________________
४ अध्याये २ पादे २ आह्निकम् । १४३ मुतिकन्यायेन बाध्यन्ते । तथाहि । आरानाम वाहीकग्रामः । आरात्की । आरात्की । आरात्का । इसुसुक्तान्तात्कः । तथा कास्तीरं नाम वाहीकग्रामः । कास्तीरिकी । कास्तीरिका । दशरूप्यन्नाम वाहीकग्रामः । धन्वयोपधादिाते वुन् ठबिठौ बाधते । दाशरूप्यकः । तथा शकलानि सन्त्यस्मिन् शाकलं नाम उदीच्यनामान्तभूतो वाहीकग्रामः ततष्ठनिठावेव । शाकलिका । अत्रत्यभाष्यबलादेव प्राच्योदीच्यभिन्नत्वं बाहीकत्वमिति विवरणमुपेक्ष्यम् । किन्तु सिन्धुनदषष्ठानां शतद्रादिपश्चनदीनां मध्यदेशविशेष एव वाहीक इत्युपपादितमे प्राचामिति सूत्रे । प्रकृतमनुसरामः । सौमुकं नाम वाहीकग्रामः । प्रस्थोत्तरपदेत्यादिना प्राप्तं कोपधलक्षणमणञ्छो बाधते । परत्वात् । तमप्यपवादत्वात् ठठिौ । वृद्धादकेकान्तेति सूत्रे कोपधग्रहणं कर्तव्यं सौसुकाद्यर्थमिति वक्ष्यमाणश्छस्तु अपवादत्वात्तावपि बाधत इति । सौमुकीयः।
विभाषोशीनरेषु ॥ ११८॥ उशीनरेषु ये ग्रामास्तद्वाचिभ्यो वृद्धेभ्यष्ठनिठौ वा स्तः । सौदर्शनीयः।
ओर्देशे ठञ् ॥ ११९ ॥ वृद्धादिति निवृत्तम् । उत्तरमूत्रे पुनद्धग्रहणात् । उवर्णान्ताद्देशवाचिनः ठञ् । निषादकर्पू । नैषादकर्षकः। केण इति हस्तः । देशे किम् । पटोछात्राः पाटवाः । विठं व्यावयितुं ठग्रहणम् । वृद्धाच्छं परत्वाद् बाधते । दाक्षिकर्षुकः ।
वृद्धात् प्राचाम् ॥ १२० ॥