________________
४ अध्याये ३ पादे १ आह्निकम् ।
१६७
स्युः प्रत्ययाः यो व्याहरति स मृगश्रेत् । निशार्या व्याहरति नैशो मृगः । नैशिकः । प्रादोषः । प्रादोषिकः । मृगः किम् । निशायां व्याहरत्युल्लकः ॥ तदस्य सोढम् ॥ १९६॥
प्रथमान्तात् कालार्थात् सोढोपाधिकादस्येति षष्ठ्यर्थे प्रत्ययः स्यात् । अस्येति नेयं कर्त्तरि षष्ठी । न लोकेति निषेधात् । किन्तु कर्त्तुरेव शेषत्वविवक्षायां षष्ठी । सोढमभ्यस्तम् । कालस्य स्वरूपेणाभ्यासायोगात् तत्सहचरित क्रियानुत्तरयं प्रत्ययः । निशासहचरितमध्ययनं निशा तत्सोढमस्य नैश: । नैशिकः ।
तत्र भवः ।। १९७ ॥
कालादिति निवृत्तम् । कालसम्बद्धस्य तत्रेत्यस्य निवृत्तये पुनस्तत्रग्रहणात् । न च पूर्वसूत्रस्थस्य तदित्यस्य व्यावृत्तये तत्र ग्रहणमिति वाच्यम् । तदस्येति सूत्रस्येति सूत्रस्येत उतरत्रापि सुपठत्वात् । यद्यपि भूधातुरुत्पत्तावपि वर्त्तते तथापीह सत्तार्थ एव गृह्यते । तत्र जात इति पृथग्ग्रहणात् । खुने भवः स्रौघ्नः । राष्ट्रियः ।
दिगादिभ्यो यत् ॥ १९८ ॥
दिश्यम् । वर्ग्यम् । दिश् | वर्ग । पूग | पक्ष । धाय्य । मित्र । मेधा । अन्तर । पथिन् । रहस् । अलीक । उखा । साक्षिन् । आदि । अन्त । सुखा । जघन । मेष । यूथ उदकात्संज्ञायाम् । न्याय | वंश | अनुवंश | वेश । काल । आकाश | दिगादिः । मुखजघन शब्दयोरिह पाठः शरीरावयवार्थः । सेनाया मुखे जघने च भवं मुख्यं जघन्यम् ।