyAnAhilopaH / aNgrahaNasAmarthyAdadhikavidhAnArtha sat bAdhakabAdhanArtham / tena mAthureNa proktA mAthurI vRttiH / saulabhAni brAhmaNAni / maudAH / paipyalAdAH zAkalA iti siddham / muda pipyalAda zAkalya ebhyaH purANaprokteSviti NinerapavAdo'N / chagalino Dhinuk // 252 // kalApyantevAsitvAt NinerapavAdaH / chagalinA proktamadhIyate chaagleyinH| pArAzaryazilAlibhyAM bhikSunaTasUtrayoH // 253 // ___ maNDUkaplutyA Niniriha saMbadhyate / tadviSayateheSyate / tadartha chandograhaNamanuvartya sUtrayozchandastvaM tu gauNaM bodhyam / pArAzaryeNa proktaM bhikSasUtraM caturlakSaNIrUpamadhIyate pArAzariNo bhikSavaH / zilAmalate zilAlAH / ala bhUSaNaparyAptivAraNeSu supyajAtAviti NiniH / tato'smiNNinau ttilopH| zailAlino nttaaH| bhikSunaTasUtrayoH kim / pArAzaram / zailAlam / Page #193 -------------------------------------------------------------------------- ________________ zabda kaustubhe / karmandakRzAzvAdiniH // 254 // AbhyAM prokte iniH syAt / karmandino bhikSavaH / kRzAvino naTAH / bhikSunaTasUtrayorityeva / kArmandam / kArzAzvam / tenaikadik / / 255 // 188 sudAnnAdiNA ekadika | saudAmanI / tasizca // 256 // pIlumUlataH / uraso yacca // 257 // cAttasiH / aNo 'pavAdaH / uraso ekadik urasyaH / urastaH / upajJAte // 258 // tenetyeva / vinopadezaM jJAtamupajJAtam / pANininopajJAtaM pANinIyam / kRte granthe // 259 // tenetyeva / vararucinA kRto vAraruco granthaH / saMjJAyAm // 260 // tRtIyAntAt kRte'rthe pratyayAH syuH saMjJAyAm / agranthAryamidam / makSikAbhiH kRtaM mAkSikam / gArhutam / paicikam / madhunaH saMjJA etAH / kulAlAdibhyo vuJ // 261 // tena kRte saMjJAyAmityanuvarttate / kulALena kRtaM kaulAlakam / vAruDakam | Page #194 -------------------------------------------------------------------------- ________________ 4 adhyAye 3 pAde 1. Ahnikam / kSudrAbhramaravaTarapAdapAdaJ // 262 // tena kRte saMjJAyAmityanuvarttate / kSudrAbhiH kRtaM kSaudram | bhrAmaram | vATaram | pAdapazabdAcche prApte anyebhyo'Ni avidhIyate / kecittu pAdapazabdasthAne padapazabdaM paThanti tanmate'Na evAyamapavAdaH / 1 iti zrIzabda kaustubhe caturthasya tRtIyapAde prathamamAhnikam / tasyedam // 263 // 189 aNAdayaH paJca mahotsargAH ghAdayazca SaSThayantAtsaMvandhini syuH / upagoridamaupagavam / rASTriyamityAdi / anantarAdidhvanabhidhAnAnna | kahesturANi ca / saMvAduH svaM sAMvahitram / turiti tRntRcoH sAmAnyagrahaNam / DhatvAdInAmasiddhatvAdalaukikaprakriyAvAkye pUrvamiT / tato nimittAbhAvAnna datvA - di / siddha evAtrANU iDarthamupasaMkhyAnam / agnIdhaH zaraNe raN bhaM ca / agnimindhe ityagnIt kipU / RtvigvizeSo'yam / tvamagnihatIyata ityatra tu chAndasaM hrasvatvam / zaraNaM gRhaM sthAnaM tatrAgnIdham / tAsthyAt maJcAH krozanti iti vadRtvija prayogaH kalpasUtrakArANam / pratyAzrAvayedAzIdhamiti / tataH zaraNe chaH AgnIdhIyaM dhiSNyaM parItyeti raJo vitvamAyudAttArtham / tatha ca prayujyate / pivAgrIghrAtava bhAgasya tRNuhIti kazcit / tanna / raN bhaM ceti sAMpradAyikaNitvapAThavirodhAt / pAzcamikabhASyavirodhAca / AgnIdhrasAdhAraNAdaJitivArttike hi AgnIdhamiti bhASye udAhRtam / azrU prayukta AyudAca iti hi tasyAzayaH / raJiti pAThe tu taba saGgacheteti dikU / samighAmAghAne peNyaN / sAmivenyo Page #195 -------------------------------------------------------------------------- ________________ zabdakaustubhe / mantraH / SitvAnGIS / sAmidhenI / halastaddhitasyeti yalopaH / iha yayAgniH samidhyate sA samit / saMpadAditvAt karaNe kip / tataH karmaNi SaSThayantAdAdhAnakaraNe taddhitaH / pAyyasAnnAyyati sUtre sAmidhenISviti nipAtanAdetatsiddham / rathAdyat // 264 // aNo'pavAdaH / rathAdrathAGge iti vArtikam / rathasyedaM rathyaM cakraM yugaM vA / kathaM tarhi rathasya voDhA rathya iti tadvahatIti / yadyevaM / ayameva tadvoDharyapISyatAm / tadvahatItyatra tu rathagrahaNaM mA kAri / maivam / dvau rathau vahati dvirathya ityatra dvigoluMganapatya iti prAgdIvyatIyaluprasaGgAt / yattu dvayo rathayoraGga tatra dviratha ityeva bhavati / rathasItAhalebhyo yadvidhAviti tadantavidherupasaMkhyAnAt / ata eva paramarathyamiti siddham / nanu dvigoluMganapatya ityatrAcItyasyApakarSapakSe kathamatra yato lugiti cet satyam / tadvahatItyatrasthagrahaNameva jJApakame. tasya yato halAderapi lugbhavatIti anyathA tatra rathagrahaNaM vyarthameva syAditi / patrapUrvAda // 265 // rathAdityeva / pUrvasya yato'pavAdaH / patantyanena patraM vAhanam / dAmnItyAdinA STran / azvayukto ratho'zvarathaH tasyAsyAGgamAzvaratham / patrAdhvaryupariSadazca // 266 // ebhyo'J syAdaNo'pavAdaH / patrAdvAhya iti vArcikam / azvasyedaM vahanIyamAzvam / Adhvaryavam / pAriSadam / iha patretyarthagrahaNe itarayostu svarUpagrahaNe vyAkhyAnameva zaraNam / Page #196 -------------------------------------------------------------------------- ________________ 4 adhyAye 3 pAde 2 Ahnikam / 191 halasIrATThak // 267 // halasyedaM hAlikam / sairikam / dvandvAd vun vaira maithunikayoH // 268 // aNo'pavAdaH / chaM tu paratvAdvAdhate / kAkolUkikA | kAkolUkasya vairamityarthaH / kutsa kuzika yomaithunikA / vivA harUpaH sambandha ityarthaH / mithunaM dampatI tasya karma kriyA niSpAdanam / manojJAditvAd vuJ / vumantaJcaha striyAM svabhA vAt / vaire devAsurAdibhyaH pratiSedhaH / daivAsuram / rAkSosuram / gotracaraNAd vuJ // 269 // 1 tasyedamityarthe / aNo'vAdaH / chaM tu paratvAdbAdhate / glaucukAyanakam / aupagavakam | caraNAddharmAmnAya yoribi vArttikam | kATakam | kAlApakam / vuni prakRte vubbidhiratRddheSu vRddhyarthaH / puMvadbhAvaniSedhastu kopadhatvAdeva siddhaH / 1 saGghAGkalakSaNeSyatryaJiJAmaN // 270 // * tasyedamityarthe / pUrvasya vuJo'pavAdaH / saGgAdiSu ghopagrahaNamiti vArttikam / ata eva yathAsaMkhyamapi na vaiSamyAt / tisraH prakRtayaH pratyayArthavizeSaNAni catvAri tatra dvAdazodAharaNAni / aJ / baidaH saGgo'Gko ghoSo vA / baidaM lakSaNam / yaJ / gArgaH / gArgam / iJ / dAkSaH / dA kSam / aGkalakSaNayornighaNTuparyAyatvaM prasiddham / kalaGkAGkau lAJchanaM ca cinhaM lakSma ca lakSaNamityamaraH / tathApi pRthagrahaNasAmarthyAdiha vizeSaparatA | paramparAsambandho'GkaH yathA gavAdiniSThaH svAminA godvArA sambandhaH / sAkSAtu lakSaNam / * Page #197 -------------------------------------------------------------------------- ________________ 192 shbdkaustubhe| yathA bidAnAM vidyA / ghoSa AbhIrasthAnam / NitvaM DIpa. puMvadbhAvaniSedhAya ca / vaidI vidyA yasya vaidIvidyaH / vidA. nAmasAdhAraNI yA vidyA tadvAnityarthaH / zAkalAhA // 271 / / asmAdaN vA syAdukte'rthe / pakSe caraNatvAd vun / zakalena proktamadhIyate zAkalAH / teSAM saGghaH aGkaH ghoSo vA zAkalaH / lakSaNe lkiibtaa| chandogauvithakayAjJikabaDcanaTALyaH // 272 // saGghAdayo nivRttAH / ebhyo jyaH syAttasyedamarthe / ca. raNazabdebhyo kuno'pavAdaH / naTAttu autsargikasyANaH / ca. raNAddharmAmnAyayorityuktam / tatsAhacaryAnnaTazabdApi tayoreva / chandogAnAM dharma AmnAyo vA chAndogyam / auvithakyam / yAjJikyam / bADhacyam / nATyam / anyatra chAndogaM kulamityAdi / na daNDamANavAntavAsiSu // 273 // daNDapradhAnA mANavAH teSu ziSyeSu ca vuJ na syAt / gotragrahaNamihAnuvartate / tena vubaH pratiSedho'yam / dAkSAH plAkSAH daNDamANavAH ziSyA vA / raivatikAdibhyazchaH // 274 // tasyedamityarthe / eSAM gotrapratyayAntatvAd vubi prApte cho vidhIyate / raivatikIyaH / audayadhIyAH / vaijavApIyAH / atra vArcikadvayam / kaupiJjalahAstipadAdaNa AtharvaNikasyekalopazceti / dvayamapIdaM vRttikRtA mUtramadhye prakSiptamiti hara* dattaH / AcaM vArSikaM dvitIyaM mUtramiti tu kaiyaTaH / ta. Page #198 -------------------------------------------------------------------------- ________________ 4 adhyAye 3 pAde 2 Ahnikam / 193 bAyo gotravuno'pavAdaH / dvitIyastu caraNabubaH / kapialasyApatyam / asmAdeva nipAtanAdaN / tadantAtpunaraN / ko. pinalaH / hastinaH pAda iva pAdo yasya hastipAdaH / pA. dasya lopo na bhavati ahastyAdibhya iti vacanAt / ha. stipAdasyApatyam / asmAdeva nipAtanAdaN padbhAvazca / hAstipadaH / tataH punaraNa / hAstipadaH / AtharvaNikasyAyamA. tharvaNo dharma AmnAyo vA caraNAddharmAmnAyayorityuktam / ANikastu devA vyutpAditaH / tathAhi atharvaNA prokto vedo'tharvAH abhedopacArAn tamadhIte vasantAditvAhA / dA. NDinAyanAdisUtre nipAtanADilopAbhAvaH / yadvA moktahe'N / tatazchandobrAhmaNAnIti tadviSayatAyAmAtharvaNazabdasyA'pi vasantAdiSu pAThAdadhyetari Thak / tasya vidhAnasAmarthyAt protAllugiti luG neti / samAptAH zaiSikAH / tasya vikAraH // 275 / / paSTyantAdvikAre aNAdayaH syuH apANi AyudAttaM a. vRddhaM pratipadamavakSyamANapratyayaM cehodAharaNam / azmano vi. kAra AzmaH / azmano vikAra iti lopaH pAkSikaH / bhA. smanaH / mArcikaH / nitsvareNAdyudAttA ete / azman bhasman zabdau hi manin pratyayAntau mRdastikan / ghAdisambaddhasya grahaNasya nivRttaye punastasyetyuktam / aNAdayastu na nivartante prAk dIvyataH prAgbhavanAditi viziSTAvadhiparicchedenAdhikRtatvAt / hAlaH / sairH| avayave ca prANyoSadhivRkSebhyaH // 276 // caadvikaare| tena vakSyamANAH pratyayAH prANyAdibhyaH tri zabda. tRtoya. 