________________
४ अध्याये २ पादे २ आह्निकम् ।
१३९
तद्धित इति षत्वम् । तकारस्य ष्टुत्वम् । अरण्याण्णः | आरण्याः सुमनसः । दूरादेत्यः । दूरेत्यः । उत्तरादाहञ् । औत्तराहः । यदा तु उत्तरादाहिप्रत्यये ततोऽणू क्रियते तदौत्तराशदोऽन्तोदात्तोऽपि भवति । अव्ययान्यप्याविष्टयस्योपसंख्यानं छन्दसि । आविष्टो वर्द्धते चारूरासु । आविर्भूत इत्यर्थः ॥
ऐषमोह्यःश्वसोऽन्यतरस्याम् ॥ १०५ ॥
एभ्यस्त्यब् वा । पक्षे ट्युट्युलौ । ऐषमस्त्यम् । ऐषमस्त्यनम् । ह्यस्त्यम् । ह्यस्तनम् । श्वस्त्यम् । श्वस्तनम् । पक्षे ठकि श्वसस्तुट् चेति तुट् । शौवस्तिकम् ।
तीररूप्योत्तरपदादञ्जौ ॥ १०६ ॥
यथासंख्येन । काकतीरम् । पाल्वलतीरम् । शैवरुप्यम् । तीररूप्यान्तादिति तु नोक्तम् बहुचपूर्वान्मा भूत् । बाहुरूप्यम् | दिक्पूर्वपदादसंज्ञायां ञः ॥ १०७ ॥
अणोऽपवादः । पौर्वशालः । दाक्षिणशालः । असंज्ञायां किम् । संज्ञाभूतायाः प्रकृतेर्मा भूत् । पूर्वेषुकामशमी । दिक्संख्ये संज्ञायामिति समासः । ततोऽणेव । प्राचां ग्रामनगराणामित्युत्तरपदवृद्धिः । पूर्वेषुकामशमः । पदग्रहणं किम् । स्वरूपग्रहणं मा भूत् । एवं हि दिग्गज इत्यादावेव स्यात् । पदग्रहणसामर्थ्यात्तु व्यधिकरणपदो बहुव्रीहिः । दिशो वाचकं पूर्वपदमस्मिन्निति ।
मद्रेभ्योऽञ् ॥ १०८ ॥
दिक्पूर्वपदादित्येव । पौर्वमद्रः । आपरमद्रः । मट्रैकदेशे मद्रशब्दस्य वृत्तौ दिक्शब्देन सामानाधिकररायात्तद्धितार्थ