________________
२०८
शब्दकौस्तुभे। त्या उभयतो पद्धशिक्यः स्कवायः काष्ठविशेष उच्यते ।
अण कुटिलिकायाः ॥ १८ ॥ कुटिलिकया हरति मृगान व्याधः कौटिलिकः। कुटिलि. कया हरति अङ्गारान् कौटिलिकः कारः । कुटिलिका व्याधानां गतिविशेषः कर्मारोपकरणभूतं लौहं च ।
निवृत्ते ऽक्षयूतादिभ्यः ॥ १९ ॥ अक्षयूतेन नि आक्षयूतिकं वैरम् ।
त्रैमन्नित्यम् ॥२०॥ त्रिप्रत्ययान्तप्रकृतिकात्तृतीयान्तान्नित्तेऽर्थे मप् स्यात् । नित्यग्रहणं स्वातन्त्र्येण प्रयोग वारयितुम् । अत एव लौकिके विग्रहवाक्ये क्तिनादीनां प्रयोगो न तु कोः । डुकृञ् । कुत्या निर्वृत्तं कृत्रिमम् । पत्क्रिमम् । उत्रिमम् । विहित्रिमम् । संख्यावाची त्रिशब्दस्तु नेह गृह्यते व्याख्यानात । प्रत्ययाप्रत्य. ययोः प्रत्ययस्य ग्रहणात् । निजां त्रयाणामित्यादिलिगाच । ननु नित्यग्रहणेन निवृत्तार्थविवक्षायां वाक्यस्य वारणेऽपि तदविवक्षायां स्वातन्त्र्यस्य दुर्वारत्वान्नेदं लिङ्गमिति चेन्न । नि. त्यमिति योगं विभज्य तत्सामादर्थविशेषानादरेणैव स्वा. तन्त्र्यवारणात् । भावप्रत्ययान्तादिमप् वक्तव्यः । पाकेन नितं पाकिमम् । त्यागिमम् । एवं च म न कर्तव्यः। तथाहि भावप्रत्ययान्तादिमप् । ततः । पूर्वेण सिद्धे नियमार्थमिदम् । तेन निवृत्त तावद्वाक्यं निवर्त्यते ततः नित्यम् । अनेनान्यत्रापि स्वा. तन्त्र्यं वार्यते एवं च संख्यावाचिग्रहणं सम्भवत्यपि न । भावप्रत्ययान्तादित्यनुवृत्तेः । स्वरेऽपि विशेषो नास्ति उदात्तनिव. तिस्वरेणेमप इकारस्योदात्तत्वात् ।