13. Page #199 -------------------------------------------------------------------------- ________________ naamstum| bhyo'rthadvaye / anyebhyastu vikAra eva / tatra prANibhyo'J vakSyati / mayUrasyAvayavo vikAro vA mAyUraH / auSadhiH bhyaH maurve kANDaM bhasma vA / mUrvAzabdastRNadhAnyAnAM ca yaSAmityAyudAttaH / paipplH| bilvAdibhyo'N // 277 // bailvam / vrIhimudgAzabdau ghRtAditvAdantodAttau / mamUragodhRmagavedhukAzabdA laghAvante dvayozceti madhyodAttAH / iSeH ksuH / ikSuH / pratyayasvareNAntodAttaH / veNuzabdo veNvi. mdhAnayoriti pakSe'ntodAttaH / kRtraH pAsa iti pAse kRte kapIsIzabdo jAtilakSaNaGISantaH / karkandhUzabdo'lAvUkarkandhUdidhIpUriti nipaatnaanmdhyodaattH| kuTIzamIzuNDAbhyo raH / pratyayasvareNAntodAttaH / tatra kANDapAThalIzabdAbhyAM vRddhalakSaNasya mayaTo'pavAdaH / zeSebhyastu / anudAttAdilakSaNasyAvaH / gavedhukAzabdasya kopadhatvAdeva siddha mayaD vaitayorityAdinA prAptasya mayaTo bAdhanArtha grahaNam / zeSebhyastvaddhabhyaH pakSe mayad bhavatyeva / aNgrahaNaM vAdhakabAdhanArtham / vilvAdayo yathAvihitamiti hukte pATalIzabdAdanudAcAdilakSaNasyAbo mayaTA bAdhe prApte punarvacanAt ava syAt / kopadhAcca // 278 // aN syAt / ano'pavAdaH / ta* tArkavam / oraJ prAptaH / taitiDIkam / tintiDIkazabdo laghAvanta iti ma. dhyodaacH| pujatunoH Suk // 279 // AbhyAmaNa syAdvikAre nayoH pukaagmshc| aurnyo'pvaadH| Page #200 -------------------------------------------------------------------------- ________________ 4 adhyAye 3 pAde 2 Adikam / 195 trapuNo vikAraH trApuSam / jAtuSam / oraJ // 280 // daivadAravam / devadArubhadradAruzabdau pItarthAnAmityAdyudAttau // __ anudAttAdezca // 281 // dAdhittham / gArmutam / garmucchabdo yo muT cetyutipratyayAntaH / kathaM tarhi tasmA etaM prAjApatyaM gArmutaM caruM nirvapedityabAntodAttateti cet vyatyayeneti notvatsUtre prAmANikAH / palAzAdibhyo vA // 282 // ubhayatra vibhASeyam / palAzakhadiraziMzapAsyandanAnAM anudAttAditvAtmApte anyeSAmaprApte / pAlAzam / palAzazabdo ghRtAditvAdantodAttaH / khadirazando'jiraziziretyAdau kirapratyayAnto nipaatitH| zizapAzabdo atha dvitIyaM prAgISAditi varcamAne pAntAnAM gurvAdInAmiti madhyodAttaH / spadi kizciJcalane anudAttetaca halAderiti yun / kiraterIran karIram / kRtRmpApISan pRbhyAM kica zirISam / nitsvareNAdAcAvetau / vikakRtapUlAsayavAsazabdA grAmAdInAM cetyAdhudAcAH // zamyA SlaJ // 283 // pidayam / Tiditi tu mAdhavaH / ano 'pavAdaH / zAmI. kaM bhasma / bAmIlI buk / cAturmAsyeSu varuNapraghAse zAmIlyA suvo bhavantIti zrutam / zamIzabdo gaurAdiGISantaH / Page #201 -------------------------------------------------------------------------- ________________ zabdakaustubhaM / mayaDvaitayorbhASAyAmabhakSAcchAdanayoH // 284 // prakRtimAtrAnmaya vA syAt / azmamayam / Azmam / bhASAyAM kim / khAdiro grUpa iti vRttikArAH / vastutastu vede bahUvacaH prayuktasya mayaTo'rthAntaraparatvameveti tAtparyagrahArthamevedam / vya cachandasItisUtrasya vyaca eveti niyamArthatve yadyapIdaM gatAye tathApi viparItaniyamAzaGkA nivRtyarthaM bodhyam / abhakSAcchAdanayoriti kim / maudgaH sUpaH / kArpAsamAcchAdanam / adhikArAdeva siddhe etayoriti vacanamita uttarepAM prANirajasAdibhyo'J ityavamAdAnAmapi viSaye pakSe pravRtyartham / kapotamayam / iha vikArAvayavAbhyAM saha pratyekamabhakSAcchAdanayoriti sambadhyate / samAsa nirdezAt / ato yathAsaMkhyaM na / atredamavadheyam / Anandamayo'bhyAsAdityadhikaraNe vikA razabdAnneti cenna prAcuryAditi sUtrayato vyAsasyApi Anandazabdasya bahvackatayA chandasi vikAre mayaTU na labhyata ityeva AzayaH / ata eva mAyapATho'pyakiJcitkaraH / ubhayasambhava eva tasya nirNAyakatvAt / etacca vRcikRtAmanukUlam / uttaramImAMsAbhASyakAraistu vikAra evAyaM mayaDiti siddhAntitam / teSAmayaM bhAvaH annamayaprANamayamanomayeSu vyactvAdyadyapi siddhistathApi vijJAnamaye tAvadvikAre mayaDartha vRtti kRdbhirapi yatanIyaM tatrAyaM yatnaH tAtparyagrahasya nyAyAnusaMdhAnenaiva siddhestadarthaM pANininA sUtrArambhadarzanAcceha bhASA - grahastyAjyaH / tathA ca vyacazchandasIti notvadvardheti ca dvisUtryapi tyAjyA | chandasi sakalavikalpAnAM vyavasthitatAyAH sarvasammatatvAt / urRt nityaM chandasItyAdInAM vaiyAkaraNairitthametra pratyAkhyAtatvAcca / zrIgrAmarAyozchandasItyatra zriyazchanda 196 Page #202 -------------------------------------------------------------------------- ________________ 4 adhyAye 3 pAda 2 Ahnikam / 1.97 sItyaMzaM pratyAcakSANena bhagavatApi dhvanitametat / tathA cAnandamaya ityatrApi vikAra eva mayaDastu aikarUpyAt / yadvA prA. curye mayakapi prakRtyarthavirodhino lezato 'nuttilAbhAprakRte vikAra eva paryavasyatIti / athavA nityaM vRddhatyatra bhASAgrahaNaM mAnuvarti anuvRttAvapi sakhyazizvItimUtre iti zabdabalenevaihApi nityagrahaNavalena bhASAyAM nityamanyatrApi kaciditi vyAkhyAmAzritya chandasyapi kacinmayaTaH sambhavAt / ata eva zarAdiSu mRcchabdapATho'pyarthavAn / moSuvaruNamRnmayaMgRharAharAvahaMgamAmiti prayogAt / yadvA AgatArthe mayaT vikAra iti tvArthikArthakathanamiti dik / _ nityaM vRddhazarAdibhyaH // 285 // bhASAyAmabhakSAchAdanayoriti. anuvartata iti vRttiH / Amramayam / zaramayam / ArambhasAmarthyAdeva siddha nityagrahaNaM yogavibhAgenAnyatrApi kacinityArtham / tenaikAco nityamiti siddham / tvaGmayam / saGmayam / kathaM ApyamammayamityamaraH / atrApyamiti pramAda eveti bahavaH / tasye. damityaNantAt svArthe vyanityanye / zara darbha mRt kuTI tRNa soma valvajA ekAcatvAdeva siddha mRcchabdasyeha pAThaH prapazcArthaH / vRddhAnmayaTjhAgdIvyatIyAnAmapavAdaH / __ gozva purISe // 286 // gomayaM purISaM na vikAro nApyavayavaH / tathApi tasyedamityarthe'yaM prtyyH| piSTAca // 287 // mayaD syAdvikAre / aNo'pavAdaH / piSThamayam bhasma / kathaM Page #203 -------------------------------------------------------------------------- ________________ 198 zabdakaustubhe / paiSTI suroti sAmAnyavivakSAyAM tasyedamityaN / saMjJAyA kan // 288 // piSTAdityeva / piSTasya vikAravizeSaH / pissttkr| brIheH puroDAze // 289 // mayaT syAt bilvAdhaNo'pavAdaH / vrIhimayaH puroDAzaH brahamanyat / asaMjJAyAM tilayavAbhyAm // 290 // tilamayam / yavamayam / saMjJAyAM tu tailam / yAvakaH / yavazabdAdvikAre'N tato yAvAdibhya iti svArthe kan / vyacazchandasi // 291 // zaramayaM brhiH| notvadvardhabilvAt // 292 // baca iti prAptaH pratiSidhyate / utvAnukAravAn / mauja zikyam / muJjazabdasya tRNadhAnyAnAM cetyAyudAttatvAdautsargiko'N vadhaM carma / vardhazabda AyudAttaH / vRddhivapibhyAM ran / tato'N / ThidatikIe / vArdhI rajjuH / vadhrIti tu vadherauNAdike STrani / nadhI vadhI varatrA cetyamaraH / canAH pazya vadhikAH pazyeti bhASyam / bAdhyazvasya nAmeti vede prayogaH / bailvaH / taparakaraNAd dhUmamayam / matunnirdezastadantavidhi vArayitum / ihaiva hi syAdvaiNacI yaSTiriti / tAlAdibhyo'N // 293 // amayaTorapavAdaH / tAlazyAmAkAbhyAM hi dRddhatvA Page #204 -------------------------------------------------------------------------- ________________ 4 adhyAye 3 pAda 2 Ahnikam / 19: nmayaTa prAptaH / barhiNAM vikAro vAhiNam / prANirajatAdibhyo'J / tato jitazca tatpratyayAdityaJ prAptaH / zepebhya. stvanudAttAditvAda prAptaH / tathAhi lizizibhyAmindra. zabda upapade mUlavibhujAditvAtkaH anyeSAmapIti dIrghaH / indrAliza / indrAdRza / capa sAntvane / pacAyac / cApaH / pIyUkSA laghAvanta iti madhyodAttaH / phiS ityadhikArAdApaH prAgeva svarapravRtteH / indrAyudhazabdaH samAsasvareNAntodAttaH / atra gaNamUtram / tAlAddhanuSi / tAlaM dhanuH / anyatra tAlamayam / aNgrahaNaM bAdhakabAdhanArtham / yathAvihitavidhau bArhiNazabdAvRddhalakSaNo mayaT syAt / jitazca