________________
१६८
शब्दकौस्तुभे ।
शरीरावयवाच ॥ १९९ ॥ दन्त्यम् । कण्ठ्यम् ।
दतिकुक्षिकलशिबस्त्यस्त्यहेर्दन ॥२०॥ दृतिश्चमविकारः शरीरावयवश्च । तत्र भवं दार्तेयम् । कुक्षिशब्दो धूमादिः ततो धूमादिभ्यश्चेति वुनि प्राप्तेऽनेन ढञ् । कौक्षेयम् । कालशेयम् । कलशस्तु त्रिषु द्वयोः । घटः कुठनिपावस्त्रीत्यमरः स्त्रियां कलशिः कलशी चेति तद्याख्यातारः। तालव्या अपि दन्त्याश्च । शंवशूकरपांशवः । कलशः शम्बलं चैव जिह्वायां रशना तथेति शब्दभेदः । तथा दण्डाहतं कालशेयमरिष्टमपि गोरस इत्यमरस्य व्याख्यावसरे सेचपात्रं कलाशः ।बस्ति भेरधस्तत्र भवं बास्तेयम् । अस्तिशब्दः प्रातिपदिकविभक्तिप्रतिरूपकनिपातसंज्ञम् । तच तिङन्तेन समानार्थ भिन्नार्थ च । आद्यं यथा । अस्तिक्षीरा गौः । द्वितीयं यथा । अस्तिमान् । धनवानित्यर्थः । तदिहाविशेषादुभयोर्ग्रहणम् । आस्तेयमिति न्यासकारहरदत्तौ । मतुबिधौ भाष्यकैयटपर्यालोचनया तु नायं धनवाची किन्तु वृत्तौ धनकका स. तामाहेति लभ्यते । अत एवास्तिसामानाधिकारण्याभावान्मत्वर्थ तत्र यत्रः कृतः । आहेयम् ।।
ग्रीवाभ्योऽण् च ॥ २०१॥ चात् ढन् । शरीरावयवाचेति यतोऽपवादः। ग्रीवाशब्दो धमनीसङ्के वर्त्तते । तत्रोद्भूतावयवसङ्घविवक्षायां बहुवचनातात्प्रत्यय इति सूचयितुं सूत्रे बहुवचनम् । तिरोहितावयवभेदविवक्षायां तु एकवचनान्तादप्यण्डबौ स्त एव । ग्रैवेयम् । अवम् ॥