________________
४ अध्याये २ पादे २ आह्निकम् ।
१४१
।
तु लौकिकमित्युक्तं वृद्धिर्यस्येतिसूत्रे तेनेह न पाणिनीयम् । न द्व्यचः प्राच्यभरतेषु ॥ ११३ ॥
इञश्वेति प्राप्तोऽणु प्रतिषिध्यते । पैङ्गीयाः । प्राष्ठीयाः । काशीयाः । वाशीयाः । काशिवाशि एतौ भरतौ माच्यत्वेऽपि पृथगुपात्तौ प्राच्यग्रहणे भरतानामग्रहणस्य द्वितीये ज्ञापितत्वात् । न च काशिशब्दात्काश्यादिभ्यष्ठञ्जठौ कथं नेति शङ्क्यम् । चेदिशब्दसाहचर्यादेशवाचिन एव काशिशब्दस्य तत्र ग्रहणम् ! अतो गोत्रान्ताच्छ एवेति सिद्धान्तात् ।
वृद्धाच्छः ॥ ११४ ॥
शालीयः । मालीयः । अव्ययतीररूप्योत्तरपदोदीच्यग्रामकोपधविधीनयं परत्वाद्वाधते । तथाहि । छस्य तेषां चावकाश उदाहरणेषु स्पष्ट एव । आरातीय इत्यत्र त्यपं बाधित्वा छः । अमेहेत्यादिपरिगणनमनाश्रित्येदमुक्तम् । वायसतीर | वायसतीरीयः । रूप्योत्तरपदेन सह छस्य विप्रतिषेधः प्राप्तिमात्राश्रयेणोच्यते । माणिरूप्यक इत्यत्र हि योपधलक्षणो वुञ् छं बाधते । वाडवकपयः । उदीच्यग्रामोऽयम् । उलूका अस्मिन् मन्ति लूको नाम ग्रामः । तदस्मिन्नस्तत्यिण् । तत्र भव औलूकीयः । प्रस्थोत्तरेत्यादिना प्राप्त छो वाघते । यस्तु कोपधादण् इत्यण् स जनपदञोऽपवादः । तस्यापि वृद्धादकेकान्तेत्यत्र कोपधग्रहणं सौसुकाद्यर्थमिति । विहितश्छो बाधक इति स्थितिः ।
1
भवतष्ठक्छसैौ ॥ ११५ ॥
वृद्धाद् भवत एतौ स्तः । भावत्कः । भवदीयः । मक्रि