tatpratyayAdityabo bAdhanena vacanasya caritArthatvAt / jAtarUpebhyaH parimANe // 294 // bahuvacanAt paryAyagrahaNam / hATakastApanIyaH sauvaNoM vA niSkaH / parimANe kim / hATakamayI yaSTiH / prANirajatAdibhyo'J // 295 // anudAttAderaJaH siddhatvAt pariziSTamihodAharaNam / zau. kam / bAkam / zukabakazabdo prANinAM kupUrvANAmityAdhudAcau / kizca anudAttAdirapi vRddha ihodAharaNam / zvAvidho vikAraH zauvAvidha iti anudAttAderaJaH paropi mayaDanenAbA paratvAdvAdhyate / kRduttarapadaprakRtisvaraNAntodAttaH vAvicchandaH dvArAditvAdaic / rAjatam / rajata / sIsa / loha / udumbara / nIpa / dAru / rohItaka / vibhItaka / pItadA. Page #205 -------------------------------------------------------------------------- ________________ 200 shbdkaustubhe| rU / vRddhadAru / trikaNTaka / kaNTakAra / rajatAdiSvanudAttAdInAM punaH pATho mayabAdhAya / ___jitazca tatpratyayAt // 296 // vidyA vikArAvayavapratyayastadantAda syAt tayorevArthayoH / mayaTo'pavAdaH / oraJ / zamyAH plaJ / prANirajatAdibhyo'J / uSTrAn vun / eNyA DhaJ / kaMsIyaparazavyayoryajatrau / daivadAravasya vikAro'vayavo vA daivadAravam / dAdhittham / zAmIlasya zAmIlam / ityAdinitaH / bai. vayamiti vRttikArAH / bhASye tu vikArAvayatrapratyayAntAtpunastatpratyayo 'nabhidhAnAnnetyAzritya sUtraM pratyAkhyAtam / druvayAtphalalAnceSyate drauvayaM mAnam / kApittho rasaH / kapi. sthazabdAnudAttAdezcaityanaH phale luk / punaraJ / sUtrArambhe hi vailvasya vikAra ityatrApi mayaT syAt / kizca auSTrakasya carmaNo vikAra auSTrikopAnadityatra ThiDDhAmabiti GIp syAt / na ceSyate tathA ca saunAgAH paThanti vubazvAJ kRtaprasaGga iti tasmAdavayave samudAyazabdo vikAre ca prakRtizabdo abhedopacArAdvarttata ityeva zaraNamiti siddhAntitam / ta. smAd vRttigranthaH sUtrakArAbhiprAyavarNanamAtraparatayA neyaH / krItavat parimANAt // 297 // pazcame prAgvateSThanityArabhya krItArthe ye pratyayA yenopAdhinA parimANAdvihitAste tathaiva vikAre'tidizyante'NAdInAmapavAdaH / saMkhyonmAne api parimANagrahaNena gRhyete na tu rUDhiparimANameva / niSkeNa krItaM naikikam / evaM ni Page #206 -------------------------------------------------------------------------- ________________ 4 adhyAye 3 pAde 2 Ahnikam / 201 kasya vikAro naiSkikaH / zatasya vikAraH zatyaH / zatikaH / zatAca Thanyatau / sAhasraH / zatamAnaviMzatikasahastravasanAdaN / uSTrAd vuJ // 299 // pArAyabo'pavAdaH / uSTrasya vikAro'vayavo vA auSTrakaH / __ umorNayorvA // 30 // aumam / aumakam / aurNam / aurNakam / umAzabdastuNadhAnyAdhudAsaH / urNAzabdaH prAtipadikasvareNAntodAttaH / tAbhyAM vunabhAve yathAkramamaNabau / eNyA DhaJ // 301 // paannyo'pvaadH| aiNeyaM mAMsam / eNasya tu aiNam / gopayasoryat // 302 // gavyam / payasyam / yadyapi sarvatra gorajAdiprasaGge yadastyeva tathApi mayaD vaitayoriti pakSe prAptaM mayaTaM bAdhituM pu. narayaM yadvidhiH // drozca / / 303 // __orano'pavAdaH / ekAco nityamiti mayaTo vA / durvRkSaH / palAzI budrumAgamA ityamaraH / drovikAro'vayavo vA dravyam / orguNaH vAntoyipratyaye / pRthivyAdiSu tu guNairdUyate AdhIyata iti dudhAtoraco yaditi yatpatyayAnto dravyazabdaH / mAne vayaH // 304 // drorityeva / yato'pavAdaH / drorvikArabhUtaM prasthAdi pari. mANaM duvayam / yautavaM duvayam / yautavaM duvayaM pAyyamiti mAnArthakaM trayamityamaraH / Page #207 -------------------------------------------------------------------------- ________________ 202 zandakaustubhe / phale luk // 305 // vikArAvayavapratyayasya luk syAtphale / AmalakyAH pha. lamAmalakam / mayaTo luk / luk taddhitaluki / phalitasya vRkSasya phalamavayavo bhavati vikArazca / plakSAdibhyo'Na // 306 // amo'pavAdaH / zigrupharkandhuzabdayoruvarNAntatvAditarepAM tvanudAttAditvAdanaH prAptiH / vidhAnasAmarthyAdaNo na luk / plAkSam / plakSa nyagrodha azvattha ijudI zigru kakandhu bRhtii| iGgudIhatIzabdau gaurAdiGISantau / AzvatthavaiNavaplAkSanaiyagrodhaiGgudaM phala ityamaraH / nyagrodhazabdo laghAvanta iti madhyodAttaH / nyagrodhasya ca kevalasyetyaijAgamaH / jambvA vA // 307 // jambUzabdAtphale'N vA syAt / pakSe oranityanudA. tAdezceti vA utpannasyAtaH phale lugiti luk / jambu / jAmbavam / lupa ca // 308 // jambbAH phalapratyayasya lup vA syAt / lupi yuktavat / jamvAH phalaM jambUH / phale jambbA jambUH nI jambu jAmbavamityamaraH / phalapAkazuSAmupasaMkhyAnam / brIhayaH / mugAH / puSpamUleSu bahulam / mallikAyAH puSpaM mallikA / anudAnAdi. lakSaNasyAno lup / mallikAzabdo madhyodAcaH / atha dvitI. yaM bhAgISAt vyaSAM pAGnakarAditi sUtrAbhyAM vyaSAM dvitIya. mityanuvRttau mAdInAM veti phidasUtrAt mAdInAM tryacAM dvitIya Page #208 -------------------------------------------------------------------------- ________________ 4 adhyAye 3 pAde 2 Adikam / 203 mudAttamityarthaH / vanamAlikA / laghAvanta iti madhyodAtto'yam / jAtyAH puSpaM jaatii| vidAryA mUlaM vidArI / aMzumatI / bRhatI / jAtIbidArIzabdo gaurAdiGISantau / aMzuzabdaH prA. tipadikasvareNAntodAttaH tato matup / isvanubhyAM matubiti matubakAra udAttaH / bRhanmahatonaghajAdyudAttatva upasaMkhyAnAt bRhatIzabdo 'ntodAttaH / bahulagrahaNAnneha / pATalA. ni puSpANi / sAlvAni mUlAni / bAhulakAdeva kacilluk lupo'bhAvazca / kadambaM puSSam / azokam / karavIram / ete laghAvanta iti mdhyodaattaaH| anudAttAdilakSaNasyAno luk / vailvAni / bilvAdhaN / iha na lupluko / harItakyAdibhyazca // 309 // ebhyaH phalapratyayasya lup syAt / atra liGgaM yuktavat / vacanaM tu vizeSyavadeva / harItakyAdiSu vyaktirityuktatvAt / harItakyAH phalaM harItakI / kozAtakI / iha drAkSAprabhRtibhyo mayaTo lup / anudAttAdibhyo'traH / itarebhyastvaNaH / kaMsIyaparazavyayoryatro luk ca // 31 // kaMsIyaparazavyazabdAbhyAM vikAre'rthe yathAsaMkhyaM yatro staH chayatozca luk / kaMsAya hitaM kaMsIyam / tasya vikAraH kAMsyam / parAn zRNAti parazuH tasmai hitaM ugavAdibhyo yat / parazavyaM dAru / tasya vikAraH pArazavaH / parazavyasyAnudAcAditvAdArI siddha lugarthe vaca. nam / nanu yasyotilope kate ilastaddhitasyeti yalopena sidam / maivam / ItItyanuvRceH / anyArthatayA kRtAt prA. Page #209 -------------------------------------------------------------------------- ________________ zabdakaustubhe / tipadikAdhikArAdeveha dhAtupratyayayorluG na / / iti zrIzabda kaustubhe caturthasyAdhyAyasya tRtIye pAde dvitIyamAhnikam / pAdazca samAptaH / 204 prAg hateSThak // 1 // tadvahatItyataH prAk Thagadhikriyate / tadAheti mAzabdAdibhya upasaGkhyAnam / vAkyAdayaM pratyayavidhiH / mAzabdikaH / mAzabdaH kArIti yo niSedhati sa evamucyate / Ahau prabhUtAdibhya upasaGkhyAnam / prabhUtamAha prAbhUtikaH / pAryAptikaH / kriyAvizeSaNAtpratyayaH / Ahetipade ekadezasya prakRtibhAgasyoccAraNArthenekAreNAhAviti nirdezaH / pRcchatau susnAtAdibhyaH / susnAtaM pRcchati sausnAtikaH / saukha - zAyanikaH / anuzatikAdiH / gacchatau paradArAdibhyaH / paradArAn gacchati pAradArikaH / gaurutalpikaH / tena dIvyati khanati jayati jitam // 2 // akSairdIvyati AkSikaH / abhyA khanati AbhrikaH / kauAlikaH / akSairjayati AkSikaH / akSairjitamAkSikam / dIvyatItyAdau kAlapuruSasaGkhyA avivakSitAH / adevIt deviSyati vA AkSikaH / evaM deviSyasi deviSyAmi vA / dIvyanti dIvyatha dIvyAmo vA AkSikAH / kArakantu vivakSitameva / ata eva jayati jitamiti kartRkarmaNoH pRthagupAdAnam / Page #210 -------------------------------------------------------------------------- ________________ 4 adhyAya 4 pAde 1 Ahnikam / saMskRtam // 3 // yogavibhAga uttarArthaH / dadhnA saMskRtaM dAdhikam / mA ricikam / 205 kulatthakopadhAdaN // 4 // Thako'pavAdaH / kulatthaiH saMskRtaM kaulattham / taittiDIkam / tarati // 5 // upena tarati auDupikaH / gopucchATThaJ // 6 // gaupucchikaH / nauyacaSThan // 7 // nAvikaH / ghaTikaH / bAhubhyAM tarati bAhukA strI / pakAraH sAMhitiko na tvanubandha iti na GIS / tathAca zlokavArttikam / AkarSAt paryAderbhasrAdibhyaH kusIdasUtrAcca / AvasathAt kizarAdeH pitaH SaDete ThagadhikAre iti vidhavAkyApekSamiha SaTtvaM SaDityasya SaDbhirvAkyairvidheye lakSaNeti yAvat / pratyayAstu sapta / kusIdAdisUtreNa dvayorvidhAnAt / iha yeSAM SakAraH sAMhitika iti sambhAvyate teSAmeva gaNane kriyamANe SThalAdeH pitvamanArSamiti bhramaH syAdato vArttikakAraH sarvAneva paryajIgaNat / caranti // 8 // tRtIyAntAdgacchatibhakSayatItyetayorarthayoSThak syAt / ha stinA zakaTena carati