________________
४ अध्याये २ पादे ! आह्निकम् । १०१
लुबविशेषे ॥ ४ ॥ पूर्वेण विहितस्य प्रत्ययस्य लुब् स्यान्न तु षष्ठिदण्डात्मकस्य कालस्यावान्तरविशेषे गम्यमाने । अद्य पुष्यः । षष्ठिदण्डात्मकस्येत्ययं विशेषस्तु पूर्वसूत्रानुवृत्तिवलाल्लभ्यते । तेनायेत्युक्त्या न ह्यो न श्व इति विशेषे गम्यमानेऽपि लुब् भवत्येव । अविशेषे किम् । पौषी रात्रिः । पौषमहः । पौषो मुहूर्तः । कथं तर्हि पौष्योषोहोरात्र इति चेत् अवयवद्वयरूपस्य विशेषप्रतीतेरिति गृहाण । पौर्णमास्यामयं लुम्न । विभाषा फाल्गुनीश्रवपाकात्तिकीचैत्रीभ्य इति लिङ्गात् । तेन पुष्ययुक्ता पौर्णमासी पौषीति सिद्धम् । श्रवणशब्दात्तु भवति । अत एव लिङ्गात् । अबाधकान्यपि निपातनानि । तेन श्रावण्यां प्रौष्टपद्यां वाप्युपाकृत्येति सिद्धम् ।
संज्ञायां श्रवणाश्वत्थाभ्याम् ॥ ५॥ आभ्यां परस्य प्रागुक्तप्रत्ययस्य लुप्स्याद्विशेषेऽपि । श्रवणा रात्रिः । अश्वत्थो मुहूर्तः । श्रवणशब्दे रक्तवद्भावस्तु न विभाषाफाल्गुनीश्रवणेति लिङ्गात् । डीप तु अण्योऽकार इति व्याख्यानान।
__ द्वन्द्वान्छः ॥ ६॥ नक्षत्रद्वन्द्वानृतीयासमायुक्त काले छः स्याद्विशेषे चाविशेषे च । राधानुराधीया रात्रिः । तिष्यपुनर्वसवीयमहः । अविशेषे अद्य राधानुराधीयम् । अयेत्यस्याव्ययत्वेऽपि तद्विशेषणस्य क्लीबत्वं लोकात् । न च लुबविशेष इति लुबण इव छस्यापि स्यादिति वाच्यम् । पूर्वोपस्थितेन अणैव तस्य नि