________________
४ अध्याये १ पादे २ आह्निकम् ।
तनाद्विशेष्यस्य पूर्वनिपातः मुमागमश्च काण्डेन विद्धः । क. तैकरणे कृतेति समासः । निपातनात् काण्डशब्दस्यैकारः । पा. ठान्तरे तु कण्ठे विद्धमस्य कण्ठे वा विद्धः कण्ठेविद्धः । अमूमस्तकादित्यलुक् । सर्वेभ्योऽपत्ये ऽत इन् । दैवयज्या । दैवयजी । शौचिवृक्ष्या । शौचिक्षी । सात्यमुग्या। सात्यमुग्री । काण्ठेविध्या । काण्ठेविद्धी ।
इति श्रीशब्दकौस्तुभे चतुर्थस्याध्यायस्य प्रथमे पादे द्वितीयमाह्निकम् ।
समर्थाना प्रथमाहा ॥ ८२ ॥ इदं पदत्रयमधिक्रियते प्राग्दिश इति यावत् समर्थाधिकार इति वृत्तिकाराः । तदुत्तरेषां स्वार्थिकत्वेन सामायोगादि. ति तेषां भावः । अत एव कंबल उपगोरपत्यं देवदत्तस्येति समर्थग्रहणप्रत्युदाहरणं वृत्तौ दत्तम् । अत्रेदं वक्तव्यम् । समर्थः पदविधिरिति परिभाषया गतार्थत्वान्न प्रकृतसूत्रे एकार्थीभावरूप सामर्थ्यमर्थः घकालतनेषु कालनाम्न इत्यलुविधानाद्धि सुबन्तात्तद्धितोत्पत्तिः । तथा च पदविधित्वं स्प. टमेव । किमर्थं तह्ययं समर्थाधिकार इति चेत् । समर्थात्परिनिष्ठितात् कृतसन्धेस्तद्धितो यथा स्यात् । तेन सौस्थितिर्वीक्षमाणिरिति सिद्धम् । सु उत्थित वि ईक्षनाण इत्यस्यामवस्थायां सवर्णदीर्घात्मागेव तद्धिते सति हि साबुस्थिति वीक्षमाणिरिति स्यात् । नन्वन्तरगत्वात् सिद्धो दीर्घः । सत्यम् । अत एवानेन समर्थग्रहणेनाकृतव्यूहाः पाणिनीया इति ज्ञाप्यते कृतमपि निवर्तयन्तीति वा । तेन लुलुवुष इत्यादि सिद्धम् । संप्रसारणं भावीति ज्ञात्वा प्रागेव बलादिलक्षण.