hAstikaH / zAkaTikaH / dadhA carati dAdhikaH / Page #211 -------------------------------------------------------------------------- ________________ 206 zabdakaustubhe / AkarSAt SThal // 9 // Thako'pavAdaH / laH svarArthaH / AkarSazabdena suvarNaparIkSArtho nikaSopala ucyate tena carati AkarSikaH / Aka. rSikI / SitvAnGIS / mAdhavastu bhvAdau kaparavaSetyAdi. daNDako AkaSAt SThal iti pAThamudAjahAra / tattu AkarSAtpAdariti bhASyavArtikAbhyAM saha viruddham / tatra hi nIrephapAThe vRttAnanuguNatvaM spaSTam / / paryAdibhyaH SThan // 10 // paNa carati papikaH / papikI / parpa gatau / parpatyaneneti parpaH / halazceti ghan / yena pIThena panavazvaranti sa parpa iti mAdhavaH / ujvaladattastu khaSpazilpazaSpavASparUpa. tarpatalpA iti sUtre tarpazabdasyAne parpazabdaM paThitvApi saH pa: parpa gRhaM bAlavaNaca tena carati parpika ityudAjahAra / ihAntargaNasUtre pAdaH paJceti / pAdAbhyAM carati padikA yattu vAttikaM padmAva ike caratAvupasaGkhyAnamiti so'syaiva prpnycH| parpa azva azvatya raya jAla nyAsa vyAla pAda t / vagaNATThaJ ca // 11 // cAtSThan / Thako'pavAdaH / zvagaNena carati zvAgANikaH / svAgaNikI / zvagaNikaH / zvagaNikI / zvAderijItyatrekArAdigrahaNaM karttavyamiti vacanAni dvArAdikArya na / vetanAdibhyo jIvati // 12 // vetanena jIvati vaitanikaH / dhanurdaNDati paThyate / taca saGghAtavigRhItArtham / tantrAvRtyAdInAmanyatamAzrayaNAt / dhAnuNDikaH / dhAnuSkaH / dANDikaH / Page #212 -------------------------------------------------------------------------- ________________ 4 adhyAye 4 pAde 1 Ahnikam / 207 vastrakrayavikrayATThan // 13 // vasnena mUlyena jIvati vasnikaH / krayavikrayagrahaNaM saGkA. tavigRhItArtham / krayavikrayikaH / krayikaH / vikrayikaH / AyudhAccha ca // 14 // cATThan / AyudhyantyanenetyAyudham / ghanarthe kavidhAnamiti kaH / Ayudhena jIvati AyudhIyaH / AyudhikaH / haratyutsaGgAdibhyaH // 15 // ebhyastRtIyAntebhyaSThak syAdupAdatte nayati vetyarthe / utsalena harati autsaGgikaH / utsaGga uDupa utpata piTaka piTAka / bhastrAdibhyaSThan // 16 // bhastrayA harati bhastrikaH / SitvAnGIS bhastrikI / bhakhA carmavikAraH / yena lohAdi dhmAyate jalAdikaM ca nIyate / zIrSebhArAbdo'tra paThyate / nipAtanAd zIrSabhAvaH saptamIsamA. sazca / tatpuruSe kRtIti vA aluk / pakSe zIrSabhAraH / evamaMse. bhAraH / aNsmaarH| vibhASA vivadhAt // 17 // tRtIyAntAdasmAddharatyarthe SThan vA syAt / pakSe Thak / vivadhena harati vivadhikaH / vividhakI / ekadezavikRtasyAnanyatvAdvIvadhAdapi SThan / viivdhikH| vIvadhikI / Thaki prAgvat / vIvadhAceti vaktavyamiti vArtikaM dRSTvA sUtre'pi vIvadhazabdo vRttikatA prakSiptaH vArtikaM tu nyAyasiddhArthakathanaparam / vivadhabIvadhazabdau paryAyau pathi paryAhAre ca vartete iti vRttikRtaH / paryAhAro nAma parita Ahiyate'nena taNDu lAdikamiti vyutpa Page #213 -------------------------------------------------------------------------- ________________ 208 shbdkaustubhe| tyA ubhayato paddhazikyaH skavAyaH kASThavizeSa ucyate / aNa kuTilikAyAH // 18 // kuTilikayA harati mRgAna vyAdhaH kauttilikH| kuTili. kayA harati aGgArAn kauTilikaH kAraH / kuTilikA vyAdhAnAM gativizeSaH karmAropakaraNabhUtaM lauhaM ca / nivRtte 'kSayUtAdibhyaH // 19 // akSayUtena ni AkSayUtikaM vairam / traimannityam // 20 // tripratyayAntaprakRtikAttRtIyAntAnnitte'rthe map syAt / nityagrahaNaM svAtantryeNa prayoga vArayitum / ata eva laukike vigrahavAkye ktinAdInAM prayogo na tu koH / DukRJ / kutyA nirvRttaM kRtrimam / patkrimam / utrimam / vihitrimam / saMkhyAvAcI trizabdastu neha gRhyate vyAkhyAnAta / pratyayApratya. yayoH pratyayasya grahaNAt / nijAM trayANAmityAdiligAca / nanu nityagrahaNena nivRttArthavivakSAyAM vAkyasya vAraNe'pi tadavivakSAyAM svAtantryasya durvAratvAnnedaM liGgamiti cenna / ni. tyamiti yogaM vibhajya tatsAmAdarthavizeSAnAdareNaiva svA. tantryavAraNAt / bhAvapratyayAntAdimap vaktavyaH / pAkena nitaM pAkimam / tyAgimam / evaM ca ma na krtvyH| tathAhi bhAvapratyayAntAdimap / tataH / pUrveNa siddhe niyamArthamidam / tena nivRtta tAvadvAkyaM nivartyate tataH nityam / anenAnyatrApi svA. tantryaM vAryate evaM ca saMkhyAvAcigrahaNaM sambhavatyapi na / bhAvapratyayAntAdityanuvRtteH / svare'pi vizeSo nAsti udAttaniva. tisvareNemapa ikArasyodAttatvAt / Page #214 -------------------------------------------------------------------------- ________________ 4 adhyAye 4 pAde 2 Ahnikam / 209 apamityayAcitAbhyAM kakkanau // 21 // apamityeti lyabantamavyayam / udIvAM mAGa iti skApratyaya apetyanena saha gatisamAsAt / mayateridanyatarasyAmi. tItvam / ato nAsmAttRtIyAntAtpatyayaH kintu vacanAtmathamAntAdeva / apamitya nirvRttaM Apamityakam / yAcitena nivRttaM yAcitakam / saMsRSTe // 22 // dadhA saMsRSTaM dAdhikam / cUrNAdiniH // 23 // cUrNaiH saMsRSTAzcUrNino 'pUpAH / lavaNAlluk // 24 // lavaNena saMsRSTo lavaNaH sUpaH / lavaNaM zAkam / lava. NA yvaaguuH| mudgAdaN // 25 // muraiH saMsRSTo maudga odanaH / vyaJjanarupasikte // 26 // damA upasiktaM dAdhikam / vyajyate'nena odanAdirasa iti paJjanam / tadAcinA upasikke siJcanena mRdkRta eva yathA spAditi niyamArthamidam / teneha na spena saMsRSTA sthAlI / ojaHsahombhasA vartate // 27 / / mojasA vartate caumAsika zuraH / sAhasikavAraH / bha. mbhasiko matsyaH / zabda. tRtIya. 14. Page #215 -------------------------------------------------------------------------- ________________ zabdakaustubhe / tatpratyanupUrvamIpaloma kUlam // 28 // pratyanupUrvamIpalomakUlAntaM yatprAtipadikaM tatprakRtikAdvitIyAntAdvartata ityarthe Thak syAt / vRterakarmakatvepi kriyAvizeSaNatvAdvitIyA / pratIpaM vartate prAtIpikaH / AnvIpikaH / prAtilomikaH / AnulomikaH / prAtikUlikaH / AnukUlikaH / pratigatA Apo'sminniti bahuvrIhiH / Rk pUrityakAraH samAsAntaH dvyantarUpasargebhya itItvam / vyutpattimAtraM cedam / pratikUlAnukUla paryAyau hamau / evaM lomakUlazabdAvapyavivakSitArthAveva / rUDhyA yogApahArAt / Udanodeze ityutvaM tu neha / adezatvAt / 210 parimukhaM ca // 29 // parimukhaM vartate pArimukhakaH / cAtpAripArzvikaH / apaparI varjana iti pareH karmapravacanIyatA paJcamyapAparibhiriti pa mii| apaparivahirazcavaH paJcamyetyavyayIbhAvaH / parimukhaM vartate ityarthe Thak / svAmino mukhaM varjayitvA yaH sevako vartate sa pArimukhikaH / yadA tu sarvato bhAve parizabdaH prAdisamAsazva tadA yato yataH svAmino mukhaM tato yo varttate so'rthaH / evaM pAripArzviko'pi / prayacchati garhyam // 30 // dvitIyAntAtprayacchatItyarthe Thak syAt yatprayacchati ga caitat / dviguNArthaM dviguNam / tAtmathyAttAcchadyaM tatprayacchati dvaiguNikaH / traiguNika uttamarNaH / bahuvRddhyuddezya kadAnakarmasayA garhyatvam / vRddhervRdhuSibhAvo vaktavyaH / vRddhyarthe dRddhiH tAM prayacchati bAdhuSikaH / atha kathaM vRddhyAjIvazca vArdhuSirityama Page #216 -------------------------------------------------------------------------- ________________ 4 adhyAye 4 pAde 2 Ahnikam / 211 raH / vAdhuSiH samakampayateti / nastenaH syAtravAdhuSI bAdhuSyaM lavaNakriyeti ca / svacchandavAcaH kavaya iti haradattaH / gaI kim / dviguNaM vRddhiM ca prayacchatyadhamaNaH / kusIdadazaikAdazAtSThanSThacau // 31 // AbhyAM gArthAbhyAM yathAsaMkhyaM ThanaSThacau staH prayaccha. tItyarthe / kusIdaM vRddhistadartha dravyamapi kusIdaM tatprayacchati kusIdikaH / kusIdikI / ekAdazArthA dazaikAdazazabdenocyante tathA ca vizeSaNasamAsaH / ekAdazArthatvAdekAdaza ekAdaza ca te vastuto daza ceti vigrahaH / saMkhyAyA alpIyasyA iti / pUrvanipAtaH / ihaiva sUtre nirdezAdakAraH samAsAntaH / ata eva pAkyamapyakArAntena bhavati / dazaikAdazAn prayacchati dazaikAdazikaH / dazaikAdazikI / ihApyuttamarNa eva taddhitArthaH / uJchati // 32 // SadarANyuJchati bAdarikaH / zyAmAkikaH / kANikaH / bhUmau patitasyaikaikasyopAdAnamuJchaH / rakSati // 33 // samAja rakSati sAmAjikaH / zabdadardaraM karoti // 34 // zabdaM karoti prakRtyAdivibhAgena vyutpAdayati zAdi. kaH / abhidhAnasvabhAvAd vyutpAdana evAyaM pratyayaH / neha zandaM pharoti varbaraH / dAdurikaH kulAlaH / daIrazamdaH pAtravizeSavAcI / anukaraNazabda ityeke / pakSimatsyamRgAn hanti // 35 // ebhyo dvitIyAntebhyo intItyarthe u syAt / svarupaspa Page #217 -------------------------------------------------------------------------- ________________ shbdkaustubhe| paryAyANAM