________________
१४२
शब्दकौस्तुभे । यालाघवाय कगेव क्रियतामिति चेत् न । भावत्कीति डीबर्थ ठकरणात् । छसः सकारः सितिचेति पदसंज्ञार्थः । अत एव नायं शकारादिः । तथाहि सति सित्वं व्यर्थ स्यात् । दृद्धादित्यनुत्तेः शचन्तादणेव । भावतः ।
काश्यादिभ्यष्ठञ्जिठौ ॥ ११६ ॥ इकार उच्चारणार्थः । अकार एवोभयत्राप्यनुबन्धः । तस्य विपर्यासस्तु स्वीप्रत्यये विशेषार्थः । काशिकी । काशिका । चैदिकी। चैदिका । वृद्धादित्यनुवर्तते । तेन वाहीकग्रामवाचिनो देवदत्तशब्दस्यावृद्धत्वाइञ्जिठौ न किं त्वणेव । देवदत्तः । एङ् प्राचामित्यत्र हि प्राग्ग्रहणं विकल्पार्थमिति कुणिमते भा. ध्यमते च व्यवस्थितविभाषाश्रयणादमाग्देशवाचिनो न वृद्धसंज्ञेत्युक्तम् । प्राचामिति देशविशेषणतया व्याचक्षणस्य जयादित्यस्य तु मते क्षमेचावृद्धत्वं प्राग्देशवाचिनस्तु मतद्वयेपि - दत्वात् ठञ्जिठौ स्त एव । दैवदत्तिकी । देवदत्तिका । कथं तर्हि वा नामधेयस्येति वार्चिके देवदत्तीया इति छो भाष्यादावुदा. हृत इति चेत् । अत्र वृत्तिकारः । व्यवस्थितविभाषाश्रयणाच्छे कर्तव्ये एव वृद्धसंज्ञा न तु ठविठोरिति । इह कुमारयुवराजादयः पठ्यन्ते तेषामद्धत्वेऽपि पाठसामाहजिठौ । आपदादिपूर्वपदाकालान्तादित्यन्तर्गणसूत्रम् । आपदादिराकृतिगणः। आपत्कालिकी । आपत्कालिका। आर्धकालिकी। आर्द्धकालिका।
वाहीकग्रामेभ्यश्च ॥ ११७ ॥ वाहीकग्रामवाचिभ्यो वृद्धेभ्यष्ठनिठौ स्तः । छस्यापवादः । ये तु अव्ययतीरत्यादिना छस्य बाध्या उक्तास्ते कै.