________________
६६
शब्दफौस्तुभे। बोधनीये क्रमेणानेकप्रत्ययप्रसङ्गे एक एवापत्यप्रत्ययः स्यादिति तस्मिन् पक्षे व्याख्येयम् । अपत्यग्रहणानुवृत्तेः । अस्मिन् पक्षे सामर्थ्यात् परम्परासम्बन्धाश्रयेण प्रत्यय इति सर्व सुस्थम् । अपगवः । गार्यः । नाडायनः ।
गोत्राचून्यस्त्रियाम् ॥ ९६ ॥ अन्यपत्ये विवक्षिते गोत्रप्रत्ययान्तादेव प्रत्ययः स्यान्न तुमूप्रकृत्यनन्तरयुवभ्यः । गाग्योयणः । अस्त्रियामिति योगो विभयते । यूनीतिशब्दाधिकारात् स्वरूपपरम् । परिभाषेयम् । यत्र गुवशब्दः श्रूयते तत्रास्त्रियामित्युपतिष्ठत इत्यर्थः । जीवति तु वश्ये युवा अस्त्रियामिति फलितार्थः । तेन स्त्रियां गोत्रत्वादेक एव प्रत्ययः । दाक्षी ॥
इति श्रीशब्दकौस्तुभे चतुर्थस्याध्यायस्य प्रथमे पादे तृतीयमान्हिकम् ॥
अत इञ् ॥ ९७ ॥ अपत्येऽर्थे । दाक्षिः । अतः किम् । शुभंयाः । तस्यापत्यं शभिय्यः । कथं तर्हि प्रदीयतां दाशरथाय मैथिली । शैषिकोऽण भविष्यति। अपत्यत्वरूपविशेषस्याविवक्षितत्वात् । ओ विष्णुः । तस्यापत्यमिः । व्यपदोशवद्भवादत इञ् । यूनि तु यत्रिमोश्चेति फक । यस्येतिलोपं बाधित्वा परत्वादादिवृद्धिः । आयनः ।
बाव्हादिभ्यश्च ॥ ९८ ॥ एभ्य इन्स्यादपत्ये । इह प्रायेणानकारान्तास्तेभ्योऽण् गतः । अजीगादिषदङ्कपर्यन्तेष्वदन्तत्वात् प्राप्तमिनं बाधित्वा ऋष्यन्धकेत्यण प्राप्तः । चूडाशब्दाव्यच इति ढक गतः। कृपलादिभ्यस्तनामिकाण प्राप्तः । पाहविरित्यादि ।