________________
१४०
शब्दकौस्तुभे ।
इति समासः । दिशोऽमद्राणामिति पर्युदासादादिवृद्धिः । मद्रेभ्य इति बहुवचननिर्देशात् जनपदवाची गृह्यते न तु भद्रपर्यायः ॥
उदीच्यग्रामाच्च बह्वचोऽन्तोदात्तात् ॥ १०९ ॥
अस्मादञ् । अणोऽपवादः । दिग्ग्रहणं निवृत्तम् । शिवपु. र । शैनपुरम् । प्रस्थपुरवहान्तादिति बुञ् न भवति । वृद्धादिति हि तत्रानुवर्तते । उदीच्यग्रामात्किम् । माथुरः । मध्यदेशग्रामोऽयम् । बहुचः किम् । ध्वनी । पिप्यल्यादिङीषन्तो. ऽयम् । तत्राणेव । अन्तोदात्तात् किम् । शार्कराधानम् । धानशब्द उदात्तः लित्स्वरे कृते कृदुत्तरपदप्रकृतिस्वरात् ।।
प्रस्थोत्तरपदपलद्यादिकोपधादण् ॥ ११०॥ एभ्योऽण् स्यात् । पूर्वसूत्रस्यापवादः । माहकिप्रस्थः । प्रस्थान्तेति तु नोक्तम् । उत्तमकीर्णीप्रस्थ इ. त्यस्मान्मा भूदिति । पालदः । पारिषदः । वाहीकशब्दोऽत्र पठ्यते । वृद्धाच्छं बाधितुम् । कोपधादण् तु अ. वृद्ध सावकाशः । निलीनकालीनकमिति यथा । यकल्लोमशब्दोऽत्रपठ्यते । यकृल्लोमनि भवो याकुल्लोमः । अनिति प्रकृतिभावो न । गणे नलोपनिपातनात् ।।
करावादिभ्यो गोत्रे ॥ १११ ॥ कएवादिभ्यो गोत्रे यो विहितः प्रत्ययः यमिति यावत् तदन्तेभ्यस्तेभ्योऽण् स्याच्छये । छस्यापवादः । काएवाश्छात्राः॥
इञश्च ॥ ११२ ॥ गोत्रे य इन तदन्तादण् स्यात् । दाक्षाः । गोत्र इति किम् । सौतगङ्गमेरिदं सौतङ्गमीयम् । गोत्रं चेह शास्त्रीयं न