________________
४ अध्याये १ पादे । भातिकम् । ६३ ऽनभिधानमेव शरणम् । इष्टापत्तौ तु किं समाहारे नि. षेधेन । पाचनदे तु समाहारे नदीभिश्चेत्यव्ययीभावात्तदित इति सर्व सुस्थम् । षण्णां कुलमिति षष्ठीतत्पुरुषे त. तस्तद्धित इति दिक् । अनपत्ये किम् । द्वयोर्देवदत्तयोरपत्यं द्वैदेवदत्तिः ॥
गोत्रेऽलुगचि ॥ ८९ ॥ ___ अजादौ प्राग्दीव्यतीये विवक्षिते गोत्रप्रत्ययस्यालुक् स्याछ । गर्गाणां छात्रा गार्गीयाः । वृद्धाच्छः । गोत्रे किम् । यस्कादिभ्यो गोत्र इति प्रकरणेन येषां लुक् प्राप्तस्तेषामेवालुग्यथा स्यात् । नेह कुवलस्येदं कौवलम् । वा. दरम् । अचि किम् । गर्गेभ्य आगतं गर्गरूप्यम् । गर्गमयम् । माग्दीव्यत इत्येव । गर्गेभ्य हितं गर्गीयम् । इह बिदा. नामपत्यं बैदः । बैदस्य बैदयोपित्यानि बिदाः । युवबहुत्वा. बहुत्वाभ्यामेव लुगलुकौ न तु गोत्रबहुत्वाबहुत्वाभ्याम् । यथा चेदं सिध्यति तथा रायक्षत्रियायेतिसूत्रे एवोपपादितम् ।।
यूनि लुक् ॥ ९० ॥ माग्दीव्यतीयेऽजादौ प्रत्यये विवक्षिते युवप्रत्ययस्य लुक् स्यात् । इह गोत्रे लुगित्यतः मागेव यून्यचीत्युक्त्वा द्विगोलुंगनपत्ये । अचि यूनीति चोका गोत्रे नेत्येव सून्यताम् । तथा च लुगलुग्ग्रहणं शक्यं प्रत्याख्यातुम् । सूत्रस्योदाहरणं तु । ग्लुचुकस्य गोत्रापत्यं ग्लुचुकायनिः । फिन् । ततो यू. न्यण् । ग्लौचुकायनिः । तस्य छाबो ग्लौचुकायनः । अणो लुकि कृते वृद्धत्वाभावाच्छो न । अचीत्येव । ग्लौचुकायनप्यम् । प्राग्दीव्यत इत्येव । तस्मै हितम् । ग्लौचुकायनीयम् ।