________________
शब्दकौस्तुभे।
शोणात् प्राचाम् ॥ १३ ॥ शोणात् प्राचामेव डीए नान्येषाम् । शोणशब्दस्य वर्णानां तणेत्यायुदात्ततयाज्यतो डीषिति प्राप्त नियमोऽयम् । शोणी। शोणा । शोणः कोकनदच्छविरित्यमरः ।
वोतो गुणवचनात् ॥ ४४ ॥ उकारान्ताद्गुणवचनात् मातिपदिकात् स्त्रियां वा डीझ्या. त् । मृद्वी । मृदुः । इदं सूत्रमपनीय मनोरौ वेत्यस्मादनन्तरं गुणवचनादुत इति पाठ्यम् । उत्तरसूत्रं तु स्वस्थान एवं वा शब्दसहितं पाठ्यम् । वहादिभ्यो वेति । तेनायुदानेषु गुणवचनेषु डीपि स्वरः सिध्यति । तथा च वार्तिकम् । गुणवचनान्डीबायुदात्तार्थमिति । वस्वी ते अग्ने सन्दृष्टिः । पदवी । धान्ये निदित्यधिकारे शृस्कृस्निहीत्यादिना वसेरुप्रत्यये नित्वादा. धुदातो वसुशन्दः । नैर्मल्यवाची । प्रशंसावाचीत्यन्ये । तथाचातिशयेन वसुर्वसिष्ठ इति व्युत्पादयन्ति । पटुशब्दोऽपि निदित्यधिकारे फलिपाटीत्यादिना व्युत्पादितः । मृदुशब्दस्त्वन्तोदा. तः। कुर्भश्चेत्यधिकारे प्रथिम्रदिभ्रस्जां सम्प्रसारण सलोपश्चेतिकुप्रत्ययः । तत्रोदात्तयणो हलपूर्वादिति डीप उदात्तत्वानास्ति डीएडीपोर्विशेषः । खरुसंयोगोपधपतिषेधः । खरुः पतिंवरा कन्या। पाण्डुरियम् । स्यादेतत् । गुणो नाम नेहादेपः । उत इति विशेषणात् । वचनग्रहणाचा नापि विशेषणमात्रं कुः करेषुव्यमित्यादावतिप्रसङ्गात् । मृद्री पश्येत्यादौ विशेष्यासंविधानेऽव्याश्च । न च प्रवृत्तिनिमित्तं तत्रापि विशेषणम् । अत एव 4स्य हि गुणस्य भावात् द्रव्ये शब्दनिवेशस्तदभिधाने त्वतलावि. त्येतन्मृदुत्वमित्यादौ प्रवर्तत इति वाच्यम् । पर्यविशेषण