________________
५८
शब्दकौस्तुभे। स्य इटोऽकरणात् कृतस्य वा निवर्तनात् । अनित्यं चेदं परिभाषाद्वयमिति प्रतिपादितमचः परस्मिन्नितिसूत्रे तन वि. स्मर्चव्यम् । परिनिष्ठितत्वं च ब्यापातिपदिकांश एव न तु सुविशिष्ट इत्यप्यवधेयम् । तेन दण्डिमानित्यादि सिद्धम् । अत्र चाश्विमानणिति सौत्रप्रयागो ज्ञापकः । एवं च नको डिवस्य चोक्तपरिभाषाज्ञापकत्वसम्भवात् समर्थग्रहणं प्रत्याख्यातमचः परस्मिानित्यत्र । क्रियमाणेऽपि समर्थात्पथमादिति युक्तं वक्तुम् । प्रथमात्किम् । विधिवाक्ये प्रथमावगताद्यथा स्यात् । तस्यापत्यमित्यण अपत्यवाचकात्पथमान्तात्तस्येति षष्टयर्थान्मा भूत् । वाग्रहणात् पक्षे वाक्यमपि । उपगोरपत्यमिति । ननु वैकल्पिको ऽपि एकार्थीभावस्तस्मिन् सति नित्यं भवन् तद्धितः समासं बाधेत । मैवम् । पूर्वसूत्राद. न्यतरस्यांग्रहणानुकृत्या एकार्थीभावपक्षेऽपि विकल्पेन तद्धितः स्यादिति व्याख्यानात् । तेनोपग्वपत्यमित्यपि सिद्धम् ।
प्राग्दीव्यतोऽण् ॥ ८३॥ अधिकारोऽयम् । तेन दीव्यतीत्यत्रत्य एकदेशोऽनर्थकोऽप्य. वधित्वेनोपात्तः पारीश्वरादितिवत् । यद्वा दीव्यत इति शत्रन्तम् । तेन देवनकर्ता अर्थ एवावधिः । प्रत्यय इतिवदाणत्येव वक्तव्ये पाग्दीव्यत इति स्पष्टार्थम् ।
अश्वपत्यादिभ्यश्च ॥ ८४ ॥ एभ्योऽण् स्यात् पाग्दीव्यतीयेष्वर्येषु । वक्ष्यमाणस्य रा. यस्यापवादः । आश्वपतम् । अश्वपति । शतपति । धनपति । ग णपति । राष्ट्रपति । कुलपति । गृहपति । पशुपति । धान्यपति । बन्धुपति । सभापति । प्राणपति । क्षेत्रपति । कयं तर्हि ।