________________
४ अध्याये १ पादे २ भाह्निकम् ।
३३
तापत्तेः । आखुरित्यादिकं हि व्यावर्त्यतया संमतम् । तत्रापि प्रवृत्तिनिमित्तप्रतीतेः कथं व्यावृत्तिः । उच्यते । संज्ञाजातिक्रियाशब्दान् हित्वा ऽन्ये गुणवाचिनः।चतुष्टयीति भाष्यस्य निष्क
देष निर्णयः । अत एव प्राशस्त्यनैमल्यवाची वसुशन्दः मा. गुदाहृतः । नास्य नैय्यायिकाधीभमतगुणवाचित्वमस्ति अत एव निरीक्ष्य मेने शरदः कृतार्थतेत्यादयः प्रयोगाः संगच्छन्ते । त्वतलोर्गुणवचनस्येत्यत्रापि प्रागुक्तस्यैव गुणशद्वार्थत्वात् । कथं तर्हि प्रायेण निष्क्रामति चक्रपाणी नेष्टं पुरो द्वारवतीत्वमासीदिति माघः । उच्यते । संज्ञात्वान्नायं गुणः । द्वारवतीति संज्ञापि नेष्टा किमुत दीपोर्थ इत्याशयात् । कथं तर्हि । कथं सखीत्वं सरिव रक्षणीयमिति । न कोपधाया इत्यत्र नेति योगविभागादिति दुर्घटवृत्तिकारादयः । भाष्यादिस्वरसेन त्वतलोरित्यत्र शुल्कादिरेव गुणो ग्राह्यः । तथाहि । एकतद्धिते चेति सूत्रे एकता एकमित्युदाहृत्य पुंवद्भावेन सिद्धमित्याशना भगवतोक्तम् । उक्तमेतत्त्वतलोर्गुणवचनस्येति । अत्र कैयटः । एकशब्दस्य संरव्यावाचितायां गुणवचनत्वेऽपि असहायवाचिनोऽतथात्वादिति भाव इति । अत एव प्रगृह्यसंज्ञाप्रकरणे वि. भक्तरेवात्र संझिनीत्वादिति कैयटः । कथं तर्हि शरदः कृतार्थतेत्यादीति चेत् । सामान्ये नपुंसकमयोगादिति गृहाण । एषैव भर्तुर्विप्रकृताऽपि रोषणतया मास्म प्रतीपं गम इत्यादौ तवापि गतिः । क्रियाशब्दतया त्वत्पक्षेऽप्यस्य गुणत्वाभावात् । तथाच परः सनिकर्षः संहिततिसूत्रे एकवर्णवर्तित्वाद्वाच इति भाष्यं कैयटो व्याख्यत् । सामान्योपक्रमात् स्त्रीप्रत्ययात् सी. प्रत्ययाभाव इति । प्रसिद्धा च दृढभक्तिरित्यादौ एषैव गतिः । अत एव स्त्रियामितिसूत्रे व्यापिनीत्वात्मवृत्चेरिति कैयटः पुंयो.
शब्द. तृतीय. 3.