________________
शब्दकौस्तुभे। समानस्य तदादेश्च अध्यात्मादिषु चेष्यते । उर्ध्व दमाच्च देहाच लोकोत्तरपदस्य च । मुखपार्वतसोरीयः कुग्जनस्य परस्य च । ईयः कार्योथ मध्यस्य मण्मीयौ चापि प्रत्ययौ ॥ मध्यमध्यन्दिनश्चास्मात् स्थाम्नो लुगजिनात्तथा । वाह्यो दैव्यः पाञ्चजन्यो गाम्भीर्य चत्र्य इष्यते ॥
सामानिकः । सामानग्रामिकः । आत्मनि अध्यास्मम् । विभक्त्यर्थेऽव्ययीभावः । अनश्चेति टच् समासान्तः । आध्यात्मिकम् । आधिदैविकम् । आधिभौतिकम् । अनुशतिकादित्वादुभयपदद्धिः । अध्यात्मादिराकृतिगणः । एवं च समानस्य तदादेरित्यादिरस्यैव प्रपश्चः । उर्वशब्देन समानार्थ उर्व शब्दो मान्तः । स च एतवृत्तिविषय ए. वेति वृत्तिमतम् । कैयटस्तु दम उत्तरपदे ठसंनियोगेनोर्ध्वशब्दस्य मान्तत्वं निपात्यत इत्याह । ओवंदमिकः । देहचेति । उर्वशब्दपूर्वादेव । मान्तत्वं तु नेह निपात्यते । औलदेहिकम् । ऐहलौकिकम् । पारलौकिकम् । एतयोरनुशतिकादित्वादुभयपदवृद्धिः । १। मुखेत्यादिश्लोका गहादिठस्यैव प्रपश्चः । उत्तरार्धेन तु मध्यादीयमणमीयाः । मध्यीयः । मा. ध्यमः । मध्यमीयः । ननु मण्मीययोरिह किं फलम् | गहादिषु मध्यमध्यमं चाण चरण इत्यनेन मध्यममध्यमीययोः सिद्धत्वात् । सत्यम् । तत्र पृथिवीमध्यसाचिन एव ग्र. हणमित्युक्तम् । जातादिषु पृथिवीमध्यवाचिन एव म. ध्यमीय इति यथा स्यात् । मध्यान्तरवाचिनो मा भूदिति । इह तु मध्यान्तरवाचिनोऽपि भवार्थे मीयप्रत्ययो विधीयते । तथा गहादिपाठेन पृथिवीमध्यं निवास एषामित्यस्मि