________________
४ अध्याये ३ पादे १ आढिकस् । १६३ तत्यगमने इत्यत्र धातुवृत्तौ स्पष्टम् । लुक्झकरणे चित्रारेवतीरोहिणीभ्यः स्त्रियामुपसंख्यानम् । चित्रायां जाता चित्रा । रेवती । रोहिणी । यद्यपि गौरादिषु रेवती नक्षत्रे रोहिणी न. क्षत्र इति पठ्यते । तत्रेमौ नक्षत्रवाचिनौ । जातार्थवृत्तित्वा
। तथा पिपल्यादेराकृतिगणत्वादाभ्यां ङीष् । प्रथमो. त्पन्नस्तु लुक् तद्धितलुकीति लुप्यते । फल्गुन्यषाढाभ्यां टानौ वक्तव्यौ। खियामित्येव । टो कीवर्थः । नकारः स्वरार्थः । विधानसामर्थ्यादनयोने लुक् । फल्गुनी । अषाढा । श्रविष्ठापाढाभ्यां छण् वक्तव्यः। नियामितीह नापेक्ष्यते । श्राविष्ठी. यः। आषाढीयः ॥
स्थानान्तगोशालखरशालाच ॥ १७९ ॥ एभ्यो जातार्थस्य लुक् स्यात् । गोस्थाने जातो गोस्थानः। अपूर्वस्थानः । गोशालः । रवरशालः। गोशालशब्दस्य विभाषासेनेति नपुंसकत्वे हस्वत्वम् । तत्साहचर्यात् ख. रशालेऽप्येवमेव न तु द्वन्द्वकत्वपयुक्तम् । एकादेशस्य पूर्व प्र. त्यन्तवद्भावाल्लिङ्गविशिष्टपरिभाषया वा त्रिपामपि लुग्भवत्येव । यद्यपि टाबन्तयोः पाठे एकदेशविकृतस्यानन्यत्वानपुंसकाभ्यां लुक् सिद्धत्येव तथापि लाघवार्थ इस्वपाठ इतिहरदत्तः। वत्सशालाभिजिदश्वयुकशतभिषजो वा ॥ १८०॥
एभ्यो जातार्थस्य लुग्वा स्यात् । वत्सशाले. जातः वत्सशालः । वात्सशालः । अभिजित् । आभिजितः । अश्वयुक् । आश्वयुजः । शतभिषक् । शातभिषजः । पक्षे शातभिषः। अण् डिद्वा विधीयत इति डित्वम् । एत. च दृष्टं सामेत्यधिकारे उक्तम् । अभिजिनामकं हि मुहूर्तम.