________________
४ अध्याये १ पादे २ आह्निकम् । ३१ नीकोशात् । यस्तु पत्यौ जीवति कुण्डः स्यादिति मनुष्य - जातिवचनस्ततो जातिलक्षणो ङीष् भवत्येव । कुण्डीयं न गोलकीति । न ह्ययं नियमः अपूर्वविधिसम्भवस्यो तत्वात् । गोणी आवपनं चेत् । गोणाऽन्या । यादृच्छिकं नाम न तु धान्यावपनी । स्थली अकृत्रिमा चेत् । स्थलाऽन्या । यथा स्थलयोदकं परिगृहन्तीति पुरुषव्यापारनिष्पादितया सररायेत्यर्थः। भाजी । श्राणा चेत् । पकेत्यर्थः । भाजाऽन्या। नागी स्थौल्यं प्रकारश्चेत् । नागाऽन्या। गजवाची ना. गशब्दः । तत्सहचरितं स्थौल्यमुपादाय स्यन्तरे प्रयुक्त उदा. हरणम् । स दृष्टत्वात्तद्गतं दैर्ध्यमुपादाय स्त्र्यन्तरे प्रयुक्तः प्रत्युदाहरणम् । जातौ तु जातिलक्षणो ङीषेव नागी हस्तिनी सीणीवा। काली वर्णश्चेत् । कालाऽन्या। यादृच्छिकी संज्ञेयम् । नीली अनाच्छादनं चेत् । नीलाऽन्या। नील्या रक्ता शाटीत्यर्थः । नील्या अन् वक्तव्य इत्यन् । अनाच्छादनेऽपि न सर्वतः किं तु नीलादौषधौ । नीली औषधिः । प्राणिनि च । नीली गौः । नीली वडवा । संज्ञायां वा । नीली । नीली वा । कुशी । अ. योविकारः फाल इति यस्याभिधानम् । कुशाऽन्या । छन्दोगाः स्तोत्रीयागणनार्थानोदुम्बरान् शकून् कुशा इति व्यवहरन्ति । अत एव हानौतूपायनेत्युत्तरमीमांसासूत्रे तत्रत्यभाष्यादौ च निर्दोषतायां सत्यामपि कुशाशब्दः स्त्रीलिङ्गो नास्त्येवेत्यभिप्रायको वाचस्पतिग्रन्थः पौढिमात्रपर इत्युक्तं द्वितीये । कामुकी । मैथुनेच्छा प्रवृत्तिनिमित्तं चेत् । मैथुनादन्यत् कामयितुं यस्याः शीलं सा तु कामुका । लषपतेत्युकञ् । कबरी । केशानां सनिवेश. विशेषश्चेत् । कवराऽन्या । चित्रेत्यर्थः । तथा च । प्रमज्यते । व्याकीर्णमाल्यकबरा करी तरुराया इति ।