vizeSANAM caha grahaNam / tatra matsyaparyAyeSu mInasyaiva netareSAmiti svaM rUpamityatroktam / pakSiNo hanti pAkSikaH / zAkunikaH / mAyUrikaH / mAtsyikaH / matsyasya DyAmiti parigaNanAt mUryatiSyati yalopo na / mainikaH / zAkali. kaH / mArgikaH / AraNyakacatuSpAtsu hariNe ca vRttedyartho mR. gazabdaH / tatrAdyasya vizeSo dvitIyasya tu paryAyo hariNazabdaH / hAriNikaH / paripanthaM ca tiSThati // 36 // asmAdvitIyAntAttiSThatItyarthe Thak syAt / paripathazabdaH parImukhapadavyayIbhAvastatpurupo vA / Aye kriyAvizeSaNatvAkarmatvam / dvitIya tu kAlabhAvAdhvagantavyA iti / panthAnaM varjayitvA vyApya vA sthitaH pAripandhikazcoraH / cakAro bhi. nakramaH pratyayArtha samucinoti / paripanthaM hanti pAripanthikaH / nedaM pratyayasaMniyogena panthetinipAtanaM kiM tu paripathamityeta. tparyAyabhUtaH paripandhazabdo'pyasti parizabdena saha samAsate. viSayIbhUtaH panthazabdo'stIti phalito'rthaH tena ThakaM vinApi paripanyaM tiSThatIti laukikaH prayoga upapadyate / etadeva mUtrayituM taditi prakRtamapi punardvitIyoccAraNaM kRtamiti vRttikArAH / mAthottarapadapadavyanupadaM dhAvati // 37 // mAthazabdaH pathiparyAyaH / madhyate'vagAhyate gantRbhiriti vyu. tpatteH / daNDAkAro mAthA daDamAthaH daNDamAthaM dhAvati dANDamA. thikaH / pAdavikaH / aanupdikH| AkrandAThaJ ca // 38 // ammAsyAsAThaka dhAvatItyarthe / svare bhedaH / AkrandaM. Page #218 -------------------------------------------------------------------------- ________________ pratika 4 adhyAye 4 pAda 2 Ahnikam / 213 tyasminityAkrando dezaH duHkhitAnAM rodanasthAnam / AkaMndaM dhAvati aakrndikH| padottarapadaM gRhNAti // 39 // pUrvapadaM gRhNAti paurvapadikaH / auttrpdikH| padAntAditi tu noktam / bahucpUrvAnmA bhUt / pratikaNThArthalalAmaM ca // 40 // ebhyo gRhNAtyarthe ThaksyAt / kaNThaM kaNThaM pratIti yathArthe'vyayIbhAvaH / lakSaNenAbhipratI iti vA / yastu pratigataH kaNThamiti prAdisamAsastasyeha na grahaNaM vyAkhyAnAt / pratikaNThaM gRhNAti prAtikaNThikaH / ArthikaH / lAlAmikaH / dharma carati // 41 // dharmazabdAdRk syAJcaratyarthe / caratirihAsevAyAM na tvanuSThAnamAtre / tena daivavazAddharme pravRtto'pi durvRtto dhArmika iti no. cyate / AsevA hi svArasikI pravRttiH / adharmAceti vaktavya. m / AdharmikaH / pratipathameti ThaJ ca // 42 // vIpsAyAmAbhimukhye vAvyayIbhAvaH / RpUrita samA. sAntaH / pratipathameti prAtipathikaH / prAtipathikI / samavAyAntsamavaiti // 43 // samRhavAcibhyo dvitIyAntebhyaSThak syAt samavaitItyarthe / sA. mavAyikaH / sAmUhikaH / sAMnivezikaH / iha samavapUrvasyeNo'rthaH pravizyekadezIbhavanam / tatra guNabhUtaM pravezaM prati prakRtyarthasya Page #219 -------------------------------------------------------------------------- ________________ 214 shbdkaustubhe| karmatA bodhyaa| vizeSyAnurodhena tu loke saptamI prAyazaH pa. yujyate / kurukSetre samavetA iti / pariSado NyaH // 44 // samavAyAn samavaitItyarthe pariSadaM samavaiti pariSadyaH / senAyA vA gyaH // 45 // pakSeDhak sainyAH / sainikaaH| saMjJAyAM lalATakukkuTyo pazyati / / 46 // lalATakukkuTIzabdAbhyAM pazyatIsarthe Thak syAt saMjJAyAm / saMjJAnaM saMjJA pratipattiH prasiddhiriti yAvat / prasi. syanusAro yogo grAhyo na tu svecchayetyarthaH / lAlATikaH se. SakaH / dvAre sthitvA prabhorlalATaM pazyati na tu kAryeSUpatiSThata ityarthaH / lAlATikaH prabhorbhAladarzI kAryAkSamazca ya itya. paraH / vadAnyo'pi kayaM dadyAllAlATikyai lalATikAmiti lakSyam / kaukkuTiko bhikSuH / saMnyAsI hi pAdavikSepaparyAptadezaparyantameva cakSuH saMyamya gacchati / kukkuTIzandena tatpAtA. IH svalpadezo lakSyate / tathA cAlpameva dezaM pazyan kaukkuTika ucyate / idameva viSayavibhAgaM sUcayituM saMjJAyAmityuktam / tasya dharmyam // 47 // ApaNasya dharmyamApaNikaH / aNa mahiSyAdibhyaH // 48 // mahiNyA dharmya mAhiSam / yAjamAnam / hotram / Rto'jJa // 49 // yAturdhaya' yAtram / narAdheti vaktavyam / narasya dhA Page #220 -------------------------------------------------------------------------- ________________ 4 adhyAye 4 pAde 2 ADikam / 215 naarii| vizasiturilopazcAJ ca vktvyH| vizasiturdharmya vaizastram / vibhAjayiturNilopazvAJ ca vaktavyaH / vibhAjayi. turdhayaM vaibhAjitram / avakrayaH // 50 // SaSThyantAhaka syAdavakraye'rthe / ApaNasyAvakraya Apa. NikaH / dharmo'nuvRtta AcArastasmAdanapetaM dharmyam / avakrayastu lobhAtmavartita iti bhedaH / svadravyaparityAgapUrvakaM paradravyasya svIkAro hi krayaH tasyAvamatvamavazabdena choyate, vANijyArtha tailadhAnAdikaM dezAntaraM nayatAsmin zulkasthAne pratibhAra* metAvaddeyaM tathA idaM vikrINAnena rAjJa etAvaddeyamiti taddezAdhi. patinA yatkalpyate so'vakrayaH piNDaka iti vocyate / tatra sva. dravyameva datvA svadravyAntarasya svIkArAyasyAvamatvam / sUtre ca krIyate'neneti karaNe eraca / tena rAjagrAhyaM dravyaM ThagarthaH / tasya parAyam // 51 // apUpAH parAyamasya ApUpikaH / zAkulikaH / lavaNAThThaJ // 52 // lavaNa parAyamasya lAvaNikaH / / kisarAdibhyaH SThan // 53 // kisaraM parAyamasya kisarikaH / kisarikI / kisara narada nalada sthagala taraga gulgulu uzIra haridrA hari. duparNI / kisarAdayaH sarve sugandhidravyavizeSavAcinaH / zalAluno'nyatarasyAm / / 54 // chansyAt / pakSe Thak / zalAlukaH / shlaalukii| zAlA. lakaH / zAlAlukI / zalAluH sugandhidravyavizeSaH / Page #221 -------------------------------------------------------------------------- ________________ 216 sandakaustubhe / zilpam // 55 // ___ tadasyetyanuvartate / mRdaGgavAdanaM zilpamasya mArdaGgikaH / pANavikaH / mRdaGgavAdanAdau lAkSaNikI prakRtiH / mukhyArthe vRttestvanabhidhAnAnna / zilpaM kauzalaM tacca mRdaGgavAdanAdiviSayake / tena mRdaGgavAdanaviSayake mRdaGgazabdasya lakSaNeti nisskrssH| maDDukajharjharAdaNanyatarasyAm // 56 // maDDukavAdanaM zilpamasya mADDukaH / mADDukikaH / jhAjharaH / jhAjharikaH / idameva sUtraM jJApakaM tatsambaddhakriyAviSaye lAkSaNikebhyaH zilpapratyaya iti / maDDukajhajharayomukhyArthasya zilpena sAmAnAdhikaraNyAyogAt / praharaNam // 57 // tadasyetyeva ! asiH praharaNamasyAsikaH / cAkrikaH / dhAnuSkaH / iNaH Sa iti visanIyasya SaH / parazvadhAThaJ ca // 58 // cAk / parazvadhaH praharaNamasya pArazvAdhikaH / dvayoH ku. ThAraH svadhitiH parazuzca parazvadhaH / zaktiyaSTayorIkak // 59 // zaktiH praharaNamasya zAktikaH / yASTIkaH / asti nAsti diSTaM matiH // 60 // tadasyatyeva / asti paraloka ityevaM rUpA matiryasya sa mAstikaH / tadviparIto nAstikaH / daivaM diSTaM bhAgadheyam / diSTamiti matiya sa daiSTikaH / astinAstizabdau nipAtau / Page #222 -------------------------------------------------------------------------- ________________ 4 adhyAye 4 pAde 2 Ahnikam / 217 yadvA vacanasAmarthyAdastItyAkhyAtAnnipAtAkhyAtasamudAyAca pratyayaH / pramANAnumA matirdiSTeti prakriyA tu prAmAdikI / diSTazabdasyAdRSTaparyAyatvAt / klIvatvAcca / nAlambate daiSTikatAmiti mAghaH / zIlam // 60 // tadasyetyeva / apUpabhakSaNaM zIlamasyApUpikaH / chatrAdibhyo NaH // 61 // chatraM zIlamasya chAtraH / chatramAcchAdanaM gurordoSANAmAvaraNamiti yAvat / karmAdhyayane vRttam || 62 // tadasyetyeva / prathamAntAtSaSThyarthe ThakU syAt / adhyayane vRttA yA kriyA sA cetprathamAntasyArthaH / aikAnyikaH / dvaiyanyikaH / ekamanyaditi vigRhya taddhitArtha iti samAsaH / tataThak / yasyAdhyayane parIkSAkAle viparItoccAraNarUpaM skhalitamekaM jAtaM sa aikAnyikaH / evaM dvaiyanyikaH / traiyanyikaH / bahvacpUrvapadATThaJ // 63 // prAgviSaye / dvAdazAnyAni karmANyadhyayane vRttAnyasya dvArazAnyikaH / trayodazAnyikaH / trayodazApapAThA asya jAtA ityarthaH / hitaM bhakSAH // 64 // asyeti prakRtamapi caturthyA vipariNamyate hitayogAt / apUpabhakSaNaM hitamasmai ApUpikaH / tadasmai dIyate niyuktam // 65 // niyuktamavyabhicaritam / agrabhojanamasmai niyuktaM dIyate Page #223 -------------------------------------------------------------------------- ________________ 218 AgrabhojanikaH / zabda kaustubhe / zrANAmAMsaudanA Thin // 66 // ukte'rthe | ikAra uccAraNArthaH / To GIbarthaH / zrANA niyuktaM dIyate'smai zrANikaH / zrANikI / yavAgUruSNikA zrANA vileyI taralA ca setyamaraH / mAMsaudanikaH / mAMsaudanikI / mAMsaudanagrahaNaM saMghAtavigRhItArthamityeke / yuktaM caitat / pratyayAntarArambhasAmarthyAt / odanika ityatra vRddhivAraNena hi TiThan sArthakaH / anyathA Thabaiva siddhau kiM