________________
४ अध्याय ४ पादे १ आह्निकम् ।
संस्कृतम् ॥ ३ ॥
योगविभाग उत्तरार्थः । दध्ना संस्कृतं दाधिकम् । मा
रिचिकम् ।
२०५
कुलत्थकोपधादण् ॥ ४ ॥
ठकोऽपवादः । कुलत्थैः संस्कृतं कौलत्थम् । तैत्तिडीकम् । तरति ॥ ५ ॥
उपेन तरति औडुपिकः । गोपुच्छाट्ठञ् ॥ ६ ॥
गौपुच्छिकः ।
नौयचष्ठन् ॥ ७ ॥
नाविकः । घटिकः । बाहुभ्यां तरति बाहुका स्त्री । पकारः सांहितिको न त्वनुबन्ध इति न ङीष् । तथाच श्लोकवार्त्तिकम् । आकर्षात् पर्यादेर्भस्रादिभ्यः कुसीदसूत्राच्च । आवसथात् किशरादेः पितः षडेते ठगधिकारे इति विधवाक्यापेक्षमिह षट्त्वं षडित्यस्य षड्भिर्वाक्यैर्विधेये लक्षणेति यावत् । प्रत्ययास्तु सप्त । कुसीदादिसूत्रेण द्वयोर्विधानात् । इह येषां षकारः सांहितिक इति सम्भाव्यते तेषामेव गणने क्रियमाणे ष्ठलादेः पित्वमनार्षमिति भ्रमः स्यादतो वार्त्तिककारः सर्वानेव पर्यजीगणत् ।
चरन्ति ॥ ८ ॥
तृतीयान्ताद्गच्छतिभक्षयतीत्येतयोरर्थयोष्ठक् स्यात् । ह स्तिना शकटेन चरति हास्तिकः । शाकटिकः । दधा चरति दाधिकः ।