________________
४ अध्याये १ पादे ३ आह्निकम् । ५९ गाणपत्यो मन्त्रः । क्षेत्रपत्यमिति । अपशब्द एवायमिति हरद. चः । क्षेत्रपत्यश्चरं निर्वपेदिति तु छान्दसम् । क्षेत्रपत्यं प्राश्नमिति तु छन्दोवषयः कुर्वन्ति ।
दित्यदित्यादित्यपत्युत्तरपदाण्यः ॥ ८५ ॥ दित्यादिभ्यः पत्युत्तरपदाच रायः स्यादणोऽपवादः । दैत्यः । आदित्यः । प्राजापत्यः । यमाचेति वक्तव्यमिति वृत्तिः । हरदत्तमाधवादयोऽप्येवम् । भाष्ये तु नैतदृश्यते । वाङ्मतिपितमतां छन्दस्युपसंख्यानम् । वाच्यः। मात्यः । पैतृमत्यः । कुर्वादिषु मतिपितृमछब्दयोः पाठोऽपत्यार्थे भाषायामपि ण्यार्थः । अनेन तु छन्दसि सर्वेषु प्राग्दीव्यतीयेषु रायविधिः । पृथिव्या बायौ । पार्थिवा। पार्थिवी । देवस्य यात्रौ । दैव्यम् । दैवम् । वहिषष्टिलोपो यश्च । वाह्यः । ईकक् च । बाहीकः । ईकञ् छन्दसि । बाहीकमस्तु भद्रं वः । स्थाम्नोऽकारः । अश्वत्थामः । भाष्योदाहरणादत्र तदन्तविधिः। अन्यथा बलवाचिनः स्थामन्शब्दस्य केवलस्यापत्येन योगाभावेऽपि जातादिष्वेव विधिः स्यात् । अश्वस्येव स्थाम यस्यति बहुव्रीहौ पृषोदरादित्वात्सस्य तः । भवार्थे त्वस्य लुग्वक्ष्यते । अश्वत्थामा । लो. म्नोऽपत्येषु बहुषु । बाहादित्वादिवि प्राप्तेऽकारो विधीयते । उडुलोमाः । शरलोमाः । उडुलोमान् । उडुलोमैः । बहुषु किम् । औडुलोमिः । औडुलोमी । सर्वत्र गोरजादिप्रसने यत् । न केवलमयमपत्य एव किन्तु सर्वेषु प्राग्दीव्यतीयेषु । गवि भवं गन्यम् । गोरिदं गोः स्वं गौर्देवताऽस्य स्थालीपाफस्य गव्यः । केचित्तु पाग्दीव्यतीये अन्यत्र चेति सर्वत्रेत्यस्यार्थमाहुः । गवा चरति गव्यः । अनादिप्रसङ्गे किम् । गोभ्यो