tena / bhaktAdaNanyatarasyAm // 67 // pakSe Thak / bhaktamasmai niyuktaM dIyate bhAktaH / bhAktikaH / tatra niyuktaH // 68 // Akare niyukta AkarikaH / agArAntAt Than // 69 // devAgAre niyukto devAgArikaH / adhyAyinyadezakAlAt // 70 // satretyeva / niSiddhadezakAlavAcakATThak syAt / zmazAneSata mAzAnikaH / caturdazyAmadhIte cAturdazikaH / AmAvAsthikaH / adezakAlAtkim / kAzyAM pUrvA'dhIte / kaThinAntaprastArasaMsthAneSu vyavaharati // 71 // tatretyeva / kriyAtatve cAyaM vyavaharatirvartate / vaMzakaThine vyavaharati vAMkaThinikaH / vaMzA veNavaH kaThinA asmindeze sa vaMzakaThinaH / tasmin deze yA kriyA yathAnuSTheyA tAM tathaivAnu Page #224 -------------------------------------------------------------------------- ________________ 4 adhyAye 4 pAde 2 Ahnikam / tiSThatItyarthaH / prAstArikaH / sAMsthAnikaH / prastArasaMsthAnazabdau sanivezaparyAyau / nikaTe vasati // 71 // nikaTazabdAtsaptamyantATThak syAdvasatItyarthe / naikaTiko 219 bhikSuH / AvasathAtSThal // 73 // vasatItyarthe / AvasantyasminniyAvasathaH / upasarge vaserityathapratyayaH / Avasathe vasatyAvasayikaH / SitvAn GIS / AvasathikI / samApto'sya Thako'vadhiH / prAgvitAdyat // 74 // tasmai hitamityataH prAk yadadhikriyate / tadvahati rathayugaprAsaGgam // 75 // rathyaH / yugaM rathAGgaM vahati yugyaH / vatsAnAM damanakAskandhe yatkASThamAsajyate sa prAsaGgaH / prAsajyate'sAviti karmaNi ghaJ taM vahati prAsaGgyaH / dhuro yaDDhakau // 76 // iha dhuro Dhak cetyeva suvacam / dhuraM vahati dhuryaH / dhaureyaH / dhurvI hiMsAyAm / bhrAjabhAseti kip / rAllopaH dhUH / yati tu na bhakurkurAmiti niSedhAddhali ceti dIrgho na / iha ug vidhIyate na tu ThaTaJ / dhaureyo lohitArbhAzuriti dRzyate / dhaureyaka iti tu svArthe kani bodhyam / ravaH sarvadhurAt // 77 // zabdasvarUpApekSayA napuMsakanirdezo bandhuni bahuvrIhAviti Page #225 -------------------------------------------------------------------------- ________________ 220 sandakaustubhe / yat |srvaa dhUH sarvadhUrA / pUrvakAlaiketi tatpuruSe RpUriti samAsAntaH paravalliGgamiti strItvAdAp / sarvadhurAM vahati sarvadhurINaH / kha iti yogavibhAga iSTasiddhyarthaH kartavya iti vRttiH / dakSiNA dhuraM vahatIti taddhitArthe samAse tataH samAsAnte'kAre TASi ca khaH / dakSiNadhurINaH / evamuttaradhurINaH / ekadhurAlluka ca // 78 // ekadhuraM vahatIti ekadhurINaH / ekadhuraH / cakAreNa khasyAnukaraNasAmarthyAtpakSe zravaNam / anyathA hi cakAraM vinaiva bhAkaraNikasya yato lugvidhIyeta / . zakaTAdaN // 79 // zakaTaM vahati zAkaTo gauH / nanu tasyedamityaNA siddha yo hi zakaTaM vahati zakaTasyAsau bhavati / atrAhuH / Arambha. sAmarthyAttadantavidhiH / tena dve zakaTaM vahati dvaizakaTikaH / prAgdIvyatIyo luG na / halasIrAta Thak // 80 // halaM vahati hAlikaH / sairikaH / nanu tasyedaM halasIrA. haniti zaiSikeNaiva siddham / satyam / ArambhasAmodihApi tadantavidhiH / dvaihaalikH| saMjJAyAM janyA // 81 // janI vadhUH jAyate'syAM garbha iti janighasibhyAmiN / ja. nivadhyozceti vRddhipratiSedhe kRdikArAditi GIS / janIM vahatIti janyA jAmAturvayasyA / sA hi praNayakalahAdau vadhU jAmAtuH samIpaM prApayati / kAlidAsastu vadhvA yAnavAheSvapi prAyukta / pAteti janyAmavada kumArIti / Page #226 -------------------------------------------------------------------------- ________________ 4 adhyAye 4 pAde 2 Ahnikam / 221 vidhyatyadhanuSA // 82 // dvitIyAntAdvidhyatItyarthe yatsyAnna cettatra dhanuH karaNam / pAdau vidhyanti padyAH zarkarAH / padyatyatadartha iti padbhAvaH / ukhyAH kaNTakAH / adhanuSA kim / coraM vidhyati / sambhAvyate hi coravyadhane dhanuSaH karaNatA yadA tu dhanuSeti prayujyate tadA sApekSatvenAsAmadeiva na bhavati taddhitavAcyAyAH kriyAyAH guNIbhAvena bhavati vai pradhAnasyeti nyAyasyahAnavatArat / na cAtrAvigrahA gatAdistheti nyAya AzrayituM za. kyaH dhAtUpAttakriyAyAmeva tathA vyutpatteH / ata eva kaNTakaiH pAdau vidhyatItyAdau na bhavatIti vRttimatam / bhASye tvadhanuSeti pratyAkhyAtam / coraM vidhyatItyatra tu anabhidhAnAati dik / dhanagaNaM labdhA // 83 // vRnantametat / dhanaM labdhA dhanyaH / gaNaM labdhA graayH| ___ annArANaH // 84 // anaM labdhA aanH| vazaM gataH // 85 // vazanaM vazaH icchA / vaziraNyorupasaMkhyAnamityapU / vazaM gato vazyaH / parecchAnusArItyarthaH / padamasmin dRzyam // 86 // zakyarthe RdupadhAditi kyap / padaM dRzyamAsminpayaH kaImaH / padyAH pAMsavaH / nAtidravo nAtizuSkaH kardamaH padya ucyate / nAtyalpA nAtibahulAH pAMsavo'pi tatheritAH / Page #227 -------------------------------------------------------------------------- ________________ . 222 zabdakaustubhe / mUlamasyAbarhi // 87 // prathamAntAdAvItyupAdhikAnmUlazabdAdyatsyAt / bRha udyamane / dantyoSThayAdirayaM na tu pavargAdiH / udvharakSaH saha mUlamindram / jAmuSvINyahANat ityAdidarzanAt / AbarhaNamAvahaH / utpA. Tanam / Avo'syAstItyAvarhi mUlamAvarhi yeSAM te mulyA mudgAH / mUlotpATanaM vinA saMgrahItupazapAH / madhyato lUyamAneSu kozasthA api yasyAmavasthAyAM pateyustAmavasthA prAptAH / muSTha zuSkA iti yAvat / saMjJAyAM dhenaSyA // 88 // dhenuzabdasya pugAgamo yapatyayazca svArthe nipAtyate saM. jJAyAm dhenuSyAzabdo'ntodAttaH / yati tu titsvaraH syAt / RNapradAnAya dhenurdohanArthamuttamAya dIyate tasyAH saMjJeyam / pItadugdheti saivocyate / dhenuSyA bandhake sthitetyamaraH / gRhapatinA saMyukta jyaH // 89 // gRhapatiryajamAnaH tena saMyukto gArhapatyo'gniH / saMjJAyAmi. tyanuvRtterAhavanIyAdAvatiprasaGgo na / yadvA gRhapatirnAmAnivizepaH / tena saMyogo gArhapatyasyaiva / agnihotre hi gArhapataye hUgate / panIsaMyAjeSu ca sa tatrajyate / atrApi gRhapatiramireva gRhyate na tu yajamAna ityatra saMjJAdhikAra eva zaraNam / nauvayodharmaviSamUlamUlasItAtulAbhyastAryatulyaprA pyavadhyAnAmyasamasamitasaMmiteSu // 9. nAvAdibhyo'STabhyo yathAsaMkhyaM tAryAdinaSTasargeSu yatsyA. t / tAryAdiyoge hi yathAsambhava karaNe karito ta. Page #228 -------------------------------------------------------------------------- ________________ 4 adhyAye 4 pAde 2 ADikam / 223 lyAyoge ca tRtIyA bhavatIti saiveha samarthavibhaktirAllabhyate / atra prathamamUlAntAnAM dvandvaM kRtvA dvitIyamUlAdidvandvena saha mahAdvandvaH / mUlAntAnAnditrANAM vA mUlAdInAmeva vA kRtveti dik / tena sArUpyAbhAvAdekazeSo na / nAvA tArya nA. vyam / zakyArthe RhalorNyat / karaNe tRtIyA / vayasA tulyo vayasyaH / saMjJAdhikArAneha / vayasA tulyaH zatruH ! dharmeNa prApyaM dharmya phalam / nanu dharmAdanapeta iti vakSyamANana siddham / maivam / yaddhi dharmamanuvartate tattasmAdanapetam / phalaM tu dharmavi. rodhi / dharmasya phalanAzyatvAt / viSeNa vadhyo viSyaH / viSaNa vadhamahatItyarthaH / daNDAdibhya iti sUtreNa vadhazabdAdarhArthe yadvidhAnAt / tatra hi zIrSacchedAdyacceti pUrvamUtrAdyadanuvartata iti pazcame vakSyate / mUlenAyAmyaM mUlyaM lAbhAkhyadravyam / tathAhi mUlaM nAma paTAdInAmutpattyarthaM vaNibhirviniyuktaM dravyam / tena svasmAdatiriktaM lAbhAkhyaM dravyaM zeSIkriyate Atmana upakAraka kriyate / ApUrvakazca namirabhibhave vartate tasmAtporadupadhAditi yati prApte ata eva nipAtanANNyat / A. yAmyamabhIbhavanIyaM AtmAnaM prati zeSIkartavyam / sa ca lA. bhAkhyo bhAga evaM loke tu yAvatA dravyeNa paTAdikaM kriyate tatraiva samudAye mUlazabdaH prasiddhaH na tu mUlAtiriktabhAgamAtre / tatra mUlyazabdasya taddhaTite saGke lakSaNaiva / etena yatra dAyapratigrahAdilabdhe kSetre vikrIyamANe mUlyaM nAsti tatrApi krayadravye mUlyazabdaprayogo vyAkhyAtaH / lakSitalakSaNAbhyupagamAt / mUlena samo mulyaH paTaH / upAdAnena samAnaphala ityarthaH / sItayA samitaM sItyaM kSetram / sItA halAyam / sa. mpUrvAdiNaH ktaH / samitaM sajate nimnonnatAdirahitaM kRtami Page #229 -------------------------------------------------------------------------- ________________ 224 sndkaustubhe| syarthaH / samIkRtamiti yAvat / rathasItAhalebhyo yadvidhAviti tadantavidhiH / paramasItyam / dvAbhyAM sItAbhyAM samitamiti taddhitArthe samAsastato yat dvityim / tulayA samitaM tulyam / saMmitaM sadRzam / yathA tulA parimeyaM paricchinatti evaM tulya. mapi pratiyoginaM sAdRzyena paricchinanItyarthaH / ruDhizveyam / saMjJAyAmityadhikArAt / dharmapathyarthanyAyAdanapete // 91 // dharmAdanapetaM dharmyam / pathyam / arthyam / nyAyyam / saMsAdhikArAdabhidheyaniyamaH / tena zAstrIyAtpatho'napetameva