________________
४ अध्याये ४ पादे १ आह्निकम् । २०७
वस्त्रक्रयविक्रयाट्ठन् ॥ १३ ॥ वस्नेन मूल्येन जीवति वस्निकः । क्रयविक्रयग्रहणं सङ्का. तविगृहीतार्थम् । क्रयविक्रयिकः । क्रयिकः । विक्रयिकः ।
आयुधाच्छ च ॥ १४ ॥ चाट्ठन् । आयुध्यन्त्यनेनेत्यायुधम् । घनर्थे कविधानमिति कः । आयुधेन जीवति आयुधीयः । आयुधिकः ।
हरत्युत्सङ्गादिभ्यः ॥ १५ ॥ एभ्यस्तृतीयान्तेभ्यष्ठक् स्यादुपादत्ते नयति वेत्यर्थे । उत्सलेन हरति औत्सङ्गिकः । उत्सङ्ग उडुप उत्पत पिटक पिटाक ।
भस्त्रादिभ्यष्ठन् ॥ १६ ॥ भस्त्रया हरति भस्त्रिकः । षित्वान्ङीष् भस्त्रिकी । भखा चर्मविकारः । येन लोहादि ध्मायते जलादिकं च नीयते । शीर्षेभाराब्दोऽत्र पठ्यते । निपातनाद् शीर्षभावः सप्तमीसमा. सश्च । तत्पुरुषे कृतीति वा अलुक् । पक्षे शीर्षभारः । एवमंसे. भारः । अंसमारः।
विभाषा विवधात् ॥ १७॥ तृतीयान्तादस्माद्धरत्यर्थे ष्ठन् वा स्यात् । पक्षे ठक् । विवधेन हरति विवधिकः । विविधकी । एकदेशविकृतस्यानन्यत्वाद्वीवधादपि ष्ठन् । वीवधिकः। वीवधिकी । ठकि प्राग्वत् । वीवधाचेति वक्तव्यमिति वार्तिकं दृष्ट्वा सूत्रेऽपि वीवधशब्दो वृत्तिकता प्रक्षिप्तः वार्तिकं तु न्यायसिद्धार्थकथनपरम् । विवधबीवधशब्दौ पर्यायौ पथि पर्याहारे च वर्तेते इति वृत्तिकृतः । पर्याहारो नाम परित आहियतेऽनेन तण्डु लादिकमिति व्युत्प