________________
शब्दकौस्तुभे । मास्त्विति महदेव लाघवम् । तस्मादिह नश्स्नाविति गौरवं किमर्थ स्वीकृतमिति चिन्त्यम् ।
द्विगोलुंगनपत्ये ॥ ८८ ॥ द्विगोनिमित्तं यस्तद्धितोऽजादिरनपत्यार्थः प्राग्दीव्यतीयस्तस्य लुक् स्यात् । पञ्चसु कपालेषु संस्कृतः पुरोडाशः पश्चकपालः। द्विगोरिति षष्ठी । हेतुत्वश्च षष्ठयर्थः । तच भाविनोऽपि बुध्याध्यवसायात् । रथन्तरसामतादेर्यथा । द्विगुनिमित्तभूतस्येति किम् । पश्चकपालस्येदं पाञ्चकपालम् । अजादिः किम् । पञ्चगर्गरूप्यम् । पञ्चगर्गमयम् । इदं चोत्तरसूत्रादचीत्यपकृष्य व्याख्यानाल्लभ्यते । वाग्रहणमनुवत्ये व्यवस्थितविभाषाश्रयणाद्वा । स्यादेतत् । विद्यः । पाश्चनदः । पाद्कुल इत्यत्राति. प्रसङ्गः न च समाहारद्विगोरण इति वाच्यम् । पश्चकपालीशब्दा. दप्यणप्रसङ्गात् । तथाच द्विगो कि तन्निमित्तग्रहणम् । अर्थविशेषासम्प्रत्ययेऽतनिमित्तादपीति वार्तिकं तद्धितार्थद्विगुना सह फलितार्थैक्ये समाहारद्विगोः परस्यापि लुगिति व्याख्याय प्रत्याचक्षाणेन भाष्यकृताविरविकन्याय आश्रितः । उच्यते । ध्यवयवा त्रिविधा वा विद्येति मध्यमपदलोपी समासः । तत्पत्याख्यानपक्षेऽपि विशेषणं विशेष्येणेति कर्मधारपः। दिसंख्ये संज्ञायामिति नियमस्य तु नायं विषयः । मुख्ये कार्यसम्पत्ययात् । इदं तु संख्याशब्दस्य गौणस्वात् । एतेन त्रिलोकनायेन सतां मखद्विष इत्यादि व्याख्यासम् । यद्वा अन्यविकन्यायस्येह सोचोऽस्तु । न हि समाहारदिगो सर्वत्र तदितानभिषाने नियामकमास्ति । किश मायोक्तमध्यमपदलोपेनापि पाचकपाल इति प्रयोगे मासे.