pathyaM na tu mArgAdanapetazcoro'pi / chandaso. nirmite // 92 // tRtIyAntAcchandaso yatsyAnirmite / chadi saMcaraNa iti curAderdhAtUnAmanekArthatayA icchAparyAyo'yaM chandaHzabdo'sunantaH ghaantastu prasiddha eva / svachandou uichakachetyAdau / vedavAcI triSTubAdivAcI ca sAnta iha na gRhyate saMjJAdhi. kArAt / tatra nirmANe ichAyAH karaNatvAtsAmarthyAttRtIyAntAditi labhyate / chandasA nirmitaM chandasyam / ichayA kRtamityarthaH / uraso'Na ca // 93 // cAdyat / urasA nirmitaH putra aurasaH / urasyaH / saM. jJAdhikArAneha / urasA nirmitaM sukham / hRdayasya priyaH // 94 // hRdayazabdASaSThacantAdhatsyAtmItikare'rthe / hRyo deshH| hRdayasya hallekhayadaNlAseviti hRdAdezaH / Page #230 -------------------------------------------------------------------------- ________________ 4 adhyAye 4 pAde 2 Ahnikam / 225 bandhane carSoM // 15 // hRdayazabdAtSaSThayantAbandhane yat syAdRSAvabhidheye / RSiriha vedaH taduktamRSiNetyAdau tathA darzanAt / hRdayasya bandhano hRyo vazIkaraNamantraH / tena hi parahRdayaM vadhyate / kRdyogala. kSaNA karmaNi SaSThI hRdayasyeti / alaukike taddhitaprakRtibhAge tu vacanasAmarthyAdeva / saMjJAdhikArAdvasiSThAdASau nAyaM yat / matajanahalAtkaraNajalpakarSeSu // 96 // mataM jJAnaM tasya karaNaM bhAvaH sAdhanaM vA matyam / karmaNi sssstthii| tato yat / jalpazabdo bhAvasAdhanaH kartari sssstthii| janasya jalpo janyaH / halasya karSoM halyaH / karSazabdo neha parimANArthaH kintu kriyAzabdaH saMjJAdhikArAdalasambandhA. ca / halasyeti karmaNi SaSThI karaNasya kartRtvavivakSAyAM karta. rivA / rathasItAhalebhya iti tdntvidhiH| dvihlyH| trihalyaH / tatra sAdhuH // 97 // sAmasu sAdhuH sAmanyaH / ye cAbhAvakarmaNoriti prakRtibhAvaH / karmaNyaH / sAdhuriha pravINo yogyo vA gRhyate / tadupakArako'pi / saMjJAdhikArAt / pratijanAdibhyaH khaJ // 98 // jano jana iti pratijanam / yathArthe yadavyayamiti vI. psAyAmavyayIbhAvaH / tatra sAdhuH prAtijanInaH / pratijana / idaMyuga / saMyuga / pApakula / parasyakula / amuSyakula / sarvajana / vizvajana / paJcajana / parasyAmuSyeti SaSTayA nipAta. nAdaluGa / zabda. tRtIya. 15. Page #231 -------------------------------------------------------------------------- ________________ zabdakaustubhe / bhaktArANaH // 99 // bhakte sAdhavo bhAktAH zAlayaH / pariSado NyaH // 100 // pariSadi sAdhuH pAriSadyaH / pariSada iti yogavibhAgANNo'pi / tathA ca bhASyaM prayuktam / pAriSada kRtireSA tatra bhavatAmiti / sarvavedapAriSadaM zAstramiti ca / pArSada miti pAThe pRSodarAditvAdikAralopaH / kathAdimyaSThak // 101 // 126 kathAyAM sAdhuH kAthikaH / guDAdibhyaSThaJ // 102 // guDe sAdhuDika ikSuH / kaulmASiko mudgaH / sAktuko yavaH / guDa | kulmASa / saktu / apUpa / mAMsa / odana / ikSu / beNu / saMghAta | pravAsa | nivAsa / pathyatithivasatisvapaterDhaJ // 103 // pathi sAdhuH pAyeyaH / AtitheyaH / vasanaM vasatiH / vasezcetyatipratyayaH / tatra sAdhurvAsateyI rAtriH / svasya patiH svapatirADhyaH tasya yogyaM svApateyaM dhanam / sabhAyA yaH // 104 // sabhAyAM sAdhuH sabhyaH / antodAcaH / yati tu vitsvaraH syAt / kraturbhavatyutrabhya iti vat / vyackatve'pi hi tatra yatonAva iti na bhavati / yasyetilopAtprAk dhyacatvAt / yadutpativelAyAM vyacatvasya vedabhASye sthApitatvAt / pakSAntare tu namaH kSaSyAya ca ketnAya cetyAdivadAdyudAttaH / Page #232 -------------------------------------------------------------------------- ________________ 4 adhyAye 4 pAde 2 bhAdvikam / 227 Dhazchandasi // 105 // sabheyo yuvA / samAnattIrthe vAsI // 106 // sAdhuriti nivRttam / vAsIti pratyayArthaH / vasatIti bAsI / nipAtanANiniH / grahAderAkatigaNavAdvA / samAne tIrthe gurau vasatIti satIrthyaH / tIrthe ye iti samAnasya sbhaavH| tarantyaneneti tIrtham / taratesthak / tIrtha zAstrAdhvarakSe. tropAyopAdhyAyamAntriSu / yaunau jalAvatAre ceti vizvaH / iha tvadhyApakavAcina eva grahaNaM nAnyasya / saMjJAdhikArAt / samAnodare zayita o codAttaH // 107 // samAnodare zayitaH sthitaH samAnodaryo bhrAtA / zetirhi sthitau dRSTaH jalAzaya kuzezayamiti yathA / samAnamudaramiti pUrvAparaprathametyAdinA karmadhArayaH / tato yat / titsvarApavAda aucodaattH| sodarAyaH // 108 // au codAtta iti nAnuvarttate / vibhASodara iti sabhAvaH / tatra tIrthe ya ityatonuvRtce ye ityetadviSayasaptamIparatayA vyAkhyAsyate / tena sodara ityasmAt yaH / sodaryaH / samAnodare za. yita ityevArthaH / pratyayasvaraH / kathaM tahiM apanthAnaM tu gacchantaM sodaropi vimuJcatIti murAriH / ucyate / saha samAnam udaraM yasyeti vopasarjanasyeti sabhAvaH / ata eva yatra bhrAtA sa. hodara ityapi siddham / bhave chandasi // 109 // saptamyantAdbhavArthe yatsyAcchandasi / medhyAya ca vidyutyAya Page #233 -------------------------------------------------------------------------- ________________ 228 zabdakaustubhe / ca / yathAyathaM zaiSikANAmaNAdInAM ghAdInAM cApavAdoyaM yat / pakSe te'pi bhavanti / sarvavidhinAM chandasi vaikalpikatvAt tdythaa| muJjadhAnAma parvataH / tatra bhavaH / mauJjavataH / somasyeva mauJjavattasya bhakSaH / ApAdasamAptezchando'dhikAraH / pAthonadIbhyAM DyaNa // 110 // tamu tvA pAthyo vRssaa| canodadhItta nAdyo giro me| pAthasi bhavaH paathyH|nyaaN bhavo naadyH| pAthontarikSamiti vRttikaaraaH| pAti bhUtAnyavakAzadAneneti vyutpatteH / yadyapi pAtele juTa ca udake thuT atre ceti atrodakayoH pAthaHzabdo vyutpAdyate sathApi bAhulakAdantarikSe'pIti bhAvaH / vezantahimavaddayAmaN // 111 // vezantaH palbalam / vizejhac / tatra bhavA Apo vaizantyaH / vaizantIbhyaH svAhA / haimavatIbhyaH svAhA / strotaso vibhASA DyaDDayau // 112 // pakSe yat / DyaDDayayostu svare bhedaH / srotasi bhavaH sro. syaH / srotsyH| sagarbhasayUthasanuttAdyat // 113 // anubhrAtA sagarmyaH / anusakhA sayUthyaH / yonaH sanutya uta vA jigatnuH / nutirnutam / napuMsake bhAve ktaH / sagarbhAdayastrayo'pi karmadhArayAH / sarvatra samAnasya chandasIti sabhAvaH tato bhavArthe yat / yato'pavAdaH / tugrADhan // 114 // bhavArthe / pakSe yadapi chAndasatvAt / AvaH zayaM suSamantu Page #234 -------------------------------------------------------------------------- ________________ 4 adhyAye 4 pAde 2 Ahnikam / 229 gyAstviti bahUcaH / tugriyAsviti tu zAkhAntare / dhanAkAzayajJavariSTheSu tugrazabda iti vRttiH / agrAdyat // 115 // agre bhavamagnyam / bhave chandasItyeva siddhe yacchayanbhirvAdhA mA bhUditi yadvidhIyate / ghachau ca // 116 // cakAro 'vyavahitaM ghanaM samuccinoti natu saMnihitamapi yatam / pUrveNaiva tatsiddheH / agriyaH / antodAtta AyudAttazca / agrIyaH / loke tvagrima ityeva / kathaM tarhi etacchubhaM vijAnIhi brAhmaNAmyasya lakSaNamiti / chandovadRSayaH kurvantIti prAJcaH / vastutastu sAdhvarthe yat / zAkhAditvAdivArthe ya iti vA / samudrAbhrAddhaH // 117 // / / samudriyA apsaraso manISiNAm / nAnadato amriyasyetra ghoSAH / barhiSi dattam // 118 // bhava iti nivRttam / arcizucihusRpichA dichardibhya isi hernalopazca / varhiH kuzahutAzayoH / barhiSyeSu nidhiSu priyeSu // dUtasya bhAgakarmaNI // 119 // bhAgazaH / karma kriyA / yadane pAsi dUtyam / bhAge tasyedamityaNi prApte vacanam / karmaNi tu dUtavaNigbhyAmityopasaMkhyAnike ye prApte | 1 rakSoyAtUnAM hananI // 120 // SaSThIbahuvacanam / tAbhyAM rakSaHzabdayAtuzabdAbhyAM hananakaraNabhUtetyarthe yatsyAt chandasi / kudyoge karmaNi SaSThI / yAte ane Page #235 -------------------------------------------------------------------------- ________________ 230 zabdakaustubhe / rakSasyA tanU / yAtavyA / rakSasAM yAtUnAM ca hananIti vigrahaH / bahuvacanAntAdvidhAnaM stutyartham / bahUnAM rakSasAM hananena stutipratIteH / naiRto yAturakSasItyamaraH / sUtre virUpANAmapItyekazeSastu na bhavati / zabdasvarUpaparatayA bhinnArthatvAt / zaiSikaporaNchayorapavAdo 'yaM yogaH / revatIjagatIhaviSyAbhyaH prazasye // 121 // AbhyAM yatsyAtprazaMsane / zaMsu stutAvityasmAt kRtyalyuTo bahulamiti bhAve kyap / tadyoge karmaNi SaSThI / rayirastyasyA revatI / rayermatau bahulamiti samprasAraNam / jagacchandAt chavadbhAvAnGIS / haviSe hitA haviSyA / ugavAdibhyo yat / tAsAM prasaMzanaM revatyam jagatyam / haviSyam / yasyetilope kRte halo yamAM yami lopaH / asurasya svam // 122 // aNo'pavAdaH / asUrya devebhirdhAyi vizvam / mAyAyAmaN // 123 // asurazabdAtSaSThyantAnmAyAyAmaN syAt / pUrvasUtrApavAdaH / AsurI mAyA