________________
४ अध्याये ३ पादे १ आह्निकम् । १६९ गम्भीरायः ॥२०२॥ गम्भीरे भवं गाम्भीर्यम् ।
अव्ययीभावाच्च ।। २०३ ॥ परिमुखं भवं पारिमुख्यम् । पारिहनव्यम् । परिमुखादिभ्य एवेष्यते। नेह । औपकूलः । औपशालः । दिगादिगणानन्तरं परिमुखादिगणः पठ्यते । तत्सामर्थ्यादिह सूत्रे ऽव्ययीभा. वपदं तन्मात्रपरमिति निर्णीयते । नहि परिमुखादीनामष्टाध्या. य्यां कार्यान्तरविहितमस्ति । परिसुखादिभ्य इत्येव तु न सूत्रितम् । बहुव्रीहितत्पुरुषयोरपि प्रसङ्गात् । अव्ययीभावग्रहणस्योत्तरत्रोपयोगाच । परिमुख । परिहनु । पर्योष्ट । पर्युलूखल। परिसीर । अनुसीर । उपसीर । उपस्थल । उपक. लाप । अनुतिल । अनुशीत । अनुभाव । अनुपूप । अनुवंश । इह ये परिपूर्वास्तत्र यदि वर्जनं गम्यते ततोऽपपरि. बहिरञ्चवः पञ्चम्येति समासः । अथ सर्वतो भावस्ततो. ऽस्मादेव निपातनादव्ययीभावः । उपपूर्वेषु सामीप्ये । अनुपूर्वेष्वनुर्यत्समया । यस्य चायामः । पश्चादर्थे यदव्ययमिति च यथाभिधानसमासः । परिमुखादिगणे प्रतिशाखशब्दो. ऽपि बोध्यः । तथा च शाख व्याप्ताविति धातौ प्रतिशाखं भवं प्रातिशाख्यम् । अव्ययीभावाचेति भवार्थे ज्य इति माधवः ।
अन्तःपूर्वपदाकृञ् ॥ २० ॥ अव्ययीभावादित्यनुवर्तते । वेश्मनि अन्तर्वेश्मम् । विभत्यर्थेऽव्ययीभावः । तत्र भवमान्तश्मिकम् । आन्तर्गणिकम् । अत्र श्लोकवार्तिकम् ।