________________
४ अध्याये ४ पादे २ आह्निकम् । २०९ अपमित्ययाचिताभ्यां कक्कनौ ॥२१॥
अपमित्येति ल्यबन्तमव्ययम् । उदीवां माङ इति स्काप्रत्यय अपेत्यनेन सह गतिसमासात् । मयतेरिदन्यतरस्यामि. तीत्वम् । अतो नास्मात्तृतीयान्तात्पत्ययः किन्तु वचनात्मथमान्तादेव । अपमित्य निर्वृत्तं आपमित्यकम् । याचितेन निवृत्तं याचितकम् ।
संसृष्टे ॥ २२ ॥ दधा संसृष्टं दाधिकम् ।
चूर्णादिनिः ॥ २३ ॥ चूर्णैः संसृष्टाश्चूर्णिनो ऽपूपाः ।
लवणाल्लुक् ॥ २४ ॥ लवणेन संसृष्टो लवणः सूपः । लवणं शाकम् । लव. णा यवागूः।
मुद्गादण् ॥ २५ ॥ मुरैः संसृष्टो मौद्ग ओदनः ।
व्यञ्जनरुपसिक्ते ॥ २६ ॥ दमा उपसिक्तं दाधिकम् । व्यज्यतेऽनेन ओदनादिरस इति पञ्जनम् । तदाचिना उपसिक्के सिञ्चनेन मृद्कृत एव यथा स्पादिति नियमार्थमिदम् । तेनेह न स्पेन संसृष्टा स्थाली ।
ओजःसहोम्भसा वर्तते ॥ २७ ।। मोजसा वर्तते चौमासिक शुरः । साहसिकवारः । भ. म्भसिको मत्स्यः ।
शब्द. तृतीय. 14.