svadhayA kRtAsi / tahAnAsAmupadhAno mantra itISTakAsu luk ca mateoH // 124 // matvantaprakRtikAtmathamAntAdupadhAnakaraNIbhUtamantrArthakAdAsAmiSTakAnAmitISTakArUpe sambandhini yatsyAt matotha luk / varcaH zabdo'sminniti varcasvAn / cayane'GgabhUto mantraH / sa va devasya tvA savituH prasarva ityAdikaH / sa upadhIyantenenetyupadhAno yAsAmiSTakAnAM vA varcasthAH / varcasyA upadadhAtIti hi zrUyase / yadyapi tasminmantre padAntarANi santi ta I Page #236 -------------------------------------------------------------------------- ________________ 4 adhyAye 4 pAde 2 Ahnikam / 231 thApi tatprakRtikamatupi pratyayo nApAdanIyaH / chandodhikArAt / tatra hi siddhasyAnuzAsanaM na tu kAvyAdivat apUrvosmekSAsambhavaH evaM ceha itizabdAdikaM spaSTArthamityavadheyam / evaM tejasyAH / RtavyAH / atha kathaM sRSTIrupadadhAti prA. NabhRta upadadhAtIti / sRSTyAH prANabhRtyA iti hi pAmoti / satyam / sRSTayAdizabdAnAM tanmantropadheyAsviSTakAsupacArAtprayogaH na tu taddhitAntametadityavadhehi / pUrvottaramImAMsayostu taddhitaparatayA pratIyamAnA granthA bhaitvAneyAH / azvimAnaN // 125 // azvimacchabdAtmAgukterthe'N syAdhatopavAdaH matolak ca / inaNyanapatya iti prakRtibhAvaH / azvinIrUpadadhAti / azvinzabdavAnmantra upadhAno yAsAmiSTakAnAntA ityarthaH / vayasyAsu mUrno matup // 126 // tadvAnAsAmiti sUtraM sarvamanuvartate / tatra matoriti padamAvarya paJcamyantatayA vyAkhyAyate / mUrdhazabdaprakRtiko yo ma. tupa tadantaprakRtikAtmathamAntAnmatup syAt / yato'pavAdaH / prakRtyantargatasya matolak ca / vayaHzabdavanmantropadheyAsthikAsu vAcyAsu / murdhanvatIrUpadadhAti / anonuDiti nuDAgamaH / vayaHzabdavanmantropadheyatvAdvayasyAzabdena chandasISTakA vyavahRtAH / tAzca bahayaH tAsvantazcatamro mUrdhanvatvaH viSTambho vaya ityAdibhirvayasvArdramantrairupadheyAH / tatra yadyapi mUrdhAvayaH prajApatichanda ityasminnantima eva mantre mUrdhana zabdo'sti tathA. pi tatsAhacaryAdviSTambhovaya ityAdayazcatvAro'pi mantrA murdazabdavanta ucyante chatriNo gacchantItivat ata eva tadupadheyeSTakAsu Page #237 -------------------------------------------------------------------------- ________________ 232 zabda kaustubhe / / mUrdhanvatIriti bahuvacanam / vayasyAstriti kim / agre yazasvinyazase samarthaya / ayaM mUrvA parameSTitikevalamUrdhazabdavatA cayazabdarahitena mantreNopadheyAsu mA bhUt / gAyatrIH purastAdupadadhAti tejo vai gAyatrI / teja eva mukhato dhatte / mUrdhanvatIbhavantIti zrUyate / tatra upadhAnamantreSvagnirmUrdhAbhuvaityAdiSu vayaHzabdAbhAvAtkathamasya sUtrasya pravRttiriti cet, atrAha / prathamamatubanta evAsAviSTakAsvaupacArikaH sRSTiprANabhRdAdivat / etAvAnparaM bhedaH / sTaSyAdAvekasyApi matupo virahAlakSitalakSaNA haha tu lakSaNAmAtramiti / atredamavadheyam / sUtre vayasyAsvitiprayogo'pi lAkSaNikaH / vayasyAzabdena chandasi vyava hRtAvityarthAt / yadvA / chandovatsUtrANIti bhASyakAreSTeraya - meva jJApakaH / athavA sAmAnyApekSaM jJApakam / chAndasA api kacidbhASAyAM prayuJjata iti / tena turAsAhaM purodhAya / anu pasthita paripaMthibhiH pArthivairityAdi siddham / matvarthe mAsatanvoH // 127 // * * yatsyAt chandasi / nabho'bhram tadasyasminniti nabhasyo mAsaH / tapasyaH / madhavyaH / ojasyA tanuH / mAsatanvoH kim / svadhvarAso madhumanto agnayaH / atra vArttikadvayam / mAsatanvoranantarArthe vA / lugakArekArarephAzceti / vAzabdazcArthe / madhvasminnanantaramasti madhavyo mAsaH / luk / madhuH / tapaH / nabhaH / taponabhasoH klIvatvaM chAndasam / akAra / iSaH / UrjaH / iSyamANatvAdidU annam / Urga balam / tadvAnityarthaH / ikAraH / zocanaM zuk / sAsminnasti zuciH / rephaH / zukraH / ayasmayAditvAjjaztvaM na / Page #238 -------------------------------------------------------------------------- ________________ 4 adhyAye 4 pAde 2 Adikam / 233 madhoja ca // 126 // cAyat / pakSe aupasaMkhyAniko luk / mAdhavaH / madhavyaH madhuH / tanvo madhavyAH / mAdhavA tanUH / iha chandA dhikAre lugAdInAM vidhAnAdbhASAyAM kathamiti cet / avyutpannA eva tatra nabhaHprabhRtayaH / yadvA / iSaUrja ityarzaAdyac / zocataranta vitarAyarthAdauNAdika ipratyaye zuciH zocayati prANina iti kRtvA / nabhaHprabhRtInAM abhedopacArA. nmAse vRttiH / nabhasyaprabhRtayastu tatra sAdhuriti yadantAH / madhuyogAnmAso madhuH / tasyaiva prajJAdipAThAdaNi mAdhavaH / ojaso'hani yatkhau // 127 // ojaHzabdAnmatvarthe yatkhau staH ahani vAcye / ojasya. mahaH / khazceti tu na kRtam / cakAreNa saMnihitasya tasyAnukarSajAprasaGgAt / vezoyazaAderbhagAdyalkhau // 128 // vezoyazaHzabdau AdI yasya tAdRzAdbhagazabdAntAdhal kha etau staH / vezo balaM tadeva bhaga iti karmadhArayaH / bhagaH zrI. kAmamAhAtmyavIryayatnArkakIrtiSvityamaraH / vezo bhago'syAstIti vezobhagyaH / vezobhagInaH / yazobhAgyaH / yazobhagInaH / yathA. saMkhyaM tu svaritatvAbhAvAnneti yathAsaMkhyasUtre bhASye sthitam / vRttikRttu yal khaceti sUtraM vyabhajat / pUrvaiH kRtaminayau ca // 129 // matvartha iti nivRttam / pUrvazabdAttRtIyAbahuvacanAntAtkR. Page #239 -------------------------------------------------------------------------- ________________ 234 zabda kaustubhe / tamityarthe inayau staH cAtkha iti vRttikArAH / yalU tu nAnuvartata ityetadapi hi yogavibhAgaphalaM tairuktam / yalUkhAvityeka yoga iti bhASyapakSe tu yalapyanuvartate / yadi vede litsvaro nAstItyatra pramANamasti takadezAnuvRttirastu kiMcvetattatraM sarvazAkhA - harSA maharSINAmeva dRggocaro natu yogajadharmarahitAnAmapi / gAmbhIrebhiH pathibhiH pUrvibhiH / yatepanthA sacitaH pUyasaH / pUrvINAH / adbhiH saMskRtamityarthaH / sahasreNa saMmitau ghaH // 130 // 'samita iti pAThAntaram / ubhayathApi tulya ityevArthaH / sahasriyAso apAM normayaH / sahasreNa tulyA ityarthaH / matau ca // 131 // sahasrazabdAnmatvarthe ghaH syAt / tapaH sahasrAbhyAM vininI ityasyApavAdaH / sahasramasyAsti sahastriyaH / somamaIti yaH // 132 // somyo brAhmaNaH / yajJAI ityarthaH / kathaM tarhi prItA'smi te somya cirAya jIveti raghuH / chandodhikArAt / ucyate / somaH karpUracandrayoH / soma iva somyaH / zAkhAditvAdyaH / some sAdhuH tatra sAdhuriti yadvA / saumyetyAdivRddhiThe cAturvarNyAditvAtsvArthe SyaJ / maye ca // 133 // somazabdAdyaH svanmayaDarthe / AgatavikArAvayavaprakRtA mayaDarthAH / tathA ca sUtrANi / hetumanuSyebhyo'nyatarasyAM Page #240 -------------------------------------------------------------------------- ________________ 4 adhyAye 4 pADhe 2 Ahnikam / 235 rUpyaH / mayaT ca mayaD baitayorbhASAyAmabhakSyAchAdanayoH / tatprakRtavacane mayahiti / tena yathAyogaM paJcamISaSThIpathamAH samarthavibhaktayaH / somyaM madhu / somamayamityarthaH / madhoH // 134 // ya iti nivRttam / madhuzabdAnmayaDarthe yat syAt / madha. dhyAn / madhupayAnityarthaH / __ vasoH samUhe ca // 135 // cAnmayaDarthe / yathAyoga samarthavibhaktiH / vasoritiyogavibhAgAtsvArthe'pi yat / agnirIze vasavyasya / hastau pRNastra bahubhirvasavyaiH / pRNAtiH pUraNakarmA / akSarasamUhe chandasa upasaMkhyAnam / ozrAvayeti caturakSaram / astu zrI. paDiti caturakSaram / yeyajAmAha iti paJcAkSaram / yajeti bakSaram / yakSaraM vaSaTkAraH / eSa vai saptadazAkSarazchandasyaH pra. jApatiryajJamanuvihitaH / saptadazAkSarAtmakazchandasyo'kSarasamUhaH prajApatiH / prajApatinA dRSTa ityarthaH / chandaHzabdAdakSarasamUhe vartamAnAtsvArthe yatpratyayaH / nakSatrAta ghaH // 136 // svArthe / nakSatriyebhyaH svAhA / sarvadevAttAtil // 137 // AbhyAM tAtila syAtsvArthe chandasi / savitA naH savatu sarvatAtim / prdkssinnidevtaatimuraannH| Page #241 -------------------------------------------------------------------------- ________________ 236 zabdakaustubhe / zivazamariSThasya kare // 138 // karotIti karaH pacAyac / kRdyogalakSaNA karmaNi SaSThIha samarthavibhaktiH / zivaM karoti zivatAtiH / yAbhiH zantAtI bhavatho dadAzuSa atho ariSTatAtaye / bhASAyAM zivatAtiprabhRtInAM prayogazcintyaH / bhAve ca // 139 // zivAdibhyo bhAve tAtila syAcchandasi / zivasya bhAvaH zivatAtiH / zantAtiH / ariSTatAtiH / yato'dhikAraH samApta zchandasItyasya ca // iti padavAkyapramANapArAvArapArINasya zrIlakSmIdharasUreH sUnunA bhaTTojidIkSitena kRte zabdakaustubhe caturthasyAdhyAyasya caturthe pAde prathamamAhnikam // pAdaH samApto'dhyAyazca // Page #242 -------------------------------------------------------------------------- _