________________
२०६
शब्दकौस्तुभे ।
आकर्षात् ष्ठल् ॥ ९ ॥ ठकोऽपवादः । लः स्वरार्थः । आकर्षशब्देन सुवर्णपरीक्षार्थो निकषोपल उच्यते तेन चरति आकर्षिकः । आक. र्षिकी । षित्वान्ङीष् । माधवस्तु भ्वादौ कपरवषेत्यादि. दण्डको आकषात् ष्ठल् इति पाठमुदाजहार । तत्तु आकर्षात्पादरिति भाष्यवार्तिकाभ्यां सह विरुद्धम् । तत्र हि नीरेफपाठे वृत्ताननुगुणत्वं स्पष्टम् ।।
पर्यादिभ्यः ष्ठन् ॥ १० ॥ पण चरति पपिकः । पपिकी । पर्प गतौ । पर्पत्यनेनेति पर्पः । हलश्चेति घन् । येन पीठेन पनवश्वरन्ति स पर्प इति माधवः । उज्वलदत्तस्तु खष्पशिल्पशष्पवाष्परूप. तर्पतल्पा इति सूत्रे तर्पशब्दस्याने पर्पशब्दं पठित्वापि सः प: पर्प गृहं बालवणच तेन चरति पर्पिक इत्युदाजहार । इहान्तर्गणसूत्रे पादः पञ्चेति । पादाभ्यां चरति पदिका यत्तु वात्तिकं पद्माव इके चरतावुपसङ्ख्यानमिति सोऽस्यैव प्रपञ्चः। पर्प अश्व अश्वत्य रय जाल न्यास व्याल पाद त् ।
वगणाट्ठञ् च ॥ ११ ॥ चात्ष्ठन् । ठकोऽपवादः । श्वगणेन चरति श्वागाणिकः । स्वागणिकी । श्वगणिकः । श्वगणिकी । श्वादेरिजीत्यत्रेकारादिग्रहणं कर्त्तव्यमिति वचनानि द्वारादिकार्य न ।
वेतनादिभ्यो जीवति ॥ १२ ॥ वेतनेन जीवति वैतनिकः । धनुर्दण्डति पठ्यते । तच सङ्घातविगृहीतार्थम् । तन्त्रावृत्यादीनामन्यतमाश्रयणात् । धानुण्डिकः । धानुष्कः । दाण्डिकः ।